________________
( ६०१) अभिधानराजेन्रुः |
इक्खकरण
जे निक्ख वा जाव समाये से पुरा जागेला वा काणं अंगारियं संमिस्सं बिगसितं वा वेत्तगंवा कंदचिप वा परं वा सहयगारं आ अस त्थपरिणयं जाव । याचा० २ ० १ ० ० उ० | सचितावित्तेक्षुभकणाभकणे प्रायश्चित्तम् ययासच या साइने क्लूिसिव वासा जे जिक्र सचिच्तुं वा, उच्छुपे सियं वा, उच्बुजितिं गावाच्या उच्चोया विस विमंसं वा साइज्जइ | ६ | जे नि० सचित्तं उच्चुं वा उच्छु पे० वा च्युमिनिया उच्च चोपगवा विमंसजे जिलू सचित्तं पट्टियं उच्छं मुंजइ मुंजंतंवा साइज्जइ छ। जेजिक्खू सचिर्च पर डिंय उच्छे सिवा साइज | | ने भिक्खू सचित्तं पट्टियं उच्चुं वा उच्छुपेसियं वा उच्छुतिनिं वा उच्चुसाझगं वा उच्चुमाक्षगं वा उच्छुचोयगं वा मुंज झुंज वा साइज १० । जे क्खि सचितं पद्वियं उच् या उच्चपेसिया उच्चुभिति वा सालगंवा उच्चोयगं वा विसर विकतं वा साइज्जइ । ११ । ते दो सचित्तपट्टते सुता ।
जति जे क्खूि तो मिया पुण निमंसति णायन्त्रा जीवजु सचित्तं चित्तं सवेयणपतिद्वं ।
उच्छे इवस्तु (उच्छु) गंडिया- कुगरिका श्री० सप
पतसि चैव चाहं सुत्ताणं श्मो अतिदेशो । सचिव फलेपियर से जोग मोसमाती । सोचैव मेसो सोझसमे होति उक्खमि । ११० । कंख्या अणादियाय दोसा चहुं पच्चित्तं श्मे तत्थ विभा सुत्ता जे भिक्खू सचित्तं अंतरुच्छ्रगं वा जुंजति इत्यादि सचिव विसर त्यादि सचित पदो पथ्यसहितं तु तत्यति हो । किछेदो, माय पुए उचिपचिपरिहीणं । ३१००१ परं उभयो पवदेससहितं खरं पुत्र्यं उजयो पेरुरहियं अंत सकिछे सोये अच्तरां गिरा। चोयं तु होड़ हीरो, सगले पुण तस्स बाहिरा बी । कोणं पुण सकं मा, इतरजतं तप्पइङ्कं तु । ३२० ।
1
सही रसंवितो चोपयं नम्माति सालगं वा हरिच्छली नति पु काणियं भंगार वान सिपाहीदि पा स्वयं उपरि सुकं स्यरंति सवितो सतत सचि सवित्तत्तं सचित्तत्तमि सविनागे पतिट्ठियं जति । नि० चू० १६ ० । गोमांस गोररय)
(ख) कर-कर -न०
दिना संस्कारयति । सूत्र० १ ० १ ० इक्कवः क्रियन्ते यत्र कि०१०।
Jain Education International
()
स नि०० १६७० चापरिणतं तद्धि पर्वतो यद्वर्तते तदनाचरितमिति । दर्श३० ।
श्राचा० १४० १ ० १० उ० ।
इक्खु (च्) पर इकु-म० दशपुरनगर उद्याने, प. चार तिस्तोश त्रिपुत्रादाचाव्यादी कां जमादेति । विशे० । श्रा० म० । श्र० चू० ।
(प) योग-कुचोदक-१० पीडितेोदिका
याम्, । आचा० १ ० १ ० १० ० ।
(उप) अंत कुमा
इच्छकार
त० । इक्षुनिच्ची के यन्त्रे वाच० । इक्खु (ख) मा
कुमालक०, आचा०
१० १० १० ० । अवल्कले इक्षुच्छेदे च । कालगम वकिलच्छेदो इति । नि० ० १ ० ।
इक्खु
(उच्छु ) पेसिया - इक्षुवेशिका - स्त्री० इक्कुगरिकायाम नि० च० १६ न० ।
इक्खु (उच्चु ) जित्ति - इक्षुनित्ति स्त्री० कुख एके, नि० ० १६। इक्खु ( उच्छु ) मेरग - इक्षुमेरक- न० अपनी तत्वची कुगणिक
कायाम, आचा० १ ० १ अ० १० उ० ।
( लच्छु ) सडि सुष्टि श्रीकुदर, आ० ० २
अ० अ० म० प्र० प्रा० व्या० !
इव
वालु) पण-वन-नो पर्व (ग) कवनस्पति विशेषस्य वने, आचा० १ ० १ ० १० उ० । इखु (उच्बु ) वाम - इक्षुवाट - पुण्कोः पर्वगवनस्पतिविशेष स्य वाटे, “सुचिरं पियत्यमाणो नवथंजो उच्छुवाममज्जमि'
आव० ३ ० |
(च्) पाया-वाटिका स्त्री० पर्वगवनस्पतिका यदे, प्रज्ञा० १ पद |
इक्खु (उच्छु ) सालग-इक्षुसान्नग-न०श्क्कोर्दीर्घशाखायाम्, । आचा० १ ० १ ० १० उ० । बाह्यग्ल्यांच " सालग पुण तस्स वाहिरा बली" नि० ० १६ ० ।
इच्चा - इत्वा - अज्ञात्वेत्यर्थे, आचा० १० १ ० ३ ० । श्वेवं- इत्येवम् - अपूर्वप्रक्रान्तपरामर्शे, “ श्श्चेवं परिल्लेइंति
For Private & Personal Use Only
"
सृ० १ श्रु० ३ श्र० । “श्श्वेवमा हु से वीरे " सूत्र० १० ४ ० । इच्छष्धा० वाजायाम्, तुदा० पर० सेट् वेद क्तः “गमिष्यमासां वः" इति प्राकृतसूत्रेण ब्रकारः च् इच्छति । प्रा०arre अध्या० ४ पाद । " इच्छामि खमासमणो वंदिनं"
छायामित्यस्योत्तमपुरुयैकवचनम् । प्रा० ३० अनु+ अन्वेषणे, प्रति प्रतिग्रदे, प्राप्तौ च । परि अन्वेषणे च । अभि + सम्यगिच्छायाम् । वाच० ॥
इच्छा इच्छाध्यान-१०३च्छा संभाव्यमान ज्ञानस्यार्थस्यानिलाषातिरेकस्तस्या ध्यानमिच्छ्राध्यानम् । द्विमाषार्थिनः कोटिसुवर्णाभेऽपि प्रवर्द्धमानलोजस्य कपिलस्येव सम्भाव्यमानत्राभार्याभिज्ञापातिरेकयाने जार० ॥ इच्छंत इच्छत्- -त्रि० वाञ्छति, “इच्छतो हियमप्पणो” उत्त० १ अ० ॥ इच्छका (च्छाका) र इच्छाकार पु०पणमिच्छा स्वाभिप्राय स्तया करणं तत्कार्यनिर्वर्त्तनमिच्छाकारः । गच्ना०२ अधि० । विव तित्पिप्रवृत्यन्युपगमः । अनुच्या साभियोगमन्तरेण
www.jainelibrary.org