SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ईधनधूम पादौ, “ जह चिरसंचियसिंघण मन लोयत्रण सहिओ ई मह" इन्धनं काष्ठादीनि । आव० ॥ अ० । कोदवपलालमादी इंधणेण फलाइ पश्चति । नि० चू० १५ उ० । दाहो, काष्ठादौ " ओसारि नरो जद परिवार कमसेो दुआसो वा " अपसारितधननरो ऽपनी तदाह्यसंघात इति । श्रव० ॥ श्र० । इन्धयति धनिनाचे ब्युट् बज्चा बने, न । वाच० । उद्दीपने, उत्त. १४ अध्य० । ( ६०० ) अभिधानराजेन्द्रः । धूम इन्धन पु०००१०। पणपलियाम इन्धनपयमानफले, कोहन पलासमादी इंधणेण फलाइ पश्चति ॥ जहा कोदव पलाले अंगादि फलाणि येता पावि आदि साहि बालेण वि तत्थ जेण पक्का फला ते धण पलियामं भणति । नि० च० १५ न० । मो -- इंधणसाझा - इन्धनशाला - स्त्री-यत्र तृणकरी पकचवरास्तिष्ठत्ये वम्भूते गृहे, वृ०२० । घणसाला अत्य तणा करिसतारा त्यत्ति" । नि० ० १६४० । इंपिय-प्रत्यासित "सविधि हम सदिप्पति दिसते "त्रियाः शब्दे वैधन्धितः प्रत्य जितो मोदानिः कस्यापि हीनसत्वस्य कल भोगिनो वा संदीप्यत इति । वृ० ४ ० । इक-देश प्रवेशाने तथा च विशेषावश्यके सामयिक निरुक्तिमधिकृत्योक्तम् इकमप्पर पवेसण मेयं सा सामाश्यं नेयं " इकशब्दो देशीवचनः क्वापि प्रवेशार्थे प्रव र्तते इति । विशे० ॥ इक्कम इक्कम-न-ढंढणसदृशे तृणविशेषे । प्रश्न २ । ३ सं० द्वा० पर्व क (ग) जाती ये वनस्पतिविशेषे । प्रज्ञा० १ पद सूत्र० । वणस्सर नेत्रा रक्कमा लामा पसिका इति नि००२७० श्राचा०वृ० इक्कममय - इक्कममय - त्रि० श्क्कको वनस्पतिभेदः (नि० ० २० ) तन्मये संस्तारका दौ, वृ० ३० उ० । कुन भावेो दाव इक्खपरिए " ईक्कस्व तद्विपाकं आलोचयेति सूत्र० १ श्रु० २ अ० २ ० । दर्शने, करणे, नेत्रे, वाच० । करबाग (गु) पा० भ० प्रा० तश्च प्रथमप्रजापतेर्नात्रेयस्य जगवत ऋषनदेवस्य कुलमिति । स्था० ६ ० | कुलार्येषु ऋषभदेवस्वामिवंशोऽवेषु । श्रप कल्प० । ० । श्राचा० । कोशल जनपदे च । यत्रायोध्या नगरीति, झा० अ० । ," ० मिनो वंशस्य 39 66 पदेवस्था राजानां देवानामकरणं यथा "देणगं च वरिसं सक्कागमणं च वसवणा य आ० म० प्र० । सको वंसठवणे शक्ख अगू तेरा होति इक्खागा" ति० । कथानकशेष जीयमेव तीय पप्पामागार्थ दे पदमतित्थवणंकरेशर को नियगण संपरि वुको सक्को आगतो पच्छा किहरिक हत्थतो पविसामित्ति मक्खु गाय आगतो इतो य नाभिकुनगरो उसजामिया अंकगण अत्र सक्केण य नवागपण इक्खदिन गरणं जपणं विजपणं भयवं बद्धाविओ । भयवया बठीसु दिट्टी पारिया ताहे के भणियं भयवं इक्ख अगू कू भ ऋणे नकयसि ताहे सामिणा पसत्य धरो अलंकियविनू Jain Education International 66 इक्खु सिम्रो दाहिणहत्यो पसारितो अतीव जगवयस्स तासु हरिसो जातो तपणं सक्क्स्स देविंदस्स देवरो अयमेयारुवे संक समुप्पज्जित्ता जम्हा जयवं तित्ययरो इक्खं अनिलसर तम्हा इक्खागुवंसो भवन । आर म०प्र० । गाथाकरगम निका सातवर्षे नगपति प्रथमजिनवंशस्थापनं । शक्रः स्वजतामति कर्माणि स्वामिस मी यस्यामीति महतीमधुपमादाय नानिकुकरास्थ रूप मनोरम तस्वीर दिनेन स्वामिना करे प्रसारिते श्रुं नयसीति भणित्वा तां दत्वा श्वािषा त्स्वामिनो वंश श्वाकुनामा जवतु । कल्प० । आ० ० । शक्रः सैrधर्मेन्द्रो वंशस्थापने प्रस्तुते एकं गृहीत्वा श्रागतः अक अग कुटिला गती कार्यातून घात रौणादिके उण्प्रत्ययः अकुशब्दो ऽनिलापार्थः ततः स्वामी शक्तोः प्राकुना जिलाषेण करं प्रासारयत् शक्रः श्रार्पयत् तेन कार णेन भवति । इक्ष्वाकुवंशभवाः पेवाकाः । आ० क० । " आसी य इक्खु भोई शक्खागा तेण खत्तिया होति " कत्रि या येन कारणेन बाहुल्येनेकुनोजिन आसन् तेन कारणेन ते कत्रिया श्वाकवो लोके ख्याताः । श्र०म० प्र० प्रा० च० । इक्खाग (गु) कुलाकुकुन०या क इक्ष्वाकुकुलम् । ऋषभेदवस्वामिवंशे । आ० म० प्र० । इस्लाग ( ) माती यायाम तीर्थ० " वागमिता साथ विणीय कोसलपुर च" आव० २ अ० । इक्खाग (गु राय-वाकुराज पु०- श्वाणामिया कुवंराजानामथवा इक्ष्वाकुजनपदस्य राजा । इदवाकुवं शीयानां कोशलजनपदस्य वा नृपे । ज्ञा० ० अ० । उत्तर परिवुडी इक्खागराया" स्था० g aro | इक्खाग (गु ) वंश - इदवाकुवंश-पु-ऋषभेदवस्य वंशे,' "श्रा सीक्वा स सं नानामा" इति लिए। ( वक्तव्यता इक्खारा (गु) शब्दे ) इक्खु ( नच्छु ) - इक्षु पु० - इष्यते ऽसौ माधुर्यात् "इक्स प्र ariat " इति प्राकृत सूत्रेणादेरत सत्वम प्रा० व्या १ पाद ८ अध्याo आप इक्खु इति च भवति प्रा० व्या० । मधुररसो पेते असिपत्रे स्वनामख्याते, वाच० । पर्वकवनस्पतिकाय भेदे, उत्त० प्रा० । चतुर्विंशतिधान्यान्तर्गत धान्यभेदे, प्रव० १५६ द्वा० । वरट्टिका सम्भाव्यत इति । धर्म० १ अधि० " बच् जवसात्रिकाaिया इति " औप० कुग्रहणाग्रहणे यथा"से निक्खु वा निक्खुसी वा अनिकंबेजा उच्चवणं नवागच्छि तर जे तत्थ इसरे जाव उग्गहंसि ग्रह जिक्ख इच्छेजा बच्नोत्तर वा पाय वा सेजं च जाणेजा स खरं जाव जो परिगरिजा अतिरिच्यं वदेवत सेनिक्खू वा निक्खुणी वा सेज्जं पुण अभिकंखेज्जा अंतरुया वा उपाया sughraj वा नोत्तर वा पायर वा सेज्जं पुण जाणेज्जा अंतरुच्यं वा जाव मागं वा स अं जाव णो परिगाहेज्जा से जिक्खू वा निक्खुणी वा सेज्जं पुण जाणेज्जा अंतरुच्यं वा जाव कालगं वा अप्पमं जाय पनिगाहेज्जा अतिपरिणाज्जायमानयमिति नवरं अंतरुच्यंति पर्वमध्यामिति श्राचा० २ ० १ २०२० ॥ 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy