________________
दियपय
सद्भावनचनशक्तिरिन्द्रियपतिरिति पर्याप्तिने, प्रज्ञा० १ पद । प्रव । कर्म० । नं० 1 पं० सं० ॥ इंदियपइनद्रा
( ५९९ ) अभिधानराजेन्द्रः |
प्रतिबडे प्रका पनायाः पञ्चदशे पदे । न०२०४४० । अत्र च धावुदेशकौ तत्र च प्रथम देशके ये ऽर्थाधिकारास्तत्सङ्काइ कमिदं गाधाद्वयाम् संवाद, पोडसे कह पदेस ओगाडे ।
-
Jain Education International
ईधण
विपथग्रहणपाटचमिन्द्रियम्
इन्द्रियाणां स्वविषय ग्रहणपाटचे (इंदियाका द्रिस्य पुष्टिर तिशाय पोषः न्द्रियस्ति वयन्ति नन्यादित्वादन । न्द्रियपुनः जी०३ प्रति० ( अस्य बहुदा पीरिय
इंदियमोहिय-इन्द्रियमोहित त्रि० विषयास प्र०
बहुवि चिसप परिमाण अणगारे ॥ १ ॥ इंदिया- श्री० इन्द्रियाणां पिः । सदावरत अदाय असिमी, पुडपणे तेलाशियवसाय | vaणाग्नि दीवोदहि लोग लोगे य ॥ २ ॥ ( संद्वाणं बारहस्यादि) प्रथम मिन्द्रियाणां संस्थान बत व्यम् । सस्यानं नाम आकार विशेषः ततो बाहुल्यं वक्तव्यं वा हुल्यं नाम बहुलता पियकत्वमिति भावः । तदनन्तरं पृयुत्व विस्तार: । तदनन्तरं (कति पदेशति) कतिप्रदशमिन्द्रिय मिति वक्तव्यम् । ततः ( ओगाढमिति ) कति प्रदेशावगाढ मिन्द्रियमिति वाच्यम्। तदनन्तरमयानादिविषयं कर्कशा दिगुणविषये चाल्यवत्वं ततः ( पुति ) स्पृग्रहणमुप
कर्मोपमरूपायित्वमासी० १५ पद तद्भेदा यथा “कति विहा णं नंते ! इंद्रियसद्धि पान्ता ? गोयमा ! पंचविहा इंदियक्षकि पत्ता तंजहा- सोइंदिय जाव फासिंदियकी । एवं नेरश्याणं नवरं जस्स जर इंदिया प्रत्थि तस्स तावश्या भाणियब्वा" प्रज्ञा० १५ पद ॥ इंदियवन-इन्द्रियवशाइिन्द्रियवशेन तत्पातच्येण त पतिःशागतः
कणं तेन स्पृष्टास्पृष्टविषयं सुत्रं वक्तव्यं तदनन्तरं ( पविटुति) प्रविशप्रविविषयचिन्ताविषयं ततो विषयपरिमार्थ ततो
शा
सः प्रियपारतयेण परिपात गते । म० १२ श० २ ० ॥
इंदिय विजय - शन्द्रयविजय - पु० तपोविशेषे, पंचा० १० वि० । ( एतद्वक्तव्यता इंदियजय शब्दे ) ॥ इंद्रियविनति-इन्द्रियविनक्ति स्त्री० इन्द्रिय
इनगारविषये तदनन्तरं पशाचिपयं ततः कन्यविषयं ततः स्थूणाविषयं तदनन्तरं ( थिग्गलत्ति ) अगासथिमानविषयं ततो द्वीपोदधिविषयं ततो लोकविषयं तदनन्तरमेवालोकविषयमिति । प्रज्ञा० १५ पद १ ० ।
भवद्वितीये त्वर्थाधिकारसंग्राहकं गाथाद्वयम् । ईदिय उपचयनित्र-समाज खेज्जा | की उवओगका, अप्पा बहुए विसेसहिया । । १ ॥ ओगाढणा अवाए, ईहा वह वंजणा वग्गडे य दविदि जाविंदिय, तीया बक्का पुरेक्खमाया य ॥ २॥ ( इंदिय उचय इत्यादि) प्रथमत इन्द्रियाणामुपचयो वक्त प: उपचीयते उपवन्यमनेनेत्युपचयः प्रायेो ग्यसंग्रहणसम्पत् इन्द्रियपर्याप्तिरित्यर्थः । तदनन्तरं निर्वर्तना वक्तव्या । निर्वर्तना नाम बाह्याभ्यन्तररूपाया निर्वृत्तिराकारमात्रस्य निष्पादनं तदनन्तरं सा निर्वर्त्तना कति समया भवतीति प्रश्न ऽसंख्येयाः समयास्तस्या नवेयु रिति निर्वचनं वाच्यं तत इन्द्रियाणां लब्धिस्तदावरणकर्म कयोपशमरूपा वक्तव्या । तत उपयोगाका तदनन्तरमल्प बहुमान पूर्वस्याः २ सरोवरा उपयोग
पाधिका वक्तव्य ततः ( ओगाहणा इति ) अवग्रहणं परि दो वक्तव्यः स च परिच्छेदोऽपायादिनेदादनेकधेति तदनन्तरमपायो वक्तव्यस्तत ईहा तदनन्तरं व्यञ्जनावत्र शब्दस्यानुक्ता समुदायकत्वादपद व्य तदनन्तरं यद्रयभावेन्द्रियसूत्रं तो सीतवपुर कृतानि ज्येन्द्रियाणि तदनन्तरं भानेन्द्रियाणि विचिन्तन यानि । प्रज्ञा १५ पद०२ ४० । इंदियपरिणाम- इन्द्रियपरिणाम - पु० इन्दनादिन्द्रः आत्मज्ञान
पः सह सनिकर्षः सम्बन्धभेदः प्रत्यसाधने इन्द्रियस्य स्वस्वविषयैः संबन्धभेदरूपे - प्रत्य कूजनकव्यापारे । वाच० । इंदियावरण- इन्द्रियावरणइंदियावरण- इन्द्रियावर -न० इन्द्रिय विषयेष्वव शब्दादिषु वि ००१०० पदादिचकन्यता दृष्टान्त परिणामक शब्दे )
-न
इंदीवर इन्दीवर हरितभेदे वनस्पतिविशेषे । प्रज्ञा ० १ पद । नीलोत्पले उत्पन्नमात्रे च । वाच० । नियुप्पचं वियाग हकुवलय मिंदीवरं च ॥ प्रा० ना० ॥
ग्रहणपरमैश्वयागात्तस्येदमिन्द्रियमिति । निपातनादिन्द्र० उति बन्दिया वं करोति उन् शब्दादेयस्ययः याय परिणामः सन्द्रयपरिणामः । न्यरुपे जीवस्य परिणामभेदे, पका० १२ पद । इंडियन - इन्द्रियवल-नन्द्रियाशं चक्षुरादीनां व स्वस्व
पञ्चधा एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात् सूत्र० १४०अ० इंदियविसय-इन्द्रियविषय- पु० इन्द्रियाणां चकुरादीनां विषया मनोहरूपादय द्रविश्याः। चकुरादीनां विषयेषु रूपादिषु, उत्त० ५ ० । इन्द्रियविषयभेदा इन्द्रियविषयपुलपरिणामनेदाश्च भगवत्यास्तृतीयशतकदशमोद्देशके जीवाभिगमस्य ज्योतिष्क देश के च प्रतिपादिता (विसय शब्दे ) इंद्रियवियत्रसगय-इन्द्रियविषयवशगत त्रि० इन्द्रियाणां चकुरादीनां विषया मनोरूपादयस्तद्वरा गताः प्राप्ता इन्द्रियवशगताः । रूपादिविषयवशगते । उत्त० ५ ० ॥ इंदियपीरियनानां स्वस्वविष साम सू० १ ० ० ( तदा निशेपाचसरे पीरियशब्दे शब्दे च ) ॥ इंदियसंवरण - इन्द्रियसंवरण- न० पञ्चेन्द्रियाणि तेषां संवनिपये रागद्वेषायां प्रवर्तमानानां निग्रहणमि विवरणम् इन्द्रियाणां निग्रहणे, पा० सू० ॥ इंदियगिरि-कर्षयस्य स्वस्
देरिव । चन्द्रे, प्रा० ना० ॥
कुत्तरवार्ड लग-इन्फोन० विमानविशेषे सम
इन्क
इन्धन१०
-
For Private & Personal Use Only
www.jainelibrary.org