________________
इंदिय भभिधानराजेन्कः।
इंदिय शति चतुभ्यते पूर्वत्रिकतव्यास्थानात् सकलमपि हि काल- द्वादशनषयोजनेज्यः परतः समायातानां शम्दादिगन्धादि कधुतं पूर्वसूरिकतव्याख्यानानुसारेणैव व्याख्यानयन्ति महा- व्याणां मन्दपरिणामत्वान्न खलु परतः समायातानां तेषां धियो न यथाक्करमात्रसन्निवेश पूर्वगतसूत्रार्थसङ्ग्रहपरनगा, तथाविधपरिणामो भवति येन श्रोत्रघ्राणादिषिकानं जनयेयुः। कालिकस्तु तस्य कचित्सप्तिस्याप्यर्थस्य महता विस्तारण श्रोत्रादीन्द्रियाणामपि च तथाविध वसं न भवति येन परतः कचिद्विस्तारवतोप्यतिसकेपणानिधाने अक्तिनःस्वमति यथा समायातानि शब्दादिव्याणि गृहीत्वा स्वविकानं जनयन्तु वखितार्यतया कातुमशक्यत्वादत एवोकमिवमन्यत्र- " जं तदेवमुक्तमिन्छियाणां उत्कृष्ट विषयपरिमाणम् । अथ जघन्य जह जणियमित्यादि" तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृत तद्धिमणिपुराह (अवरमित्यादि) अवरं जघन्यं विषयप्रमाण प्रन्यविरोधः ॥ आहच नाध्यकृत् “सुत्सामिप्पाश्रो यं पया- मुच्यतेकिमित्याह । असंख्याततमादामादसंख्येयनागादागतं सयणिज्जेतयं न स पयासप । वाखाणओ विसेसोनहि संदे- गन्धादिकं प्राणादीनि गृहन्ति किमेतत्सर्वेषामपन्छियाणां हादिसक्खणया । प्रका० १५ पद ॥
जघन्यविषयप्रमाण नेत्वाह नयनवर्जानां नयनस्य तर्हिका वार्ता सातिरेकयोजनमकं नयनविषयप्रमाणं अवतः सूत्रस्यायमन्नि प्रायः श्यं विवका यदुत स्वयं तेजोरूपप्रकाशरहितत्वात्परप्र- संखिजजागाओ, नयणस्स मधस्स न विसयपमाणं। काशनीयं यद्वस्तु पर्वतगर्तादिकं तत्रैव तत्सातिरेकयोजनसके नयनविषयप्रमाणतया द्रष्टव्यं नितु स्वयमेव तेजोयुक्तत्वेन प्र.
पोग्गझमित्तानबंधा, जावाओ केवलस्सेवा ॥ काशे चन्द्रार्कादिकं प्रकाशके वस्तुनि, एतदुक्तं नवति कश्चि
अङ्गनासंख्येयनागाद असंख्येयनागमवधौ कृत्वा नयनस्य निर्मवचकुर्जीवः सातिरेकयोजनमक्के स्थितं पर्वतादिकं वीक्ष्य
जघन्यं विषयपरिमाणमतिसंनिकृष्टस्याञ्जनशलाकारजोममात ति प्रकाशनीयपर्वतगर्तादिके वस्तुनि नयनस्य तद्विषय- देस्तेनानुपसम्भादिति भावः । मनसस्तु केत्रतो नास्त्येव प्रमाणमुक्तं प्रकाशकत्वादित्यादिकेनियमः । कुतः पुनरयं विषयप्रमाणं नियमेन रेआसने च तत्प्रवर्तत इत्यर्थः कुत इसूत्राभिप्रायो गम्यत, श्त्याह-व्याख्यानतो विशेषप्रतिपत्तिः त्याह । पुस्ममात्रस्य निबन्धो नियमस्तस्याः नावान्मर्ता कर्तव्या नतु संदेहाउभयपक्वोक्तिमकणत्वात्सूत्रस्य सर्वकप्र- मूर्तसमस्तवस्तुविषयत्वेन पुजलेष्ववेदं प्रवर्तत इत्येवं नूतस्य णीतस्यासकताऽसमञ्जसानिधायिता व्यवस्थापनीया व्याख्या- नियमस्याभावात्केवास्यवेत्यर्यः । इह यत्पुझममात्रनिबन्ध नात्सूर्ण विषयविनागेम धारणीयं न तूभयपक्कोक्तिमानभ्रमिते
नियतं न भवति न तस्य विषयपरिमाणमस्ति यथा केवस्तहिरोध बद्भावनीय इत्यर्थःउक्तंच । “जंजह सुत्ते जाणि
सस्य, पुनसमात्रनिबंधाऽनियतं च मनस्ततो नास्य विषयपयं तहेव जर तं वियाबणा नदि । किं कालियाऽशुरोगो
रिमाणं यस्य तु विषयपरिमाणं तत्पुमलमात्रनिबंधरहितमदिट्ठो दिटिप्पहाणेहिं ।" तदेवमप्राप्तकारिता विचारप्रक्रमेण
पिन नवति यथाऽवधिमनःपर्यायझाने इति । अत्राह-जन्यऽनैनयनस्य विषयप्रमाणमुक्तम् ॥ विशे०॥
कान्तिकोऽयं हेतुर्मतिश्रुतज्ञानाच्यां व्यनिचारात्तथाहि मूर्तामतथा घ्राणेन्द्रियजिह्वन्जियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो
समस्तवस्तुविषयत्वेन तावन्नैते पुसमात्रनिबन्धनियताऽथ च नवयोजनेन्यः आगताम् अचिन्नान व्यान्तरैरप्रतिहतशक्ति- दृश्यते श्रोत्रादीन्द्रियप्रनवेयोस्तयोद्वादशयोजनादिकं केत्रतो कान् परिच्छिन्दति न परत आगतान् परत आगतानां मन्दप
विषयप्रमाणमिति तदेतदसमी शिताभिधानमेव यतः इन्छियप्र रिणामत्वाजावात् घ्राणादीन्द्रियाणां च तथारूपाणामपि तेषां
नवयोरेवतयोरिदं विषयपरिमाणं शन्छियाणि च पुद्रझमात्रनिपरिच्छेदं कर्तुभवशक्यत्वात-आह च भाष्यकृत् । "यारसहि
बन्धनियतान्येवेतिकुतो व्यभिचारः।मनःप्रभवयोस्तुतयोरस्ति तो सुत्तं, ससाणं नवहि जोयणेहिंतो । गिएहति पत्तमत्थं
पुन्नमात्रनिबन्धानावः केवलंतयो केत्रतो विषयपरिमाणमपि पतो परतो न गिएहति" (प्रज्ञा० १५ पद) मेघगर्जि
नास्त्यतः कुतोऽनैकान्तिकतेत्यसंविस्तरेणेति। विशेणा०म० तादिशब्दमुत्कृष्टतो हादशयोजनेयः समायातं गृहाति श्रो
प्रातंदु। आ०चूला छियाणि च रकणीयानि । सचत्रम, उक्तशेषाणि त्विन्छियाणि घ्राणरसनस्पर्शनलकणानि गध
"इन्छियाणि न गुप्तानि बासितानि न चेच्छया।मानुष्यं धर्सनरसस्पर्शजवणमर्थमुत्कर्षतो नवयोजनेन्यः प्राप्तं गृहन्ति ॥श्तः
म्प्राप्य न तुक्ता विशेषितम्" इति । आचा० १७० १
०२०। परतोऽपायातं शब्दादिकमेतानि न गृहन्ति । ननु मेघगर्जितादि विषयः शब्दः प्रयमप्रावृषि दूरे प्रथम मेघवृष्टी सत्यां मृत्ति
(११) अथेन्डियासम्भृतानां स्वरूपस्येन्छियासंवरदोषस्य कादिगन्धश्च दूरादण्यायातो गृह्यमाणः समनुभूयते रसस्पर्शी
चाभिधाराकं गाथाकदवकं ज्ञाताधर्मकथायाः सप्तदशेऽध्यय
ने ययातु कयमिति चेडच्यते-दूरादागतानां गन्धव्याणां रसोपि तावत्कश्चिद्भवत्येव स च तेषां जिह्वासंबन्धे सति यथासंभवं
करलरिनिय महुरतंती-तल तान वंसककुदानिरामेमु । कदाचित केनचित् गृह्यत पव । तथा च वकारो प्रयन्ति "कटु- सदसु रज्जमाणा रमति सोइंदियवसट्टा ॥१॥ कस्य तीवणादेर्वा वस्तुनः संबंधी अयं गन्ध" इति । यदिह सोइंदियइंत-त्तणस्स अह एत्तिो हवा दोसो ॥ कटुकत्वं तीकणादित्वं चोच्यते तसस्यैव धर्मस्ततश्च शाय
दिवगरूवमसहतो, बहवंधं तित्तिरो पत्तो ॥२॥ ते जिलासंबन्धि तेषां कटुकादिरसोऽपि गृहीत इति स्पर्शोऽ पि शीतादिदूरादापशिशिरः पद्मसरः सरित्समुकादेमध्येनाया
थण-जहण-चयण-कर-चरण-णयण-गन्धियविनसियगइसु तस्य वातादेरनुतूयत पवेति । यद्येवंतर्हि द्वादशनवयोजनेन्यः रूवेसु रज्जमाणा, रमंति चक्खिदियवसट्टा ॥३॥ परतोप्यागताः शब्दगन्धादयः किमिति न गृह्यन्त श्त्याह- चक्खिदियदुदंत-तणस्स अह एइओ हवइ दोसो॥ दनाणं मंदपरिणा-मत्ता परओ न इंदियबलं पि। जं जलणंमि जयंते, पय पयंगो अक्षुधीओ ॥४॥ अवरमसंखिजंगुन-नागओ नयणवजाणं ॥
अगुरुवरपवरधूवण-उयमद्वाणुझेवणविहीसु ॥
Jain Education Intematooal
For Private & Personat Use Only
www.jainelibrary.org