________________
(५९४) शंदिय अभिधानराजन्तः ।
इंदिय गंधेसु रज्जमाणा, रमंति घाणिं दियवसट्टा ॥ ५॥ क्तम् ॥ १॥ (सोइंदियदुइंतेत्ति) काठ्या ॥ नवरं शाकुनिका घाणिं दियदुईत-तणस्स अह एत्तिओ हवा दोसो ॥
पुरुषसंबन्धी पंजरस्थतित्तिरिॉपिक उच्यते ॥ तस्य यो र
वस्तमसहमानः स्वनियानिर्गतो बन्धममरणं बन्धंच पंजरजं ओसहिगंधेणं, विलो णिचावई उरगो ॥ ६ ॥
बंधनं प्राप्त इति ॥२॥ (थणजघणवयणेत्ति) स्तनादिषु तथा तित्त-काय-कसायं, महुरं-बहु खन्ज-पेज्ज-लेज्जेसु ॥ गर्वितानां सौभाग्यमानवतीनां स्त्रीणां या विनासिता जातवि. आसायंमि उ गिछा, रमंति जिनिंदियवसट्टा ॥ ७ ॥ सासाः सविकारागतयः तासुचेत्यर्थः (रुवेसु रज्जमाणा रमं.
ति)। प्रतीतमेव ॥३॥ (चविखदियत्ति)॥४॥ कंठ्या ॥ जिन्जिदियदुदंत-त्तणस्त अह एत्तिो हवा दोसो ।
(अगरुवरपवणेत्ति) कंठ्या नवरम् अगरुवरः कृष्णागरुः जंगलमग्गक्खित्तो, फुरइ थलविरेसिओ मच्छो ।।
प्रवरधूपनानि गन्धयुक्तघुपदेशविरचिता धूपविशेषाः (जनउउलयमाणसुहे सुय, सविनवहिययगमणणिबुइकरेसु । यत्ति) ऋतौ २ यान्युचितानि तानि आर्तवानि माझ्यानि फासेतु रज्जमाणा, रमति फासिंदियवसट्टा ।।
जात्यादिकुसुनानि अनुलेपनानि च श्रीखामकुंकुमादीनि विफासिं दियदुइंत-तणस अह एत्तिो हवई दोसो ॥
धय एतत्प्रकारा इति ॥५॥( घाणिदियउद्देत्ति ॥६॥
कंठ्या । (तित्तकम्यत्ति) पुर्ववन्नवरं तिक्तानि निम्बवटकाजं खणइ मत्ययं कुं-जरस्स सोहंकुसो तिक्खो ॥१०॥
दीनि कटुकानि श्रृंगवेरादीनि कषायाणि मुझादीनि अम्बानि कसरिजियमहरतंती-ततान वंसककुहाजिरामेसु ॥ तक्रादिसंस्कृतानि मधुराणि खंमादीनि खाद्यानि कूरमोद सद्देसु जेण गिधा, वसट्टमरणं ण ते मरए ॥ ११ ॥
कादीनि पेयानि जनमद्यदुग्धादीनि लेह्यानि मधुशिखरिणी
प्रभृतीनि आस्वादेरसे॥७॥ (जिभिदियत्ति)कएठ्या ।नवरंगलं थणजहण वयण कर चरण गाब्बिय विज्ञासियगइसु ।।
बमिशं तत्र सम्नः कएचे विरूत्वात् उरिकप्तो जलाकृतस्ततः रूवेसु जेष रत्ता, वसट्टमरणं ण ते मरए ॥१२॥ कर्मधारयः स्फुरात स्पन्दते स्सने भूतो (विरल्लिओत्ति ) प्र अगुरुवर पवर धूवण, ननयमवाणु सेवणविहीसु ॥ सारितः किप्त इत्यर्थः यः स तया । उभयमाणे-कंठ्या ॥ गंधेसु जण गिफा, वसट्टमरणं ण ते मरए ॥१॥
नवरं ऋतुषु हेमंतादिषु नजमानानि सेव्यमानानि यानि सुतित्तं कायकसायं, महुरं बहु खज्ज पेज्ज लेजेसु ॥
खानि सुखकराणि तानि तया तेषु सविनवानि समृधियुक्तानि
महावचनानीत्यर्थः । हितकानि प्रकृत्यनुकूमानि सविनावानां मादेसु जेण गिका, वसट्टमरणं ण ते मरए ॥१॥
वा श्रीमतां हितकानि यानि तानि तथा मनसो निवृत्तिकराणि जननयमाणसुहेसु य, सविनवाहिययमाणणिन्युइकरेसु। यानि तानि तथा ततःपदत्रयस्य तदद्वयस्य वा कर्मधारयस्तत्ते फासेसु जेण गिधा, वसट्टमरणं ण ते मरए ॥१५॥ सचन्दनाङ्गनावसनतुल्यादिषु व्यष्विति गम्यते ।
फासिंदियञ्इंतेत्ति-नावनाप्रतीतैव ॥१०॥ अथेन्ब्यिाणां संसदेसु य नद्देसु य, पावएमु सोय विसयमवगएसु ॥
वरे गुणमाह-(कसरिनियमुहुरेत्ति) पूर्ववन्नवर मिह तन्त्रादयः तुट्टेण व रुद्वेण व, समापेण सया ण होयव्यं ॥१६॥
शब्दकारणत्वेनोपचाराच्छन्दा एवं व्यवस्थिताः अतः शब्देवि रूवेसु य जद्दगेसु, पावएसु चकबुविसयमुवगएसु ॥ त्येवतस्य विशेषणतया व्याख्येयास्तथावशेनेन्ज्यिपारतन्त्र्येण तुडेण वरुटेण व, समणेण सया ण होयव्वं ॥१७॥ ऋतापीमिता वार्ताःवशं वा विषयपारतन्व्यत्रता प्राप्ताः गंधेसु य जद्देसुय, पावएसु घाणविसयमुवगएसु॥
घशार्ताः तेषां मरणं वशार्तमरणं वशार्त्तमरणं (वा नतेभरएत्ति)
नियन्ते गन्दसत्वादेकवचनप्रयोगेपि बहुवचनं व्याख्याततुटेण वरुटेण व, समणण सया ण होयध्वं ॥ १० ॥
मिति ॥ ११ ॥ (थणजघणेत्ति) ॥१२॥ एवमन्यास्तिस्रोरसेसु य नद्दएसु य, पावएसु जिब्नविसय मुवगएमु ॥ गाथा पूर्वोक्ता वाच्या ॥ १५ ॥ उपदेशमिन्द्रियाश्रितमाह तुटेण व रुटेण व, समणेण सया ण होयव्यं ॥ १॥ (सहसुयनदत्ति ) कंठ्यम् । नवरं । नद्रकेषु मनोज्ञेषु पापफासेसु य जद्देसुय, पावएसु कायबिसयमुनगएसु ॥
केप्वमनोझेषु क्रमेण तुष्टेन रागवता रुऐन रोषवतेति ॥१६॥
एवमन्या अपि चतस्रोऽन्येतन्याः। श्हविशेषोपनयमवमाचकते तुटेण व रुटेण व, समणेण सया ण होयव्वं ॥२०॥
"जह से कामियदोवो, अणुवमसोक्खो तहेव जाधम्मोय । (करिनियमहुरतंतीत्ति) का अत्यन्तश्रवणहृदयहरा अव्य- जह आसा तह साहु, वणियव्वणुकदकारि जो ॥१॥ जह तध्वनिरूपाः अथवा कलावन्तः परिमाणवन्त इत्यर्थः । रिभिता सहाअगिझो, पत्ता नो पासबंधणं आसा । तह विसपसु अगिस्वरघोसनाप्रकारवन्तः मधुराःश्रवणसुखकराये तन्त्रीतलतात्र- का, वनंति न कम्मणो साहू ॥२॥ तह सच्चंदविहारो, वंशास्त तथा। तत्र तन्त्री वीणा तसतामा हस्तताना अथवा- आसाणं तह हं वरमुणीणं । जरामरणाश्वज्जिय-सायत्तातमा हस्तास्ताझाः कसिकाः वंशा वेणवः श्हच तन्व्यादयः गंदनिब्वाणं ॥३।। जह सहाश्सु गिझा, बझा प्रासातहेह विस कवादिभिःशब्दधमैर्विशेषिताः शब्दकारणत्वात्ते च ते ककुदाः वरया । पाति कम्मबंधं परमा सुहकारणं घोरं ॥४॥ जह ते प्रधानाः स्वरूपेणाभिरामाश्च मनोझा ति कर्मधारयोऽतस्तेषुर- काप्रियदीया जीया अमत्थ मुहगणं पत्ता । तह धम्मपरिमन्ते रति कुर्वन्तीति योगः । (सद्देसु रजमाणा रमंति सोयंदि- बनडा, अधम्मपत्ता इहं जीव पावंति कम्मनरवयवसद्देत्ति) शब्देषु मनाइवनिपु श्रोत्रविषयेषु रज्यमाना वसया संसार बाहियात्रीए | आसप्पमदएहि व नेरश्याहरागवन्तः धोत्रेन्डियस्य वशेन बन ऋताः पीमिता शति पिपुक्खाइति । झा०१७ अ०। विग्रहाय शब्देपुरज्यन्ते तत्कारणेषु तन्त्र्यादिषु श्रोत्रेन्ड्रियवशा (२२) पञ्चम्ध्येि गुप्तागुप्तयोर्गुणदोषी झाताधर्मकथायां कूप्रमन्ते इति वाक्यार्थः । अनेन च कार्यतः श्रोत्रेन्जियस्वरूपमु- म्मानिधाने चतुर्थेऽध्ययने यया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org