________________
(५९२ ) इंदिय अभिधानराजेन्द्रः।
इंदिय पोत "बारसहिंजोयणेहिं आनिगिण्डएसई"इतिवचनात् । अथ नेरश्य तिरिक्खजोणिय मणुस्सदेवाणं सरीरोवगाहणा न च समप्रनगरव्यापी समस्तस्कन्धावारव्यापीच विजयढक्कादि
मिज्जत्ति" ॥ तदस्मिन् सूत्रे शरीरावगाहनवोच्छ्यांगुलमेय शब्द प्रागमे च प्रतिपाद्यते तयैवं च जनव्यवहारस्तत पवमा
त्येनोक्तो नत्विन्छियपरिमाणोद्यतस्तदात्मांगुझेनैव द्रष्टव्य मिति गमे प्रसिकः पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारो व्यव
गाथार्थः॥ विशे०॥ च्छेदं माप्रापदित्यात्माइनेन्द्रियाणां विषयपरिमाणमवसात
तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माङ्गलेनैवेति स्थितं व्यं नोच्यांगुलेन तथानाप्यकृत्-"जं तेण पंचधणुसय, नरादि
ननुन्नवत्वात्मांगुलेन विषयपरिमाणं तथाधिकृतसूत्रोक्तं चक्कुविसयविवहारवोच्छेत्रो। पाश्सहस्सगणियं. जेण पमाणगुलं
रिन्द्रिय विषयपरिमाणं न घटते श्रधिकस्यापि तद्विषय तत्तो" ॥१॥ अत्रतस्मादात्माङ्गोनैवेझियाणां विषयपरिमा
परिमाणस्यागमान्तरे प्रतिपादनात् तथाहि-पुष्करछीपाः णं नोच्छ्रेधागुबेनति । उपसंहारवाक्यं स्वतः परिजावनी
मानुषोत्तर पर्वतसमीपवर्तिनो मनुष्याः कर्कसंक्रान्ती प्रमा यम् ॥ प्रशा० १५ पद ॥ अपिच यानि देहस्यात्मभूतान्येवे
णांगुबनिएनः सातिरेकैः एकावंशति योजनबकैर्व्यवस्थित जियाणि तान्यपि तावत्सर्वाण्युच्छ्यांगुलेन मीयन्ते किंपुनरि
मादित्यमवलोकमानाः प्रतिपाद्यन्ते । शास्त्रान्तरेच तथा तदजियविषयपरिमाणमिति दर्शयति ॥
ग्रन्थाः “गवीसं खबु अक्खा, चउतीसं चेव तह सहस्साई
तह पंचसया जणिया, सत्ततीसाए अतिरित्ता॥१॥२ नयण इंदियमाणे वि तयं, जयणिज्ज जति गानाशणि ।।
विसयमाणं, पक्वरवरदीवरुवासमायाणं । पब्वेण य अवरेण जिन्जिदियाइमाणं, संववहारे वि मज्जा ।।
य.पिहिं पिहिं होश्मणुयाणं॥शाश्त्यादि । ततः कथमधिकृत इन्डियाणि श्रोत्रादीनि तानि चेह "कायव्य पुप्फुगोल यम- सूत्रात्मांगनेनापि घटते प्रमाणांगुटेनापि व्यनिचारिभावात् । सूरअश्मुत्तयस्स कुसुमं" चेत्यादिना प्रोक्तानि व्यन्छियाणि नक्तञ्च- " लक्खेहिं पक्कवीसाण, सायरं गेहिं पुषखरकमि ।। गृह्यन्ते तेषां मानं प्रमाणमङ्गवासंख्येयभागादिकं तत्रापि- उदए पेनन्ति नरा,सूरं उक्कोसए दिवसं ॥३॥णय णिदियस्स कर्तव्ये गृहीतव्ये बोधव्य वा तमुच्चयांगुलं जजनीयं क्वापि व्या- तम्हा, विसयप्पमाणं जहा सुए भणियं ॥ आनस्सेइपमाणं पार्यते वापि नेत्यर्थः स्पर्शनेन्द्रियमेकं तेन मीयते शेषाणि गुमाणपक्कण वि न जुत्तं ॥ ४॥" प्रा० १५ पद । त्वात्मांगुलेनैवेति भावः कुत इत्याह (जमित्यादि) गद्यस्मा- ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्याग्निा निगन्यूतीत्यादिमानानां युगबधर्मिणां जिह्वेन्द्रियादिमानं य.
गवर्तिन्य मानुषोत्तरसन्निधावुत्कृष्टे दिवसे कर्कटकसं धुच्यांगुलेन गृह्यते तदा संव्यवहारे कल्पद्रुमरसादिपरिझान
कान्त्यामुदये उपलकणत्वादस्तसमये च नरा मनुष्याः सूरमा बकणे विरुद्ध्येत न घटतेत्यर्थः । श्दमुक्तं जवति “बाहलओ दित्यं पश्यन्ति अवलोकयति, कियद्दर व्यवस्थितमित्याह य सब्बाई अंगुल असंखभाग एमेव पुहुत्त नवरं अंगुल
सातिरकैरेकविंशतिनकोजनानां । एतदुक्तं भवति " सिया पुहत्तस्स णं इत्यादि वचनात् अंगुलप्रथक्त्वविस्तरं जिहे
सीससहस्सा,दोयसया जोयणाण तेवहा । एगीससद्रिभागा जिय नितिं त्रिगञ्यूतादिमानानां च जन्तनां च तदनुसा
कक्कममाशम्मपच्छनरा” इति वचनाद्यर्थादत्र कर्कसंक्रातात्रु रितया विशालानि तुपानि जिह्वा च ततो याच्यांगुलेन तेपां
स्कृष्ट दिवसे पतावति दूर व्यवस्थितं सूर्य मनुष्याः पश्यन्ति कुरप्राकारतयोक्तस्य जिह्वन्छियस्यांगुलपृथक्त्वनवणो विस्तरो
यथा-पुष्करा:मानुषोत्तरसमीपे प्रमाणंगुबनिप्पन्नः साति गृह्यत तदाऽत्यल्पत्या सर्वामपि जिह्वां न व्याप्नुयात् ततश्च
रेकैरेकविंशतियोजनबकैर्व्यवस्थितमादित्यं तत्र दिने तन्नि सर्वव्यापितया रसवेदनलकणो व्यवहारो न घटते. तस्मादा वासिनो रोकाः समवलोकयन्ति तत्र भ्रमति बाहुल्यात्सूर्या मांगुलेनैव जिह्वादिमानं घटते ततश्च देहात्मभूतानीकिया णां च शीघ्रतरगतित्वामुक्तं च "गवीसमित्यादि " तस्मा एयपि सर्वाण्युच्यांगुलेन यदा न मीयन्ते तदा इन्द्रिय नयनेन्द्रियस्य सातिरेकयोजनबक्तस्वरूपं विषयपरिमाण विषयपरिमाणस्य दूरे वार्ता इति गाथार्थः । तदेवं “ उस्से यथा श्रुते प्रज्ञापनादिकेऽनिहितं तथा तेन प्रकारेणात्मांगु हपमाणओ मिणे देह" इत्यत्र पारिशेष्याहिशब्देन यन्वयते लोत्सेधांगुलप्रमाणांगुलानामेकेनापिगृह्यमाणं न युक्तं प्रमाणां तदर्शयन्नाह--
गुले निष्पन्नस्यापि योजनबकस्य च निप्पन्नसातिरकैक तामाणं चिय तेणं, हविज नणियं सुए वितं चेत्र।
विंशतियोजनझकेन्यः एकविंशतितमभागवर्तित्वेन वृहद एएण देहमाणाइ, नारयाईण मिजत्ति।
म्तरत्वात्तस्मादकत्र सातिरेक छक्कमन्यत्र सातिरेकैका तस्मादिन्छियपरिमाणे इन्द्रियविषयपरिमाणे चैकान्तेनो- शतिबकाणि योजनानां नयनस्य विषयप्रमाणब्रुवतः श्रुत च्यांगुलेनेष्यमाणे दोषस्य दर्शितत्वात्पारिशेप्यात्त्वनुमानमेय स्य पूर्वापरविरोध इति परस्योक्तमिति गाथाध्यार्थः॥ तेनोत्संधांगुबेन भवेन्न पुनरिन्जियपरिमाणं विषयपरिमाणं विश०॥ तया-नयनस्य विषयो प्रकाशकवस्तुपर्वताद्याश्रित्या वेति जावः ॥ युगलधर्मिणां रसवेदनव्यवहारस्य चक्रव
मांगुलेन सातिरेक योजनवकं स्यात् प्रकाशकेत्वादि र्तिभरतनगर्यादिषु भेादिशब्दश्रवणव्यवहारस्य चाना
त्यचधादिवदधिकमपिविषयपरिमाणं स्यात् नात्र विषय वप्रसङ्गस्य दर्शितत्वादिति । किंचेन्द्रियपरिमाणं तद्विषय नियमः कोपि निर्दिष्टोऽस्ति सिमान्ते यतः पुष्करवरद्वीपादि परिमापं बोच्यांगुलेन परः स्वमनीषिकयार्था पत्त्यैव व्रते- मानुषोत्तरपर्वतसमीपे कर्कसंक्रान्ती मनुष्याः प्रमाणांगुलजवः न पुनः श्रुते साक्कादेतत् काप्यनिहितं किं पुनस्तर्हि साका सातिरकैरेकविंशति योजनबकैर्व्यवस्थितं रविं पश्यन्तः जत्राऽभिहितमित्याह (भणिअंसुप वितंचवेत्यादि) श्रुतेपि प्रोच्यन्ते शास्त्रान्तरे इति तं। तदेव देहमानमेयोच्छ्यांगुखन भणितं नान्यदिति केन पुनर्निग्रन्थे सत्यमेतत् । केवलमिदं सूत्र प्रकाश्यविषयं अष्टन्यं न तु नेत्ते ऽभिहितमित्याह (एएणेत्यादि) अर्थनिर्देश पवायं प्रकाशकविषयं ततः-प्रकाशकोधिकरणमपि विषयपरिमाणं सूत्रासापकस्त्वेष एव्यस्तद्यथा “श्चएणं अस्सेहंगुलपमाणेणं न विरुभ्यते-इति न कश्चिद्दोषः । कथमेव विधोऽर्थोऽवसीयत
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org