________________
(५८५) इंदिय अभिधानराजेन्धः।
इंदिय पागे युक्त इति चेपुच्यते । विचित्रत्वात्सूत्रगतेरित्यं निर्देशो अजिचकलनेषु या पुनत्यौगपद्यधिषणा मनीषिणाम् । ऽर्थतस्तु यथा त्वयोक्तं तथैव अष्टव्यम् । अपरस्त्याह । पद्मपत्रपटनीविनोपवत्सत्वरोदयनिबन्धनैव सा ॥२॥ यदकं तत्स्पृष्टं भवत्येव विशेषबन्धे सामान्यबन्धस्यान्तर्जा- प्रथमतः परिसृत्य शिलोचयं निकटतःवणमीकणमीकसे। वात् ततः किं स्पृष्टग्रहणेनेति तदयुक्तं सकलधोतृसाधारणत्या- तदनुदूरतराम्बरमएमली तिककान्तमुपेत्य सितत्विषम् ३ छात्रारम्भस्य प्रपश्चितज्ञानग्रहार्थमर्धापत्तिगम्यार्थानिधाने कुर्महेत्र वयमुत्तरकेली कीरशी रगिह मितयोक्ता । ऽप्यदोषादिति चतुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह किन्तु मांसमयगोलकरूपा सदमताभृदपरा किमु कापि ॥ "रूवं पुण पास अपुढे विति" रूपं कर्मतापन्नं च चक्षुरस्पृष्ट- आदिमा यदि तदापि किमर्थो झोचनानुसरणज्यसनीस्यात् । मप्राप्तमेव पश्यति पुनः शब्दस्य विशेषणार्थत्वादस्पृष्टमपि सोचनं किमुत वस्तुनि गत्वा संसृजोस्प्रिय व प्रणयिन्यामा५। योग्यदेशस्थमेव पश्यति नायोग्यदेशस्थसौधर्मादिकटकुड्या- प्रत्यक्बाधः प्रथमप्रकारे प्राकारपृथ्वीधर सिन्धुरादिः। दिव्यवहितं वा घटादीति नियुक्तिगाथार्थः ॥
संबक्ष्यते पदमपुटोपटंकी प्रत्यक्वकाले कसयाऽपिनो यत् ॥६॥ ____ अर्थे तव्याख्यानाय नाष्यम् ।
पक्केऽपरत्रापि स एव दोषः सर्पन्न बस्तु प्रतिवीक्ष्यतेऽक्ति। पुढे रेणु व तणुम्मि, बरूमप्पीकयं पएसेहि।
संसर्पणे वाऽस्य सकोटरत्वप्राप्त्यापुमान् किन जरहमास्यात्। निकाई चिय गिएडा, सहदब्वाइजुत्ताई ॥
चक्षुषःसूक्ष्मतापक्के सूक्ष्मता स्यादमूर्तता । बदुसुहमन्नाचुगाई, जं परुयरयं व सोत्तविमाणं । गंधाई दवाई, विवरीयाई जो ताई ॥
यद्वाल्पपरिमाणत्व-मित्येषा कल्पनोजयी ।।७।। फरिसाणत्तरमत्तर, मत्तप्पए समीसीकयाई ।
स्याद्व्योमवद्व्यापकता प्रसत्तथा सर्वोपनम्नः प्रथमप्रकारे । घेप्पंति पटुयरविणाई जं च न घाणाश्करणाईव
प्राकारकान्तारविहारहार मुख्योपसम्भो न भवेद्वितीये ।। स्पृष्टमित्यस्य ब्याख्यानम् ॥
न खत्रु न खबु शास्त्रं स्वप्रमाणात्प्रथिष्ठे पटकटशकटादौ भेद(पुटुरेणुं व तणुम्मित्ति)। यथा रेणोस्तनौ संबन्धः इत्ये
कारि प्रसिकम् । अथ निगदसि तस्मिन् रस्मिचक्र क्रमेण, तावन्मात्रेण यद्वस्तु संबकं तदिह स्पृष्टमुच्यत इति भावः ॥
प्रसरति तत एतत्स्यादनल्पप्रकाशम् ॥१०॥ तथाहि(बझामित्यादि ) यदात्मीकृतमात्मना गाढतरमागृहीतमा
प्रोदाममाणिक्यकणानुकारी दीपाडूरस्त्विट्पटलीप्रनावात्। स्मप्रदेशस्तनुलग्नतोयवन्मिश्रीततं तद्वकमुच्यते इत्यर्थः ॥ किं नैव कश्मीरजकज्जसादीन्प्रधीयसोऽपि प्रथयत्यशेषान् तत्र (विक्काई चि) अतिस्पृष्टान्येच शब्दद्रव्याणि गृहाति ॥ ११॥ नन्वेवमध्यक्वनिराक्रिया स्यात्पक्के पुरस्तापयक्तितेश्रोत्रं यतस्तानि बहूनि सूदमाणि भाबुकानि च वासकानि ऽस्मिन् । प्रौढप्रनामएकत्नमएिमतोऽर्थो नाजासते यत्प्रतिभा चेत्यर्थः । पटुतरं च श्रोत्रविज्ञानं गन्धादिद्रव्याणि तु विप- समानः ॥ १२ ॥ अथाप्यनुद्भूततया प्रनायाः पदार्थसंपर्करीतानि स्तोकबादराभावुकानि यतोऽतस्तानि स्पर्शानन्तरमा- जुषोप्यनीका । सिकिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत्तैरमप्रदेशर्मिश्रीकृतानि स्पृष्टबकानि गृह्यन्ते । घ्राणादिनिः पटु जसताख्यहेतोः ॥१३ ।। रूपादिमध्ये नियमेन रूपप्रकाशकतरविज्ञानानि च न नवन्ति यतो प्राणादिकारणानीतिगाथा- त्वेन च तैजसत्वम् । प्रनाषसे चक्कुसि संप्रसिद्धं यथा प्रदीपात्रयार्थः । अय रुवं पुण पास अप्पुटुंचित्यत्रोपपत्तिमाह। दूरविधुदादौ ॥ १४ ॥ तदिदंघुसृणविमिश्रणमंध्रपुरन्ध्रीक
" अप्पत्तकारिनयणं, णेयं नयणस्स विसयपरिमाणं । आयं- पोबपाशीनाम् । अनुहरतेव्यनिचारापक्कणसंनिकर्षेण १५॥ गुण बक्वं, अरित्तं जो अणाणंतु" प्रागुक्तयुक्तचा अप्राप्त
व्यत्वरूपेऽपि विशेषणे स्या-केतोरनैकान्तिकताअनेन ।तकारि अप्राप्तस्यैव बस्तुनः परिच्छेदकारि यतो नयनं मनश्च स्यापि चैत्तेजसतां तनोषि, तन्वादिना किन्तु तदाऽपराकम् ततो ऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् । विशे० (अधिक ॥ १६:सौवीरसौर्चासँधवादि निश्चिन्वते पार्थिवमेव धीराः तु विस्तरजयान्न प्रपञ्च्यते तत्ततत्रैव दृष्टव्यम् )
कृशानुनावोपगमोऽस्य तस्मा-दयुक्त एवं प्रतिभात्यमीषाम् (G) सम्प्रतीन्द्रियाणाम्प्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह ॥ ॥ १७ ॥ तथाच-सौवीरसौवर्चसैन्धवादिकं स्यादाक
पविटाईते : सहाई सुणे अपविहाई सद्दाई सुणे रोतिवर्शन पार्थिवम् । मृदादिवन्न व्यभिचारचेतनं चाम।? गोयमा ! पविट्ठाई सद्दाई सुणेइ नो अपविट्ठाई सुणे
करणानुगुण निरीक्ष्यते ॥ २८ ॥ चामीकरादेरपि पार्थिवएवं जहा पुढाणि तहा पविठ्ठाणि ।।
त्वं लिंगन तेनैव निवेदनीयम् । शाब्दप्रमाणेन न चाऽत्रवा(सद्दाई इत्यादि ) फासिरूं नवरं स्पर्शस्तनौ रेणोरिया
धा पकस्य यन्नास्ति तदत्र सिद्धम् ॥ १९ ॥ अञ्जन मरिचऽपि भवति । प्रवेशोमुखे कववस्येवेति शब्दार्थस्य भिन्नत्वा
रोचनादिकंपार्थिवं ननु तवापिसम्मतम् । अञ्जनेपि तदसौ तु भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति-प्रज्ञा० १५ पद।
प्रवृत्तिमा-नप्रयोजकविसम्बमम्बरी ॥ २० ॥ हनूमवाल(9) श्रोत्रन्नकणादिचतुरिन्छियाणां प्राप्यकारित्वं नय
बांगून-बम्बात्त साधनादतः। न सिकिस्तजसत्वस्य दृष्ट नमनमोस्त्वप्राप्यकारित्वम् ।
सुस्पष्टदूषणात् ॥ २१॥ चकुर्न तैजसमभास्वरतिग्मन्नावाप्राप्यकारीणीनिधयाण्यप्राप्यकारीणिवेति तत्र प्राप्यकारीएये
दम्नावदित्यनुमितिप्रतिषेधनाच्च ! सिकिंदधाति नयनस्य न वति कणभकाकपादमीमांसकसाख्याः समाण्यान्ति । चक्षुः
तैजसत्वं तस्मादमुष्य घटते किमुरहिमवत्ता ॥५५॥ अपित्र। श्रोत्रेतगणितानि तथेति ताथागताः । चक्षुर्वजानीति तु तथा प्रत्यकबाधासमयक्ति पक्के न रश्मयो यद्दशि दृषपूर्वाः। तथा च स्याहादावदातहृदयाः । तत्र प्रथमे प्रमाणयन्ति ।
शास्त्रेण तवच काला-तीतत्वदोपोऽप्युदपादि हेतोः ॥२३॥ चकुःप्राप्य मतिं करोति विषये बाह्यन्डियत्वादितो।
अनुद्भवपजुपो भयुश्चप्रश्मयस्तत्र ततो नदोषः। नन्वेवमेत यद्वाह्येन्न्यितादिना परिगतं तत्प्राप्यकारीवितं ।।
स्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत् स्यात् ॥२४ ॥ जिह्वावत् प्रकृत तथा च विदितं तस्मात्तथा स्थीयतां ।
आयोकसाचिव्यवशास्थास्य प्रकाशकत्वं घटनामियति । नाऽत्रासिफिमुग्वध दूषणकणस्तवकणानीकणात् ॥ १॥ नन्येवमेतत्सचिवस्य किं स्यात्प्रकाशकत्वं न कुटीकुटादेः२५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org