SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ (५८४) इंदिय अभिधानराजेन्त्रः। इंदिय इन्डियं पुनश्चक्षुरादिकं विनियोग व्यापार बनते प्रत्यु- एयपि निवृत्तन्द्रियमध्ये प्रविश्य कटित्युपकरणेन्डियमभिव्य त्पने वर्तमानार्थविषयं नातीतानागतार्थविषयमिति नावः॥ जयन्ति । श्रोत्रेन्डियं च घ्राणेन्द्रियाद्यपेक्या स्वविषयपरि ०१ न.। धियं हि वार्त्तमानिक एवार्ये व्याप्रियते तत च्छेदे पटुतरं ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्छियमुपानं स्तत्सामर्थ्यापजायमानं मानसमपि ज्ञानमिडियझानमिव ते नास्पृष्टान् सर्वथात्मप्रदेशैः संबन्धमप्राप्तान् श्रोत्रेन्डियस्य वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव नवत् ॥ अथ यदा प्राप्तविषयपरिच्छेदस्वभावात् यथाच श्रोत्रेन्ष्यिस्य प्राप्तकाचकूरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति न शेष रितातया नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधार्थम (पुहा कासं ततस्तद्रूपविज्ञानं वर्तमानार्थविषयं वर्तमान एवार्थे इंते ! रुवाई इत्यादि) ॥ सुगम निर्वचनमाह । गौतम! न चकुषो व्यापारात् स्वरूपविषयव्यावृत्त्यनावच मनोज्ञानं ततो स्पष्टानि रूपाणि पश्यति चहुः किन्त्वस्पृशनि चकुषोऽप्राप्ति न तत् प्रतिनियतकालविषयमेवं शेषेवपीन्द्रियेषु वाच्यमानं०॥ कारित्वाच्च तच्चाप्राप्तिकारित्वं तत्त्वार्थटीकादी सविस्तरेण (७) श्रोत्रेषियादीनां प्राप्ताप्राप्तविषयता प्रतिपादयिषुरादौ प्रसाधितमिति ततोवधारणार्थ गन्धादि विषयाणि सूत्राणि विषयांस्तग्रहणप्रकारचाह ।। सुप्रसिकानि नवरं स्पृष्टान् गन्धानाजिबूतीत्यादियद्यप्युक्तं त *दोहिंगणेहिं आया सद्दाइं सुणेइ तं देसेण वि पाया थापि वहस्पृष्टानीति इष्टव्यम यत उक्तमावश्यकनियुक्ती (पुढे सदाई मुणेइ सव्वेण वि आया सद्दाई सुणे एवं रूवाई सुणेईत्यादि ) तत्र स्पृष्टानीति-पूर्ववत् बद्धानिति-प्रात्मप्रदेश रात्मीकृतान् “बरूमप्पीकयं पएसेहि” इति वचनात्-विशे पास गंधाई आघाय रसाई आसाएइ फासाई पनि षणसमासश्च बकाश्च ते स्पृष्टाश्च बरूस्पृष्टास्तान् श्हस्पृष्टास्प संवेए॥* शमात्रेणापि भवन्ति । पथा शब्दस्ततः स्पर्शमात्रव्यवचे (देशेणवित्ति)। देशेन शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघा देन स्पर्शविशेषप्रतिपत्तिरव्याहता स्यादिति बहग्रहणं बहरू ते सति सर्वेण वा ऽनुपढ़तश्रोत्रन्छियो यो वा संजिनश्रोत्रा पाये स्पृष्टास्तान् परिच्छिनत्तिनान्यानि कस्मादेवमितिचेदुच्यते जिधानसब्धियुक्तः स सर्वरिन्द्रियैः शृणोतीसि सर्वेणति व्यप गन्धादिब्याणां बादरत्वादरूपत्वादभावकत्वाच्च-घ्राणाद।दिश्यते एवमिति यथा शब्दान् देशसर्वान्यां एवं रूपादी निद्रयाणामपि श्रोत्रनियापेक्वया मन्दशक्तिकत्वादिति। प्रहार नपि नवरं जिह्लादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनास्वाद पद०१५। यतीत्यवसेयमिति । देशसर्वाज्यां सामान्यतः श्रवणायुक्तं इन्द्रियाणां प्राप्या प्राप्यकारित्वम् । विशेषविवकायां प्रधानत्वात् देवानां तानाश्रित्य तदाह । चत्तारि इंदियत्या पुट्ठा वेदेति । तंजहा । सोइंदियत्ये दोहिं गणेहिं देवे सद्दाइं सुणेइ तंजहा देसण वि देवे १ घाणिदियत्ये ३ जिजिदियत्ये ३ फासिदियत्ये । सद्दाई सुणे सब्वेण वि सद्दाई मुणेइ जाव णिज्जरे ॥ (पुत्ति ) स्पष्टा इन्जियसंबछा (बेतित्ति ) वेद्यन्ते प्रा ( दोहीत्यादि ) एतदपि विवक्तितशब्दादिविशेषापेक्कया | स्मना झायन्ते नयनमनोवर्जानां श्रोत्रादीनां प्राणायपरिच्छेदसूत्रचतुर्दशकं नेयमिति देशतः सर्वतो वेति अनन्तरोक्ता स्वभावत्वादिति ॥ स्थापग०। भावाः शरीर पब सति सम्भवन्तीति देवानां च प्रधानत्वात्तेषा आहच॥ मेव । स्था०२ ग०। पुढे सुणेइ सई, रूवं पुण पासई अपुटुं तु ॥ पुढाई नंते ! सद्दाइं सुणेइ अपुट्ठाई सद्दाई सुणेइ ? गंध रसं च फासं च, बछपहुं वियागरे ॥१॥ गोयमा ! पुट्ठाइं सदाई मुणेइ नो अपुट्ठाई सद्दाई सुणेइ श्रोत्रेन्द्रियं कर्तृशब्दं कर्मतापनं शृणोति । कथंनूतमित्याह । पुढाई जते ! रूवाई पासंति अपुट्ठाई रूवाइं पासंति ? स्पृशत इति स्पृष्टस्तं स्पृष्टं तना रेणुवदानिङ्गितमात्रमित्यर्थः। गोयमा ! नो पुट्ठाई रूवाई पासंति अपुट्ठाई रूवाई पा- इदमुक्तं भवति स्पृष्टमात्रायेव शब्दषव्याणि श्रोत्रमुपरसंति पुट्ठाई नंते : गंधाई अग्याति अपुट्ठाई गंधाई अ. जन्ते यतो ब्राणादीन्द्रियविषयभूतप्रव्येन्यस्तानि सूदमाणि ग्याति ? गोयमा ! पुट्ठाई अग्याइ नो अपुट्ठाई अग्धाइ। बहूनि नाकानि च पटुतरं च श्रोत्रेन्द्रिय-विषयपरिच्छेद नाणेन्द्रियादिगणादिति श्रोत्रेनियस्य च कर्तृत्वं शब्दश्रवणा एवं रसाण वि फासाण विनवरं रसाई आस्लाइ फासाई न्ययानुपपत्तेत्रज्यते । एवं घ्राणेन्द्रियादिष्वपि वाच्यम् तापमिसंवेदेति अनिझाओ कायव्यो ।। नि पुनः कयं गन्धादिकं गृहन्तीत्याह । गभ्यत ति गन्ध(सहा सुणेश इत्यादि) प्राकृतत्वान्सूत्रे शब्दशब्दस्य न स्तमुपलभते नाणेजियम् । रस्यत इति रसस्तं च गृहानि पुंसकत्वमन्यथा पुंस्त्वं प्रतिपत्तव्यं । स्पृष्टान् जदन्त ! श्रोत्रे रसनेन्डियम स्पृशन इति स्पर्शस्तं च जानाति स्पर्शनन्धिछियमिति कर्तृपदं सामान्यते । शब्दान् शृणोति तत्र यम् । कधऋतं गन्धादिकमित्याह । बहस्पष्टं तत्र स्पृष्ठमितिपूस्पृश्यन्ते ति स्पृष्टास्तान् तनो रेमिवालिङ्गितमात्रानि वदेव बळं तु गाढतरमाश्लिष्टमान्मप्रदेशस्तोयवदात्मात्यर्थः "पुरणं व तणुंमि” ति वचनात् शब्द्यन्ते प्रतिपा कृतमित्यर्थः । ततश्च गंधादिषत्र्यसमूहं प्रथम स्पृष्टमाझिङ्गित धन्ते अर्था एनिरिति शब्दाः तान् शृणोति गृहाति उपत्र ततश्च स्पर्शनानन्तरं बहमात्मप्रदेशाढतरमागृहीतमयोज्यते ति यावत् । विमुक्तं भवति । स्पृएमात्राण्यत्र च शब्द पलभते नाणेन्द्रियादिकमित्येवं व्यागृणीयात प्ररूपयेत् कच्यागि श्रोत्रेनिध्यमुपलभन्ते । न तु घ्राणलियादिवत् बक प्रज्ञापकः । यतो प्राणन्छियादिविषयभूतानि गन्धादि स्पृष्टानीति कस्मादिति चेपुच्यते इह शब्दजव्याणि घाणे ऽव्याणि शब्दच्यापेक्वया स्तोकानि बादरायभावकानि च छियादिविषयत्ततेच्यो ऽव्येच्यः सूक्ष्माणि । तया न विषयपरिदे थोत्रापेकया एटनि च प्राणादीन्यतो बद्धस्पृष्ट तथा तत्रभाविशब्दयोग्यव्यवासकानि च ततः सदमत्वा- मेव गन्धादिप्रत्र्यसमूह गृहन्ति न पुतः स्पृष्टमात्र भितिभावः दतिप्रभूतत्यान् तदाऽन्यद्रव्यवासकत्वाचात्मप्रर्दशैः स्पृष्टमात्रा- । ननु यदि स्पईनान्तरं बरूं गृहन्ति तर्हि 'पुबह मिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy