________________
(५७८) इंदिय अभिधानराजेन्सः।
इंदिय दलिदिया पणते ? गोयमा ! अहदबिंदिया पाते, बकेगा सिय संखिज्जा सिय असंखिज्जा । विजयवे तंजहा दो सोत्ता दो नेता दो घाणा जीहा फासे । नेर
जयंतजयंत अपराजियदेवाणं पुच्छा, गोयमा ! अतीता
अणंता बकेवगा असंखिज्जा पुरविमा असंखिज्जा याणं जंते! कादम्बिदिया पणता? गोयमा अट्टाएते चेव
सबसिछगदेवाणं पुच्छा, गोयमा ! अतीता अर्णता एवं असुरकुमाराणं जाब थाणियकुमाराण वि । पुढवि
या बच्चेवगा संखिज्जा पुरक्खमा संखेम्जा ॥ काइयाणं जंते ! कादम्बिदिया पसाता? गोयमा ! एगे (कविहाणं ते इंदिया पत्ता शति) व्यन्छिय सुगावं फासिदिए पम्पते । एवं जाव बणस्सहकाइयाणं । बेई प्राग्भावितत्वात् । (कविहेणं भंते! दबिदिया पत्ता इति) दिवाणंचंते!करदबिदिए पाते? मोक्मा !दो दम्बिादिया
सम्बन्धिवसंख्याविषयं दएकसूत्रापारसिकम् । एक पमत्ता, तं जहा फासिदिए य मिचिदिएमा तेइंदियाएं
जीवविषयातीतपरपुरसतव्यन्छिवचिन्तायाम-यो नैति
को ऽनन्तरमनुष्यत्वमवाप्य सेत्स्यति तस्व मानुषजवसम्बपुच्चा, गोयमा ! चत्तारि दबिदिया पक्षता दो घाणा
धीम्यष्टौ, यः पुनरन्यतरभवे तिर्यक् पञ्चेन्धियत्वमवाप्य जीहा फार्सिदिए । चउरिदियाणं पुच्छा, गोयमा ! - तत उत्तो मनुष्येषु गत्वा सेत्स्यति तस्यायै तिर्यपञ्चेदबिदिया पात्ता, तं जहा-दो नेत्ता दो घाणा जहा छियानवसम्बन्धीन्यौ मनुष्यभषसम्बन्धीनीति पोमश । यः फासे सेसाणं जहा नेरझ्याणं जाव बेमाणियाएं ।
पुनरनन्तरं नरकादुदवृत्तस्तिर्यक् पञ्चेन्छियत्वमवाप्यतदनन्तर
मेकमधे पृथिवीकायादिको नत्या मनुष्येषु समागत्य सेत्स्यति एगमेगस्स एं नंते !नेरइयस्स केवइया दबिदिया अईया तस्याष्टी तिर्यपञ्चेन्नियनवसम्बन्धीनि एकं पृथिवीकायादि ? गोयमा ! अणंता । केवश्या बच्छमगा? गोयमा! अट्ट । भषसम्बन्धि अष्टीच मनुष्यनवसम्बन्धीनि शत सप्तदश संख्ये
यकालं संसारावस्थाविनःसंख्येयानि असंख्येयकाममसंख्येया केवइया पुरक्खमा ? गोयमा! अट्ट वा सोलस वा सत्त
नि अनन्तकालमनन्तानि, असुरकुमामारसूत्रे-पुरक्खमा अट्ट वा रस वा संखेज वा असंखेज वा अणंता वा । एगमेगस्स नव वा इत्यादि। तत्रासुरजवादुद्वृत्त्यानन्तरभवे मनुष्यत्वमवा णं ते! असुरकुमारस्स केवश्या दबिदिया अतीता? प्य सेत्स्यत्यतोऽष्टौ, असुरकुमारादयस्त्वीशानपर्यन्ताः पृथिगोयमा ! अणंता । केवइया बोरगा? अट्ट ! केवइया
व्यब्वनस्पतित्पद्यन्ते ततो योऽनन्तरभवे पृथिव्यादिषु गत्वा
तदनन्तरं मनुष्यत्वमवाप्य सेत्स्यति तस्य नव संख्येयाविनापुरक्खमा ? अट्ठ वा नव वा संखिजा वा असंखिज्जा
बना प्राग्वत् पृथिव्यवनस्पतिसूत्रे पुरखमा अटु वा नव वा अपंता वा । एवं जाव थणियकुमाराणं ताव जाणि वेति ॥ पृथिव्यादयो धनन्तरमृकृत्य मनुष्येषूत्पद्यन्ते सिच्वंति यव्वं । एवं पुढ विकाइयआउकास्यवणस्सइकाइयस्स वि च तत्र योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मनुष्य नवरं केवड्या बकेरगत्ति पुच्छा, एवं उत्तरं एके फा
जवसम्बन्धीन्यपी यस्त्वनन्तरमेकं पृथिव्या अवमवाप्य तद
नन्तरं मनष्यो नृत्या सेत्स्यति तस्य नव तेजोवायवो सिंदिए दबिदिए एवं तेउक्काइय । वाउक्काइयस्म वि
ऽनन्तरमुवृत्ता मनुष्यत्वमेव न प्राप्नुवन्ति द्वित्रिचतुरिन्छि नवरं पुरक्खमा नव वा दस वा । एवं बेइंदियाण वि यास्त्वनन्तरं मनुष्यत्वमवाप्नुवन्ति परं न सिद्यन्ति, नवरं बकेवगपुच्छाए, दोमि। एवं तेइंदियस्स वि बके
ततस्तेषां सूत्रेषु जघन्यपदे नवनवेति वक्तव्यं शेषभावना
प्रागुक्तानुसारेण कर्तव्या, मनुष्यसने पुरस्कृतानि व्येदगा चत्तारि। एवं चनरिदियस्स वि नवरं बच्चेगा।
क्रियाणि कस्यापि सन्ति कस्यापि न सन्तीति तद्भव एवपंचिंदियतिरिक्खजोणियमाणुस्सवाणमंतरजोइसिय सो
सिश्चतो न सन्ति शेषस्य सन्तोतिभावः यस्यापि सन्ति हम्मीसाणगदेवस्स जहा असुरकुमारस्स । नवरं मण सोऽपि यद्यनन्तरजवे नूयोऽपि मनुष्यो नृत्या सेत्स्यति तस्याप्टौ स्सस्स पुरक्खमा कस्सइ अस्थि कस्सइ नस्थि जस्स यः पुनः पृथिव्यायेकजवान्तरितो नृत्या सिछिगामी तस्य. अत्थि अह वा नव वा संखिज्जा वा असंखिज्जा वा
नव शेषनावना प्राग्वत् । सनत्कुमारादयो देवा अनन्तरमु
वृत्ताः न पृथिव्यादिवायान्ति किन्तु पञ्चेन्द्रियेषु ततस्ते अणंता वा । सर्णकुमारमाहिंदबंजवंतगसुक्कसहस्सार आ
नैरयिकवक्तव्याः तयाचाह-" सणंकुमारमाहिद बंभलोपलं णयपाणयआरणअच्चुयगविज्जमदेवस्स जहा नेरक्ष्य
तगसुक्कसहस्सार आणय पाणय आरण अच्चुय गेवेजगदेवस्म । एगमेगस्स एं नंते ! विनय-वेजयंत-जयंत-अप स्सय जहा नेरश्यस्स" विजयादिदेवचतुष्टयसूत्रेषु योऽनन्त राजियदेवस्स केवइया दबिदिया अतीता ? गोयमा ! रभवे मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टौ यः पुनरेकवारं मनुअणंता, केवइया बसगाअट्ठ। केवइया पुरक्खमा?
प्यो भूत्वा योपि मनुष्यत्वमवाप्य सेत्स्यति तस्य पोकश
यस्त्वपान्तराने देवत्वमनुतूय मनुष्यो भूत्वा सिकिगामी तस्य अस वा सोलस वा चवीसा वा संखेज्जा वा ।
चतुर्विशतिर्मनुष्यनवे ऽष्टौ देवन्नवेऽष्टौ नूयोपि मनुष्यभवे सबसिगदेवस्स अतीता अणंता बकेट्सगा प्रह अष्ट्राविति संख्येवानि संख्येयं कावं संसारावस्थायिन ह पुरक्खमा अट्ठ। नेरइया णं ते! केवइया दींचीदया विजयादिषु चतुर्युगताः प्रनतमसंख्येयमनन्तं वा कालं संसार अतीता ? गोयमा! अणंता । केवड्या बसगा? गो
नावतिष्ठन्तेततः संखेज्जा वा इत्येवोक्तं "मा संखज्जा अणंता
वा" इति सर्वार्थ सिहस्त्वनन्तरभवे नियमतः सिस्चात तत यमा ! अखिज्जा । केवइया पुरक्खमा ? गोयमा !
स्तस्याऽजघन्योत्कृष्टपुरस्कृता अष्टाविति । बहुवचनचिन्तायां अणंता । एवं जाव गेवेज्जगदेवाणं नवरं मणुस्साणं नैरयिकसूत्रे बद्धानि अन्येन्द्रियाणि असंख्येयानि नैरयिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org