________________
(५७७) इंदिय निधानराजेन्धः ।
इंदिय वृत्तेर्यद्विषयग्रहणसमर्थ शक्तिरूपमुपकरणं अव्येन्जियमुच्यते तेण त्थि तदावरण-क्खोवसमसंजवो तेसि ॥१॥ शत शेषः । यथा खङ्गस्य नेत्री शक्तिर्वर्वा दाहादिका
यस्मात् किम बकुबचंपकतिलकविरहकादीनां वनस्पति शक्तिस्तथेदमपि श्रोत्राद्यन्तनिवृत्तविषयग्रहणसमर्थशपिं
विशेषाणां स्पर्शनाच्छेषाणि यानि रसनघ्राणचकुम्श्रोत्रसकणा अपव्यम् । तीन्तर्निर्वृत्तिरेव तत्तच्चक्तिरूपत्वान्न पुनर्नेदान्तर- नीम्याणि तत्संबन्ध्युपसम्भो दृश्यते तेन ज्ञायते तेषामपि मित्याशंक्याह । तदपीडियान्तरं अन्येन्ज्यिस्य जेदान्तरमि- बकुलादीनां तदावरणक्कयोपशमसंनवो रसनादीन्द्रियावार त्यर्थः कुत श्याह (जमित्यादि) यस्मादिह कदम्बपुष्पाधाकृ- ककर्मक्कयोपशमस्य या च यावती मात्रा अस्तीति अन्यथा दि तेर्मासगोलकाकारायाः श्रोत्राद्यतनिवृत्तर्या शब्दादेविषयच्चे बकुलस्य शृंगारितकामिनीवदनार्पितचारुमदिरागएफूषेण चंश्री शक्तिस्तस्या वातपित्तादिना उपघाते विनाशे सति यथो- पकस्यातिसुरनिगन्धोदकसेचनेन तिबकस्य कामिनीकटाकक्तांतर्निवृत्तिसद्भावेपि न शब्दादिविषयं गृह्णाति जीव विक्केपेण विरदकस्य पञ्चमोदारश्रवणेन पुष्पपदवादि श्त्यतो ज्ञायते अस्त्यन्तर्निवृत्तिशक्तिरूपमुपकरणेन्षियं 5- संभयो न घटेत। विशे०॥ यद्यपि अव्यरूपं भावरूपं चेत्थामव्यन्छियस्य हितीयो नेद शताविशे० "इंदियाणि ऽविहाणि
ज्यिमनेकप्रकारं तथापीह बाह्यनिर्वृतिरूपमिन्द्रियं पृष्टमव दविदियाणि भादियाणि अ दबिदियं दुविहं णिवत्तणाए गन्तव्यं तदेवाधिकृत्य व्यवहारप्रवृत्तेः तथाहि बकुलादयः उवकारणे य णित्तव्वणाए जहा लोहकारो जणितोपतेण सोहेण पञ्चझिया श्व भावेन्द्रियपश्चकविज्ञानसमन्विता अनुमानतः परसुं वासिं थोभणयं च णिवत्तेहिंति तेण तं गहाय ततार्ह प्रतीयन्ते तयापि न ते पञ्चेन्द्रिया ति व्यवन्दियंते बाहन्छि पमाणेहि खंमियाणि जाव कम्मरस समत्थाणि सा णिवत्तणा यपञ्चकासनवात् । जी० १०॥ कजसमत्थाणि जायाणि उवगरणाई" || आ००२०॥ पंचिंदियव्य बउझो, नरोव्व सचविसयोववंजान ॥ जावेन्द्रियमपिद्विधा सब्धिरुपयोगश्च तत्र सब्धिः श्रोत्रेन्द्रियादि
तह विन जाइ पंचें-दिश्रोत्ति वकिदियाजावा॥१॥ विषयस्तदावरणक्योपशमः उपयोगः स्वस्वविषये -
पंचडिय श्व बकुल शति प्रतिज्ञा सर्वेषामपि शब्दरूपादिवि अभ्यनुसारेणात्मनः परिच्छेदव्यापारः। जी०१०। "भावैदियं
शेषाणामुपसम्भादिति हेतुः नरवदिति रष्टान्तः। ननु बकुलस्य विहं सहिए वोगत्तो य जाणि जेण जीवेण लकाई इंदियाणि सा का पगिदियाणं पगा फासिदियसकिदिया
रसनेन्धियोपनम्न एवोक्तस्तत्कथमस्य सर्वविषयोपशम्नसंणं तेइंदियाणं चरिंदियाणं पंचेंदियाणं पंचविहो उघओगो
जव इति सत्यम मुख्यस्तावत्स एव संभवति गौणवृत्या तु
शेषन्छियविषयोपलम्नोऽप्यस्य संजाव्यते शृङ्गारितस्वरूप जाहे जेण इंदिपण लवजुञ्जतिसव्धजीवाय किर उवओगंप/वर एगिदिया"श्रा०-३०२ अ०॥
तरुणीमदिरागंडूषार्पणात् तस्यां च तनुलतास्पर्शाधररस
चंदनादिगन्धशोभनरूपमधुरोद्वापलवणानां पञ्चानामपीनिक तदाह॥
यविषयाणां संभवादिति अन्यथा वा पञ्चेन्द्रियत्वमस्य सुधिसरोगो जावि-दियं तु बहिात जोखनवसमो।
या नावनीयं तयेकन्डियो बकुलः कथं प्रसिहः पञ्चन्छियोऽपि होइ तदावरणाणं, तबाने चेव सेसं पि॥१॥ कस्मान्न व्यपदिश्यत इत्याह । तथापि पश्चेन्द्रियोऽसौ न सन्ध्युपयोगो जावेडियं तत्र यदावरणानां तेषामिन्द्रियाणा- जण्यते बाह्यानां निर्वृत्त्यादि व्यन्छियाणामभावादिति ॥ मावारककर्मणां कयोपशमो नवति जीवस्य सा सब्धिः शेष अमुमेवार्थ कुंभकारव्यपदेशदृष्टांतेन समर्थयन्नाह ॥ मपि अव्येन्द्रियं तल्लान एव सब्धिप्राप्तावेव भवतीति इष्ट- सुत्तो वि कुंजनिबत्ति, सत्तिजुत्तोत्तिजह सघमकारो। व्यमिति ॥ उपयोगः क इत्याह ॥
सदिएण पंचें-दिओ तहाबज्किरहियो वि ॥ जो सविसयवावारो, सो उपभोगो स चेगकामम्मि ॥
सुबोधार्थमिन्द्रियाणां जानक्रम उच्यते। तत्र यदा अव्ये
नियसामान्य भावेन्डियसामान्य वाश्रित्य पृच्च्यते तदा तदा एगण होइ तम्हा, नवओगाओ न सव्वो वि ॥१॥
भे चैव "सेसपित्ति" प्रागुक्तवचनाल्लब्धिमाश्रित्य प्रथमं भायः श्रोत्रादीन्छियस्य स्वविषये शब्दादौ परिच्छेद्य व्यापा
वन्द्रियत्नाभस्ततो व्यन्छियमान इति षटव्यम् । यत्तु रः स उपयोगः स चैकस्मिन्काले एकेनैव श्रोत्राद्यनन्तरेण
अव्येन्द्रियनावेन्द्रियसामान्याद्भिन्नः कृतो लाजः पृच्छयते इन्द्रियेण नवति न बुद्ध्यादिभिः तस्माऽपयोगमाश्रित्य सर्वो
विशेषरूपतया पृश्यते इत्यर्थः तदित्यं द्रष्टव्यं प्रथममि पिजीव एकेन्द्रिय पव सर्वस्मिन्काने देवादीनामप्येकस्यै
छियावरणक्योपशमरूपा सब्धिर्भवति ततो बाह्यान्तरनेद व श्रोत्राद्यनन्तरेन्द्रियोपयोगस्य सद्भावादिति । यद्यपयोगतः
निन्नं निवृत्तः शक्तिरूपमुपकरणं तदनन्तरं चेन्द्रियार्थोप सर्वोपि जीव पकेंड्रियस्तहाँडियो द्वीडिय इत्यादिर्जेदः
योग इत्येतदेवाह ॥ कथमागमनिर्दिष्ट इत्याह
मानकम्मे उसकी, निच्चउवगरणउपयोगो। एगेंदियाइनेया, पमुच सेसे दियाणि जीवाणं ॥
या दव्वेदिय नावि-दिय सामन्त्रओ को जिनो।। अहवा पमुच्चमकिं-दियं पि पंचेंदिया सन्चे ॥१॥
व्याख्याता तदेव व्याख्यातमिजियस्वरूपम् । विशे० अतो जीवानामेकेन्द्रियादयो भेदाः शेषाणि निर्वृत्त्युपकरण
नातं०। श्रा० म० द्वि०। प्रका०। जी०। स्थाः । पा० । अब्धीन्द्रियाणि प्रतीस्य एव्यं तानि यस्य यावान्त तावद्भि
अष्ट० । आचा। यंपदेश तिन तुपयोगतः अथवा लब्धीन्द्रियमप्याश्रित्य
अत्र्येन्डियभावेन्डियभेदाः यथा-- वक्ष्यमाणयुक्तितः सर्वे पृथिव्यादयोऽपि जीवाः पञ्चडिया ए वेति कुतः सर्वे पश्चंडिया इत्याह ।
कतिविहा णं जते! इंदिया पामत्ता? गोयमा! दुविहा जंकिर वनलाईणं,दीस सेमेंदिओवज्ञजो वि॥ पात्ता,तं जहा दचिदिया यजाविंदिया य । करणं ते!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org