________________
इंदिय अभिधानराजन्यः ।
इंदिय तविनादिनावादिति । तश्च श्रोत्रादिनेदं श्रोत्रनयनत्राणरस- स्युपकरणेऽव्येजियवन्ध्युपयोगी भावेन्डियमिाम । तत्र निर्वनस्पर्शनभेदात्पञ्चविधीमत्यर्थः । विशे॥
त्तिम प्रतिविशिपः संस्थानविशेषः साऽपि द्विविधाः वाह्यास्था। प्रव०। सूत्रः । पञ्च स्पर्शादीनि बुहीन्द्रियाणि वाक ज्यन्तराच तत्र वाह्या पर्पटिकादिरूपा साच विचित्रान प्रतिरूप पाणिपादपायूपस्यरूपाणि पश्च कर्मेन्द्रियाणि एकादश मन नियतरूपतयोपदेणं, शक्यते । तथाहि । मनुष्यश्रोत्रे नेत्रयोरुभइति सांख्याः । सूत्र०१ श्रु०१०।
यपार्श्वतो भाविनी भ्रवी चोपरितनश्रवणबन्धापेक्कया समे वातस्य च नोइम्यत्वं स्थानाने उक्तम् । तद्यथा
जिनीनेत्रयोरुपरि तीदणे चाग्रजागे इत्यादि जातिदानानाहिं इन्जियत्या पामत्ता तंजहा सोइंदियत्ये जाव विधा प्राज्यन्तरा तु निवृत्तिः सर्वेषामपि जन्तूनां समानता फासिंदियत्ये नो इंदियत्थे ।
मेववाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि के तत्र श्रोत्रेन्डियादीनामा विषयाः शब्दादयः मनस अान्तर
वत्रं स्पर्शनेन्द्रियस्य निर्वृत्ताह्यान्यन्तरजेदा न प्रतिपत्तव्याः करणत्वेन करणत्वात्करणस्य चेन्द्रियत्वात्तत्रान्तररुढ्या वा
पूर्वसरिनिनिषेधात् । प्रशा०१५ पद । प्रा०म० द्वि० तत्वार्थमू मनस शन्छियत्वात्तद्विषयस्यन्छियार्थत्वेन पमिन्द्रियार्था इत्यु
सटीकायामनन्युपगमात् । जी०१०। कम् । औदारिकादित्वार्यपरिच्छेदकत्वनवणधर्म द्वयोपेतमि
छियाणां संस्थानान्याह । न्द्रियं तस्यौदारिकादित्वधर्मबक्कणदेशनिषधा-नोन्द्रियमनः
पुष्फ कनंबुयार, धन-मसूरादिमुत्तचंदो य । सारश्यार्यत्वाद्वा मोशब्दस्यार्थपरिच्छेदकत्वे नेन्द्रियाणां सहशमिति तत्सहचरमिति वा नोशन्द्रियं मनस्तस्यार्यों विषयो
होई खुरुप्पनाणा, किई य सोइंदियाईणं ॥ जीवादिनो शन्छियार्थ इति । स्था०६ ग० ।
श्रोत्रस्यान्तनिवृत्तिःकदम्बपुष्पाकारमांसगोलकरूपा दृष्टव्या । १-इन्जियाणां पञ्चत्वेऽपि नामादितश्चातुर्विध्यं व्यादितो चकुषन्तु धान्यमसराकारा, घ्राणस्य अतिमुक्तककुसुमचन्द्रकाद्वैविध्यं तत्संस्थानञ्च ।
कारा, रसनस्यकुरणाकारा, स्पर्शनं तु जानाकृतिटव्यमित्येष -इन्द्रियाणां बाहुल्यपृयक्त्वप्रदेशावगाहनास्तरात वे श्रोत्रादीनां तन्निवृत्तराकार इति । विशे। दना च।
तथाच प्रज्ञापनाया पश्चदशे पदे । ३-इन्डियाणां पधुत्वं तदवगाहना च । ४-इन्डियाणामस्पबहुत्वं तद्गुणाश्च ।
सोइंदिए णं जन्ते ! किं संलिए पप्तात्ते ? गोयमा ! ५-नैरयिकादिषु संस्थानाद्यल्पबहुत्वचिन्तनम् ।
कलं यापुप्फसंताणसंविए पतात्ते चविखदिएणं पुच्छा ६-इन्द्रियाणां वर्तमानार्थग्राहकत्वम् ।
गोयमा ! मसूरा चंदसंगणसंठिये पहात्ते, घाणिं दिएणं ७-इन्द्रियाणां स्पृास्पृष्ट विषयता तद्ग्रहणप्रकारश्च ।
पुच्ा गोयमा ! अइमुत्तगचंदसंगणसंविए पप्तमत्ते, -इन्ज्यिाणां प्रविष्टाप्रविष्टविषयचिन्तनम् । ए-श्रोत्रलकणादीडियाणां प्राप्यकारित्वं नयनमनसारप्राप्य-1
जिदिनदिएणं पुच्चा गोयमा खुरुप्पसंगणसं लिए पत्ते कारित्वम् ।
फासिदिएणं पुच्चा गोयमा ! नाणासंगणमंपिए पप्पत्ते, १०-इन्द्रियाणां विषयनिरूपणम् । ११-इन्ज्यिासंभृतत्वरूपस्येन्द्रियासम्बरदोषस्य चाभिधानम्।
तत्रान्तः श्रोत्रन्छियस्यान्तर्मध्य नेत्रगोचरोऽतीता केवत्रिदृष्ण
अतिमुक्तककुसुमाकारा देहावयवरूपा काचिनिर्वृत्तिरस्ति १२-इन्जियाणां गुप्तागुप्तदोषाभिधानम् । १३-अनामितानि चेन्द्रियाणि दुःखाय जवन्ति इत्यत्रोदाह
शब्दग्रहणोपकार वर्तते चक्षुरिन्डियस्यान्तमध्ये केवलिगम्या
धान्यमसूराकारा काचिन्निवृत्तिरस्ति या रूपग्रहणोपकारे - रणानि । १४-इन्डियाश्रितत्वे जीवानां नेदाः ।
वर्तते । प्राणप्रियस्यान्तर्मध्ये केवलिदृष्टा अतिमुक्तककुसुमा(१) इन्द्रियाणां पञ्चत्वेऽपि नामादितश्चातुर्विध्य अव्यादि
कारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या गन्धग्रहणापेतोविध्यं तत्संस्थानश्च।
कारे वर्त्तते । रसनेन्द्रियस्यान्तर्मध्य जिनगम्या क्षुरप्रहरणा कणं जंते ! इंदिया पामत्ता ? गोयमा ! पंचिंदिया
कारा देहावयवरूपा काचिन्निवृत्तिरस्ति या रसग्रहणोपकार पामत्ता तंजहा सोइंदिए चक्खिदिए पाणिदिए निन्नि
वर्तते । स्पर्शनेन्द्रियस्यान्तः कवविदृष्टा देहाकारा काचिन्निव
त्तिरस्ति या स्पर्शग्रहणोपकार वर्तते ।। तंदु०॥ दिए फासिदिए।
उपकरणं खङ्गस्थानीया बाह्या नितिर्या खड्धारासमानाकति कियत्संख्याकानि णमिति वाक्याबारे भदन्त !
स्वच्चतरपुससमूहात्मिका अत्यन्तरा निर्वत्तिस्तस्याः शक्तिइन्ड्रियाणि प्रागनिपतितशब्दार्यानि वक्तव्यानि भगवानाह।
विशेषः श्दञ्चोपकरणरूपं व्यन्छियमन्तरेनिवृत्तेः कथं चिदगौतम ! पञ्चन्द्रियाणि प्राप्तानि तान्येव नामत आह "सोई
धान्तरं शक्तिशक्तिमतोः कथंचिभेदात्कथञ्चिद्भेदश्च सत्यामाप दियए " इत्यादि । प्रशा० १५ पद ।
तस्यामान्तरनिवृत्ती घ्यादिनापकरणस्य विघातसम्नधात् पतानि च पञ्चापि इन्द्रियाणि नामादिभेदाचीवधानि
तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्ता तं नामाइ चनका, दव्वं निबित्ति नवगरणं च । वतिकोरतरघनगर्जितादिना शक्त्युपधाते सात नपरिच्छे आगासे निवित्ति, चिंतावकाय माअन्नो ।।
तुमीशत जन्तवः शब्दादिकमिति । प्रा० १५ पद । तन्नामेन्द्रियस्थापनेन्द्रियमित्यादि नेदाच्चतु तत्र इभव्य
विसयग्रहणसमत्थं, नवगरणिं दियं तरं तं पि । शरीरव्यतिरिक्तं व्यं व्यन्द्रियं निर्वृत्तिरुपकरणं चेति द्विनदेम् । विशे०।।
नते ह तवघाए गिएहइ निव्वत्तिजावे वि ॥ जावतो बन्युपयोगात्मकानि आह च तत्त्वार्थसूत्रकृत् निर्वृ तस्य एव कदम्बपुष्पाकृतिमांसगोरकरूपायाः श्रीवाद्यन्तर्नि
Jain Education International
For Rrivate & Personal Use Only
www.jainelibrary.org