________________
(५७५) इंदवागरण अभिधानराजेन्डः।
इंदिय इंदवागरण-इन्धव्याकरण-न० शब्दशास्त्रोदे, कल्प० । तयश्च अणिय शब्दे) जंबमंदरोत्तर वर्तिन्या रक्तवतीम्महानदी__तच गवत झषभदेवस्य समये संजातम् ॥
समुपयान्त्याम्महानद्याम्, । स्था० १० ग०। अह त अम्मा पियरो, जाणिसा अहियअहवा. इंदा-इन्डा-स्त्री० दि रन् इन्द्रवारुण्याम्, । राजनि शकयकोउयलंकार, लेहायारयस्स नवणेति ॥
च्याम, शब्दर । वाच॥ जम्बूमन्दरोत्तरवर्तिन्यां रक्तवती अय भीषणानन्तरं कियत्काबातिकमे जगवन्तमधिकाष्टवर्ष
महानदी समुपयान्त्याम्महानद्याम, स्था० १० गाधर
णस्य नागकुमारेन्द्रस्य स्वनामख्यातायामप्रमहिण्याम, स्था. मातापितरौ ज्ञात्वा कृतानि कौतुकानि रवादीनि अझङ्काराश्च
६ ग केयूरादयो यस्य स तथा तं प्रवरहस्तिस्कन्धगतं तु परितोमुक्काजासमाल्यदाम्ना उत्रेण ध्रियमाणेन चामराज्यां वीज्यमा
ऐन्धी-स्त्री. इन्द्रो देवता यस्याः सा ऐन्छ।। पूर्वस्यान्दिशि नं मित्रातिपरिजनसमेतं खाचार्याय उपाध्यायाय उपन- स्या० १० ग० । ज० । विशे० । “रंदा विजयदागणुसा यतः। पामन्तरं वा "नवणीसु" उपनीतवन्तौ उपाध्यायस्य
रतो" ॥ ऐन्डी दिक विजयद्वारानुसारतः प्रतिपत्तव्या यत्र महासिंहासनं रचितं अत्रान्तरे देवराजस्य स्खल्यासनकम्पो विजयद्वारं सा ऐन्द्रीतिभावार्थः।प्रा०म०वि०॥ यारुचकात् बनूव । अथावधिना च प्रयोजनविधि विज्ञाय अहो खन्यप- विजयद्वारानुसारेण विनिर्गता दिक् सा ऐन्द्री । ऐन्छी नामपू त्यस्नेहविनसित शुधनत्रयगुरुं प्रति भातापित्रोर्येन भगवन्त
वेत्यर्थः ॥ श्रा० म०द्वि०॥ मपि लेखाचार्यायापनेतुमन्युद्यताविति संप्रधागत्य च उ इंदाणी-इन्काणी-स्त्री०इन्स्य पत्नी । कीप् प्रानुकच । इन्ज पाध्यायपरिकल्पिते वृहदासने भगवन्तं निवेश्य शब्दबकणं स्याग्रमहिन्याम, । स्था०४ ग. । पृष्टवान् । कल्प०॥
इंदायरिय-ज्ञाचार्य-पु. योगविधिकारके स्वनामख्याते. अमुमेवार्थ प्रतिपादयति ।
आचार्य, जैन३०॥ सक्को य तस्ममक्ख, जयवंतं आसणे निवेसित्ता।
इंदासण-इन्छासन-पु. इन्छ आत्मा अस्यते विक्तिप्यतेऽनेन सद्दस्त लक्खणं पुच्छे, वागरणं अवयवा इंदं ।।
असु केपे करणे ल्युट । (सिकि) संविदावृके तत्सेवने हि शक्रो देवराजस्तत्सम लेखाचार्यसमकं नगवन्तं तीर्थक आत्मनो विक्षिप्तत्वात्तस्य तयात्वम् । पञ्चमात्रिकस्य प्रस्तावे रमासने निवेश्य शब्दनकण पृच्छति जगवता च व्याकरण आदिमधुके शेषगुरुद्वयात्मके प्रथमे दे, वाच०॥ मन्यधायि । " व्याक्रियन्ते हकिका. सामयिकाश्च शब्दा अने- | इंदाहिहिय-इन्डाधिष्ठित-त्रि इन्ध्युते, " इंदाहिट्ठिया" नेति व्याकरणं" शब्दशास्त्रं तदवयवाः केचन उपाध्यायेन
पत्र तदवयवाः कचन उपाध्यायेन | इति । इन्डाधिष्ठिता तक्तत्वादिति । न. ३ श०१० । गृहीतास्ते च संदर्भितास्ततः ऐई व्याकरण संजातम् । आ० | "दशकप्पा दहिटिया पसत्ता" । सौधर्मादीनामिन्माधिम.द्वि० । प्रा० चू०॥
ष्टितत्वमेतेष्विन्त्राणां निवासादिति वृत्तिः । स्था० १० ग। इंदसत्त-इन्मशत्रु-पु० इन्द्रः शत्रुः शातयिता यस्य । वृत्रासुरे, | इंदाहीण-इन्धाधीन-त्रि०वश्ये, ज०३ श० १७०।
वाच॥ इंदसम्म (न्) इशर्मान-पुं० आस्यिकग्रामस्थस्य शूलपा
इंदाहीएकज-इन्द्राधीनकार्य-त्रि० इन्जवश्यकार्ये, न.३ णियकस्यार्च के ब्राह्मणे , “इन्द्रशर्मा भृतिन्दत्वा ग्राम्यैस्त
श० १०॥ स्यार्चकः कृतः "शति ॥आका। आञ्चू । “तत्य रंदसम्मो
इंदिय-ईन्डियन इदि परमैश्वर्ये शदितो नुम् इन्दनादिन्छ नाम परियारगो कओ" | प्रा०म०६० । मोराकसभिवे
आत्मा (जीव) सर्व विषयोपलब्धि (ज्ञान) नोगतकणपशस्ये स्वनामण्यात गृहपतौ च (तत्कया महावीरस्य मोराक- रमैश्वर्ययोगात् तस्य विचिन्हमविनाभाविलिङ्गसत्तासूचनात् सधिवेशं गतस्य विहारसमय-महावीरशब्दे वदयते)
प्रदर्शनादुपनम्नाद व्यञ्जनाच्च जीवस्य निङ्गमिन्ष्यिसिङ्गमि इंदसलह-इन्श नज-पु० इन्द्रजातः वर्षाकालजातशमनः। ज्यिविषयोपनम्नात् झापकत्वसिहि तत्सिको उपयोगलकइम्बगोपे, वाच॥
णो जीव इति जीवत्वसिकिः। अष्ट । आ० म०द्वि० । तेन इंदसिरि-इन्छ श्री-स्त्री० पंचायदेशस्थकाम्पियनगरनिवासिनो दृष्टं सुष्टं जुष्ट दत्तमिति वा इन्ज्यिम् । स्था०५ गान्धि हा ( राज) दत्तस्य भार्यायाम, उत्त०१३ अ०।
यमिति निपातनसूत्रापनिष्पत्तिः-नं0 जी01 विशे०।पा। ऐन्छश्री-स्त्री० इमोजीवस्तस्येयमैन्द्रीसा चासोश्रीचन्द्रश्री।
पंसं शब्दादियप्रत्यय इति । प्रशा०१५पद।आञ्चू०॥
श्रोत्रादौ, । उत्त०१६ अ०। सूत्र० । नयनघदनजघनवक्कास्य आत्मगुण सदम्याम् "पेन्श्रीसुखमनेन, लीलालग्नमिवास्खिलम्
सनाभिक कादौ, उत्त०१६अ० "नो निग्गये इत्थीणं दियाई सश्चिदानन्दमनेन, पूर्ण जगदवेदयते ।।" अष्ट०१०।
मणोहराईमणोरमाई अानोश्त्ता निज्माश्त्ता भवति" उत्त० इंदसेदि-ऐन्छश्रेणि-स्त्री० इन्फ्राणामियमैन्डी सा चासौ श्रेणि श्चेति पेन्द्रप्रेणी। इन्अपंक्ती, “ ऐन्छश्रेणिनता प्रतापभवनं
इंदो जीवो सन्यो-वधिजोगपरमेसरत्तणन । जव्याङ्गिनेत्रामृत सिद्धान्तोपनिषाविचारचतुरैः प्रीत्या प्रमाणी
सोत्ताइनेयमिंदिय-मिह तट्विंगा जावाउ । कृता । मूर्तिः स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरन्मो इदि परमैश्वर्ये इन्दनात्परमैश्वर्ययोगादिलो जीवः परमैश्वर्य होन्मादधनप्रमादमदिरामत्तैरनाझोकिता"॥१॥ प्रतिः। मस्य कुत इत्याह (सम्बो इत्यादि) प्रावरणानावे सर्वस्यापि इंदसणा-इन्सेना-स्त्री० ६ तान्द्रस्य कटके, “ गंधयन वस्तुन उपप्तम्नानाभावेषु सर्वस्यापि त्रिजगतस्य वस्तुनः हयगय-रहनाणियागासवदाणं । वेमाणियाणि बसहा, परिजोगाच्च परमश्वरो जीव इति तस्य परमैश्वर्य तस्येन्द्रपहिसाथ अमोनिवासी या संघसू०। (स्वरूपमधिप- स्थ जीवाङ्गचिन्ह तेन दृष्टं वा निपातनादिहजियमुन्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org