________________
इंदन
अभिधानराजेन्द्रः । सामोपेतत्वात् वज्रर्षभनाराचं तत्संहननमस्थिसंचयवि त्यत आह ( उजापुत्ति ) ऊर्ध्व जानुनी यस्यासावूर्ध्वजानुः । शेषोऽनुत्तमसामर्थ्यायोगाद्यस्यासौ बज्रर्षभनाराचसंहननः । शुरूपूथिव्यासनवजनादीपग्रहिकनिषद्याया अभावाश्चोत्कुटुअन्ये तु कीजिकादिमत्त्वमस्थ्नामेव वर्णयन्ति अयश्च निन्द्यवों कासन इत्ययः (अहोसिरत्ति) अधोमुखो नोर्क तिर्यग्वा ऽपि स्यादित्यत आह (कपायपुजयनिघसपम्हगोरे) कनकस्य विक्किमहाधिः किंतु नियतनूभागनियमितदृधिरिति भावः ॥ सुवर्णस्य (पुलगत्ति) यः पुलको अबस्तस्य यो निकषः कषपट्ट (माणकोडोवगपत्ति ) ध्यानं धयं शुक्न वा तदेव कोष्ठः कुके रेखाबवणः तया ( पम्हक्ति) पनपक्ष्माणि केसराणि तद्व सूसो ध्यानकोष्ठस्तमुपगतस्तत्र प्रविष्ठो ध्यानकोष्ठेपगतो गौरो यःस तथा । वृद्धव्याख्या तु-कनकस्य न लोहादेर्यपुत्रका यथाहि कोष्टके ध्यानं प्रतिमविप्रसृतं भवत्येवं स जगवान् सारो वर्णातिशयस्तत्प्रधानो यो निकषो रेखा तस्य यत्पदम भ्यानतो विप्रकी छियान्तःकरण वृत्तिरिति ( संजमेणंति ) बहुलत्यं तौरो यः स तथा अथवा कनकस्य यःपुसकोद्भुतत्वे संचरण (तवसत्ति ) अनशनादिना चशब्दः समुच्चयार्थों सति बिन्दुस्तस्य निकषो वर्णतः सदृशो यः स तथा (पम्ह मुप्तोऽत्र अटव्यः संयमतपोग्रहणं चानयोः प्रधानमोवाङ्गत्व त्ति) पद्यं तस्य चेह प्रस्तावात्केसराणि गृह्यन्ते ततः पनवौ ण्यापनार्थप्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तप रो यः स तथा । ततः पदध्यस्य कर्मधारयः-अयश्च विशिष्ट
सश्च पुराणकर्मनिर्जरणहेतुत्वेन जवति चानिनवकर्मानुपादाचरणरहितोऽपि स्यादित्यत आह (जमातवेत्ति) अग्रमप्रधृप्यं
नातू पुराणकर्मकपणाच्च सकसकर्मक्य झवणो मोव इति ॥ तपोऽनशनादि यस्य स अग्रतपाः यदन्येन प्राकृतपुंसा न
( अप्पागं भावेमाणे विहर शति ) आत्मानं वासयं शक्यत चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः (दित्त
स्तिष्पतीत्यर्थः । न.१श०१०चं० ॥ पद्मग्रहणेन पाकेस तवेत्ति) दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनस- रात्युच्यन्ते अवयव समुदायोपचारात् यथा देवदत्तस्य हस्ता मर्थतया ज्वलितं तपो धर्मध्यानादि यस्य स तथा (तत्ततवेत्ति) ग्ररूपोऽवयवाऽपि देवदत्तः तया च देवदत्तस्य हस्ताग्रं तप्तं तपो येनासौ तप्ततपाः एवं हि तेन तत्तपस्तप्तं येन कर्माणि स्पृष्टा बोको वदति देवदत्तो मया स्पृष्ट इति.। सू० प्र० पा० सन्ताप्यन्ते न तपसा स्वात्माऽपि तपोरूपः सन्तापितो यतो चन्द्र० (गणधर शब्देऽस्य मातापितपुरादीनि) ऽन्यस्यास्पृश्यमिव जातमिति (महातवेत्ति) आसंशादोष-इंदजेसज्ज-इन्जे पज-न० इन्ण प्रकाशित भेसजम । शुरहितत्वात् प्रशस्ततपाः ( उरालेत्ति)जीम उप्रादिविशेषण
एम्याम् । शब्दरत्न । वाचा विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानांभयानक इत्यर्थः।
इत्यथः।। इंदमह- मह-पु० ः शक्रस्तस्य महः प्रतिनियतदिव. अन्येबाहुः ॥ (उरावत्ति) उदारः प्रधानः ( घोरेति )
सभाची उत्सव इन्जमहः ! प्रतिनियतदिवसनाविनि इन्सघोरो निणः परिषहेन्डियादिरिपुगणविनाशमाश्रित्य निर्दय
न्तोषार्थे महोत्सवरूप महामहन्नेदे, । जी० ३३० । जंहा० इत्यर्थः । अन्ये त्वात्मनिरपेक्वं घोरमाहुः (घोरगुणेत्ति) घोरा
आचारा । "दमहेश्वा" । ज० श० ०३३। विपा० । अन्येषुग्नुचरा गुणा मृबगुणादयो यस्य स तथा (घोरतव
श्दमही आसायपुरिजमाए भवतीति । आ०००४॥ स्सित्ति घोरैस्तपोभिः स्तपस्वीत्यर्थः (घोरबनचेरवासित्ति) आय० । स्था० । प्रवानि च। “इंदाश्महापायं पश्घोरं दारणमल्पसत्त्वैदरनुचरत्वाद्यब्रह्मचर्य तत्र वस्तुं शीलं नियया ऊसवा हॉति" । उत्सवाः प्रायः प्रतिनियता वर्षमध्ये यस्य स तथा (सच्चूढसरीरत्ति) उच्चूदं उज्जितमिवोज्जितं प्रतिनियतनाविन इन्डादिमहा इति। प्रा० म०प्र० । अयंच शरीरं येन तत्संस्कारत्यागात्स तथा ( संखित्तविचलतेय
जरतकालादेव प्रवृत्त इति । आ० म०प्र० (प्रवृत्तिकारणमिमेसत्ति) संक्षिप्त शरीरान्तीनत्वेन न्हस्वतां गता विपुला
दज्जया शब्दे)। विस्तीणों अनेकयोजनप्रमाण क्षेत्राश्रितवस्तुदहनसमर्थत्वातेजोलेश्या विशिष्टतपोजन्यशब्धिविशेषप्रभवा तेजोज्वाला
इंदमहकामुग-इन्डमहकामुक पु० इन्जमहे वर्षादिकाले कामुकः यस्य स तया । मूबीकाकृतातु (उच्ढसरीरसंखित्तविचल
कामयिता । कुक्कुरे,वर्णदावेव तेषांव्यवायधम्नों लोकप्रासिकः।
वाच॥ तेयलेसेत्ति ) कर्मधारयं कृत्वा व्याख्यातमिति (चन्ह सपुग्वित्ति) चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां
| इंदमुकाजिसित्त-इन्डम निषिक्त-पु० एकैकपकस्य पञ्चरचितत्वादसौ चतुर्दशपूर्वी अनेन तस्य श्रुतकेवसितामाह स दशदिवसेषु स्वनानख्याते सप्तमे दिवसे, "दमुकानिसित्तेय" चावधिज्ञानादिविकोपि स्यादत आह (चउनाणेवगणपत्ति)
। चं०१० पाहु । ज्यो ॥ केवलज्ञानवर्जनकानचतुष्कसमन्वित इत्यर्थः वक्तविवेषणद्व- इंदय-इन्धक-पु. इन्श ब्दार्थे, स्था. ६ ०। ययुक्तोऽपि कश्चिन समयधुताविषयव्यापिकानो भवति इंदयणिरय-इंधकनिरय--पु० निरयेन्द्रकमहानिरये,स्था.छगन चतुर्दशपूर्वविदां षट् स्थानकपतितत्वेन श्रवणादित्यत आह
इंदराय-इन्धराज-पुं. इन्जे, “घणसमए इंदरायस्स" ति०॥ (सव्वक्खरसन्निवात्ति) सर्वे च ते अकरसन्निपाताश्च तत्सं
| इंदनष्टि-इन्जयष्टि-स्त्री० इन्केती, निव्वत्तमहेव्व इंदबट्ठी योगाः सर्वेषां चाक्वराणां सन्निपाताः सर्वाकरसन्निपातास्ते यस्य जयतया सन्ति स सर्वाकरसन्निपाती । श्राव्याणि वा
विमुक्कसंधिबंधणा ॥ ज्ञा० १०॥ श्रवणसुखकारीणि अकराणि साङ्गत्येन नितरां वदितुं शील
इंदवरा-इन्छवजा-स्त्री० स्यादिन्द्रवजा याद तो जगी गः मस्येति श्राव्याकरसन्निवादी स च एवं गुणविशिष्टो नगवान् नक्ते हादशाकरपादके वर्णवृत्तनेदे, वाच० । वृत्तर०॥ विनयराशिरिव सावादिति कृत्वा शिष्याचारवाच (सम-दवसा-इन्वंशा-स्त्री० स्यादिन्द्रवंशा ततजेरसंयुतः वृत्त
स नगवओ महावीरस्स अदूरसामंते विरहतीति) योग र० चक्ते द्वादशाकरपादके वर्णवृत्तभदे, वान.॥ स्तत्र दूरं च विप्रकृष्टं सामन्तञ्चसनिकृष्टं तनिषेधाददरसामन्त इंदवन-इन्धवसु-स्त्री० पांचादेशस्थकांपिल्यनगरनिवासि तत्र नातितूरे नातिनिकट इत्यर्थः । किंविधः संस्तत्र विहरती बादत्तस्य जायायाम् । वर० १३ अ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org