________________
( ५७३) इंदन अभिधानराजेन्द्रः।
इंदन तथा ममापि त्रैलोक्य-जित्वरस्य महौजसः॥
संझाऽस्ति कोयः न प्राक्तनी घटाधुपयोगरूपा संझा अवति अजेयं किमिवास्तीह तद्गच्छामि जयाम्यहम् ।। 911 ष्टते वर्तमानोपयोगेन तस्या नाशितत्वादिति । अपरं च स वै इत्यादि चिन्तयन् प्रन्नु-मवेक्ष्य सोपानसंस्थितो दध्यौ । अयमात्मा ज्ञानमय इत्यादि, तथा दददकोः दमो दानं कि ब्रह्मा कि विष्णुः सदाशिवः शङ्करः किं वा ॥७॥ दया इति दकारत्रयं यो वेत्ति स जीवः किंच विद्यमानमोक्तक चन्छः किं स न यत्कलङ्ककसितः सूर्योऽपि नो तीव्ररुक मिदं शरीरं नोग्यत्वात् अोदनादिवत् इत्याद्यनुमानेनापि । मेरुः किं न स यनितान्तकचिनो विषणुन यत् सोशितः॥ तया "कीरे घृतं तिने तैवं काष्ठे ऽग्निः सौरनं सुमे । चन्छ ब्रह्मा किं न जरातुरः स च जरानीरुन यत्सोऽतनु-1 कान्ते सधा यद्व-त्तथात्माप्यङ्गतः पृथक्" "एवं च प्रवचनै तिं दोषविवर्जिताखिनगुणाकीर्णान्तिमस्तीर्थकृत् ॥॥ विधनसंदेहः श्रीमतिः पंचशतपरिवारैः प्रबजितः । तत्क हेमसिंहासनासीनं सुरराजनिषेवितम् ॥
णाश्च"नप्पनेश वा विगमे वा ३ धुवेश्या ३१ति"प्रतुव दृष्ट्वा वीरं जगतत्पूज्यं चिन्तयामास चेतसि ॥ १०॥ | दनान्त्रिपदीं प्राप्य द्वादशाङ्गी रचितवान् । कल्प० ॥ कथ मया महत्त्वं हा, रकणीय पुरार्जितम् ।।
इतिवर्णको यथाप्रासाद कीक्षिकाहेतो-नङ्ग को नाम वाञ्छति ॥४॥ तेणं कालेणं तेणं समएणं समणस्स जगवओ महावीएकेन चाजितेनापि मानहानिस्तु का मम ॥
रस्स जेढे अंतेवासी इंदती णामं अणगारे गोयम जगज्जैत्रस्य किं नाम करिष्यामि च सांप्रतम् ॥ ५॥
गोत्तेणं सत्तुस्सेहे समचउरंससंगणसंगिए बजरिसहअविचारितकारित्व महो मे मदर्धियः ।। जगदीशावतारं य-जेतुमेनं समागतः ॥ ६॥
नारायसंघयणे कणगपुलगणियसपम्हगोरे नग्गतवे दिअस्याग्रेऽहं कथं वक्ष्ये पार्श्वे यास्यामि वा कथम् ॥
त्ततवे नत्ततवे महातवे उराख्ने घोरे घोरगुणे घोरतवस्सि संकटे पतितोऽस्मीति शिवा रक्तु मे यशः ॥ ७ ॥ घोरबंजचेरवासी नच्चूढसरीरे । संखित्तविनलतेउलेस्से कथञ्चिदपि भाम्येन चेद्यदत्र मे जयः॥
चनदसपुची चनणाणोवगए सव्वक्खरसमिवाती सम तदा पएिमतमूर्छन्यो जवामि तुवनत्रये ॥॥
णस्स जगवो महावीरस्त अदूरसामंते नजाणू अहोश्त्यादि चिन्तयनेष सुधा मधुरया गिरा। आनाषिता जिनन्हेण नामगोत्रोक्तिपूर्वकम् ॥ ए॥
सिरे ज्माणकोटोवगए संजमेणं तवसा अप्पाणं जावेहे गोतमन्नू ते त्वं सुखेनागतवानसि ॥
माणे विहर ॥ इत्युक्ते ऽचिन्तयत्ति नामापि किमसौ मम ।। १०॥ (तेणमित्यादि ) तेन काझेन तेन समयेन भ्रमणस्य नगजगत्रितयविख्यातं को वा नाम न वेत्ति माम् ।।
वतो महावीरस्य (जेटेत्ति)प्रथमः ( अन्तेवासित्ति) शिष्यः जनस्याबाबगोपालं प्रच्चन्नः किं दिवाकरः ॥११॥ अनेन पदव्येन तस्य सकलसंघनायकत्वमाद (इंदभूपत्ति) प्रकाशयति गुप्तं चेत्संदेहं मे मनःस्थितम् ॥
जनतिरिति मातृपितृकृतं नामधेय ( नामंति) विभक्तिविपतदा जानामि सर्वइ-मन्यथा तु न किचन ॥१५॥ रिणामात नाम्नेत्यर्थः अन्तेवासी किन विवकया श्रावकोऽपि चिन्तयन्तमिति प्रोचे प्रतुः को जीवसंशयः॥
स्यादित्यत आह । (अणगारत्ति) नास्त्यगारं विद्यत इत्यन विभावयसि नो वेद पदार्य श्रृणु तान्यय ॥ १३ ॥ गारः अयश्चावगीतगोत्रोऽपि स्यादित्यत आह ( गोतम समुको मथ्यमानः किं गङ्गापूरोऽथवा किमु ॥
गोत्तेति ) गौतमसगोत्र इत्यर्थः । अयञ्च तत्कामोचितदेह आदिब्रह्मध्वनिः किं वा वीरे वेदध्वनिर्बभौ ॥ १४ ॥
मानापेकया न्यूनाधिकदेहोऽपि स्यादित्यत प्राह ( सतुस्सेवेद पदानि च "विज्ञानघन एवैतेज्यो जूतेत्यः समुत्थाय हेत्ति) सप्तहस्तोच्या अयंच बकणहीनोऽपि स्यादित्यत पाह तान्येवानुविनश्यति न प्रेत्यसझास्तीति " त्वं तावदेतेषां ( समचरंससंगणसंविपत्ति ) समं नानेपरि अधश्च पदानामर्थमेवं करोषि यत् विज्ञानघनो गमनागमनादिचेष्टा सकरपुरुषसकणोपेतावयवतया तुल्यं तच तच्चतुरनं च प्रवान् श्रात्मा एतेन्यो भृतेन्यः पृथिव्यप्तेजो वाय्वाकाशेज्यः धानं समचतुरस्रमथवा समाः शरीरलकपोक्तप्रमाणा विसं समुत्याय प्रकटीनूय मांगेज्यो मदशक्तिरिव ततस्तानि वादिन्यश्चतस्रोऽश्रयो यस्य तत्समचतुरस्रम् । अश्रयस्त्विह चतुनूतान्येव अनुविनश्यति तत्रैव विलयं याति जझे बुबुद श्व दिग्नागोपनविताः शरीरावयवा इति । अन्ये त्वाहुः-समाततो लतातिरिक्तस्य ·आत्मनो-नावात् न प्रेत्यसंझाऽ अन्यूनाधिकाश्चतस्रोऽप्यश्रयो यत्रतत् समचतुरस्रम् अश्रयश्च स्तीति मत्वा पुनर्जन्म नास्तीति । परभयुक्तोऽयमर्थः शा पर्येकासनोपविष्टस्य जानुनोरन्तरम् श्रासनस्य ससाटोपरिजातावदेतेषामर्थम् । विज्ञानघन ति को ऽर्थः विज्ञानघनो ज्ञान
गस्य चान्तरं दकिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्ध दर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माप विज्ञानघनः स्य दक्विणजानुनश्चान्तरमिति अन्ये त्वाइर्विस्तारोत्सेधयोः सम प्रति देशं प्रदेशमनन्तकानपर्यायात्मकत्वात् स च विज्ञानधन
त्वात् समं चतुरश्रं तञ्च तत्संस्थामं चाकारः समचतुरभ्रसंउपयोगात्मक आत्मा कचिद्भतेन्यस्तद्विकारज्यो वा घटा
स्थानं तेन संस्थितो व्यवस्थितो यः स तथा। अयं च हीनसंदिन्यः समुत्तिष्ठते उत्पद्यत इत्यर्थः । घटादिज्ञानपरिणतो हननोऽपि स्यादित्यत आह (वज्जरिसहणारायसंघयणत्ति) हि जीवो घटादिज्य पव हेतुनतेज्यः नवति घटादिज्ञानपरि इह संहननमस्थिसंचयविशेषः वज्रादीनां बकणमिदमणामस्य घटादिवस्तुसापेकत्वात् । एवं च पतेज्योलतेज्यो " रिसहो य होइ पट्टो, वजं पुण काश्रियं विजाणाहि । उभ घटादिवस्तुज्यस्तत्तदुपयोगरूपतया जीवः समुत्थाय समु ओमकम्बंधो णारायं तं, वियाणाहि त्ति" तत्र वजं च तत्कीत्पद्य तान्यव अनुविनश्यति कोऽर्थः तस्मिन् घटादौ वस्तुनि नष्टे लिकाकीलितकाष्ठसम्पुटोपमसामर्थ्य युक्तत्वात् । ऋषभश्च स्रोव्यवते वा जीवो ऽपि तदुपयोगरूपतया नश्यति अन्योपयो हादिमयपट्टवाकाष्ठसम्पुटोपमसामान्चितत्वात् । वर्षनः गरूपतया उत्पद्यते सामान्यरूपतया अवतिष्ठते ततश्च न प्रत्य। स चासोनाराचंच उजयतो मर्कटबन्धनिबरूकाष्ठसम्पुटोपम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org