________________
इंदन्नु
( ५७२) इंदनू
अभिधानराजेन्छः । सव्यन्न, नाणसिका य साहुणों" अत्र झानसिकाः साधवो
इत्याधुक्ते सति स दध्यौ ।। अवस्थकेवलिनः शेषं सुगपम् नचागमानां परस्परविरुझार्थ
नूनमेष महाधूता मायायाः कुबमंदिरम ।। तया सर्वेषामप्यप्रामाण्यमन्युपेयं सर्वइ.सूत्रस्यावश्यं प्रमा
कथं बोकसमस्तोऽपि. विनमे पातितोऽमुना" ||२|| णत्वेनान्युपगमाहेत्वादद्याप्यसम्यक् प्रमाधाप्रमाणविभागा
नक्कमे कणमात्रं तु तं सर्वझं कदाचन ॥ परिणतेः प्रेक्कावतां वितिप्रसंगात् । अथ कथमेतत् प्रत्येयं
तमस्तोममपाकर्तु. सूर्यो नैव प्रतीक्वते ॥ ३॥ यथायमागमः सर्वमूत्र इति उच्यते-यदुक्तोऽर्थः प्रत्यक्केणा
वैश्वानरः करस्पर्श केशरोल्लुचनं हरिः॥ नुमानेन वान बाध्यते नापि पूर्वापरव्याहतः सोवसीय सर्वक
कत्रियश्च रिपुक्केत्रं न सहन्ते कदाचन ॥ ४ ॥ प्रणीतोऽन्यस्य तथारूपत्वासंम्भवात् ततस्तस्माद्यसिर्फ गता गौमदेशोद्भया दृरदेश नयाजर्जरा गौरास्त्रासमायुः । तत्सर्व सुसिकम् । उक्तश्च “दिद्रुणं स्टेण य, जमि विरोहो
मृता मालवीयास्तिमाङ्गास्तिदंगो-द्भवा जझिरे पतिमता मन हज कहिं वि । सो आगमतत्तो ज, नाणं तं सम्मनाएं
द्भयेन ,, ५ ॥ अरे बाटजाताः क याताः प्रणष्टाः प्रदिष्टा अपि ति ॥ ततः प्रत्यक्वानुमानागमप्रमाणसिम्त्वावेदपदप्रतिष्ठित द्राविमा वीमवार्ता ।। अहो वादिलिप्सातुरे मय्यमुस्मिन, जग त्वाच सौम्य! अस्ति जीव इति प्रतिपत्तव्यम् ।। आ० म० त्युत्कटे वादिनिक्कमेतत् ॥ ६ ॥ “तस्य ममाने कोऽसौ, द्वि०॥ (श्ह वेद पदोपन्यासस्तेन वेदानां प्रमाणवेनाकीकृत
वादी सर्वमानमुद्वहति ॥ इति तत्र गन्तुमुक्तं, तममिति - त्वात् ) आहच
गादेवम ,, ॥ ७॥ " किं तत्र वादिकीटे, तव प्रयासेन यामि निबंमि समयंमि, जाजरामरण विष्पमुकेणं ।
बन्धोऽहम् ।। कमलोन्मन्ननहे तो-नेंतव्यः किं सुरेन्छगजः ,, ॥ सो समणो पन्चइओ पंचहिं सह खंमियसएहिं ॥ ॥ ॥ अकययदयेन्जूतिर्यद्यपि मद्भातृजय्य एवासौ । उक्त प्रमाणेन जिनेन जगवता वर्षमानस्वामिना जरामर- तदपि प्रवादिनाम श्रुत्वा स्यातुं न शक्नोमि ॥ ॥चित्रं चैव णान्यामुक्तकणान्यां विप्रमुक्त श्च विप्रमुक्तः तेन चिन्ने त्रिजगति सहस्रशो निर्जिते मया वादैः ॥ विप्रचटस्थाल्या निराकृते शंशये स इन्द्रततिः पंचनिः खशिमकशतैः गत्र- मिव ककुंदुकोऽसौ स्थितो वादी॥१०॥ शतैः सह श्रमणः प्रवजितः सन् साधुः संवृत्त इत्यर्थः । श्रा
अस्मिन्नजिते सर्व जगज्जयोदतमपि यशो नश्येत् । म.द्वि. । आव० ॥ आ००।
अल्पमपि शरीरस्थं शल्यं प्राणान् बियोजयति ॥ १२॥ कल्पसुबोधिन्यामिन्द्रततेः कया विस्तरेण एवं प्रतिपादिता निद्रे स्वल्पेऽपि पोतः किं, पायाधौ न निमज्जति । यदा जगवान् महावीरो विहरन् अपापापूर्या महसेनवने
एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥१२॥ जगाम तत्रच यकारयतः समिविप्रस्य गृहे बहवो इत्यादि विचिन्त्य विरचितकादशतिनका स्वर्णयझोपब्राह्मगाः मिश्रिताः (कल्प०) अन्येऽपि उपाध्याय शङ्कर ईश्वर वीतभूषितः स्फारपीताम्बरामम्बरः कैश्चित्पुस्तकपाणिभिः शिवजी जानी गङ्गाधर महीधर भूधर बदमीधर श्रीधर कश्चित् कमएम्बुपाणिभिः कैश्चिद्दर्भपाणिभिः सरस्वतीपिया विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण वे श्रीपति
कएलगतरण वादिविजयादमीशरण-वादिमदगञ्जनवादिसख उमापति विद्यापति गणपति जयदेव व्यास महादेव शिव
भजन-चादिगजसिंह-वादीश्वर विद-वादिसिंहाष्टापद-वा
दिविजयविशद-वादिवृन्दतमिपाव-वादिशिरिकाब-वादिक देव गङ्गापति गौरीपति त्रिवामी श्रीकए नीलकान हरिहर
दलीकृपाण-वादितमन्नाण-वादिगोध्मघरमर्दित-वादिमर रामजी रावन मधुसूदन नरसिंह कमझाकर जोसी पूनो
दृ वादिघटमुद्र-वादिघूकनास्कर-वादिसमुघागस्ति-वादि रामजी शिवराम इत्यादयो मिबिताः सन्ति अत्रान्तर च
तरून्मुझनहस्ति-वादिसुरेन्द्र-वादिगरुगोविन्द-यादिजन भगवन्नमस्यार्थ मागच्चतः सुरासुरान् विलोक्य ते अचिन्तयम् अहो यज्ञस्य महिमा यदेते सुराः साक्षात्समागताः अथ
राज-वादिकंसकृष्ण-वादिहरिणहरि-वादियथमन्वयादि तान् यज्ञमामपं विहाय प्रनुपाश्व गच्छतो विज्ञाय द्विजाः विषे
हृदय शल्य-वादिगण्जीक्क-वादिशबनप्रदीपक-वादिचक्र उस्ततोऽमी सर्वज्ञ वन्दितुं यान्ति इति जनश्रुत्या श्रुत्वा इन्द्र
चूमामणि-पवितशिरोमान--विजितानेकवादिसरस्वती जतिः सामर्षश्चिन्तयामास । अहो मयि सर्वज्ञे सत्यपि अप
लब्धप्रसाद श्त्यादिविरुदवृन्दमखरितादिकचः पंचभिश्गत्र रोऽपि स्वं सर्व ख्यापयति पुःश्रवमेतत् कर्णकटु कथं नाम
शतैः परिवृत इन्धनतिर्वीरसमपिं गच्छश्चिन्तयामास । अहा थ्यते । किं च कदाचित्कोऽपि मूर्खः केनाचिर्तेन वञ्च्यते
धृष्नानेन किमेतत् कृतम् । यदहं सर्वज्ञाटोपेन प्रकोपितः अनेन सुरा प्रापि वञ्चिताः यदेवं यइमएमपं विहाय तत्समीपं
यतः " समीरानिमुखस्थेन, दवाग्निलितोऽमुना । गगन्ति । अथवा यादृशोऽयं सर्वस्तादृशा पवैते सुरा अनु- कपिकच्चूबता देह-सौख्यायासिङ्गिता ननु ॥ १॥" रूप एव संयोगः यतः
(कि मेतेन अधुना निरुत्तरीकरोमि यतः) " पश्यानुरूपमिन्दि-न्दिरेण माकन्दशेखरो मुखरः ।
तावदति खद्योतस्तावद्गजति चन्माः । अपि च पिचुमन्दमुकुन-मौकुत्रिकुबमाकर मिलति"॥१॥ उदिते तु सहस्त्रांशी न, खद्योतो न चन्द्रमाः ॥३॥ (तथापि नाहमेतस्य सर्वज्ञाटोपं सहे)
सारङ्गमातङ्गतुरङ्गमाः पत्राय्यतामाशु बनादमुष्मात्।। यतः।व्योम्नि सूर्यद्वयं किं स्या-गुहायां केसरिद्वयम् ।
साटोपकोपस्फुट केशरश्रीमंगाधिराजोऽयमुपेतवान् यत्३ प्रत्याकारे च खङ्गो द्वौ, किं सर्वज्ञावहं स च ॥२॥
मम जाग्य जराद्यघा, वाद्ययं समुपस्थितः॥ ततो जगवन्त वन्दित्व। प्रतिनिवर्तमानान् सोपहासंजनान् अद्य तां रानाकएकू-मपनेप्ये विनिश्चितम् ॥४॥ पप्रम नो नो दृष्टः स सर्वज्ञः कीदृशः किंस्वरूप इति जनैस्तु सकणे मम दकत्वं साहित्य संहिता मतिः॥ "यदि वियोकी गणनापर: स्या-त्तस्यासमाप्तियाद नायुषः
तर्के कर्कशतात्यर्थ क शास्त्रे नास्ति मे श्रमः ।।५।। स्यात् ॥ पारपराध्य गणितं यदि स्यात, गुणेयनिश्शेषगुणो- अनयं किम वज्रस्य, किमसाध्यं महात्मनां ।। पि स स्यात् ॥१॥
क्षुधितस्य न कि खाद्यं किं न वाच्यं खसस्य च ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org