________________
( ५७१ ) अभिधानराजेन्द्रः ।
इंदभूइ
नायेन भवतीतियांगानादेव तयोरपि प्रवृत्तिस्तथाहि यदि मन्दी प्राणापानीम च्यते ततो मन्दी भवतः दीघों चेत्तर्हि दीर्घाविति यदि पुनर्देह मात्रनिमित प्राणापानी प्राणापाननिमित्तं च विज्ञानं तर्हि नेयमावशात् प्राण पानप्रवर्त्तमाना दृष्टप्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननि-हास तिशय संभविज्ञानस्यापि निहासातिशयौ स्याताम् अवश्यं हि कारणे परिहीयमाने अविमाने व कार्यस्थापि हानिरुपत्रया भवति यथामहति मृत्पितमे महान् घटोऽल्पे चाल्पीयान् अन्यथा कारणमेव तत्र स्यात् भवतः प्राणापाननि-डासातिशयसंभवे विज्ञानस्यापि विनि-हासाविशयी, विपर्ययस्यापि नावात् मरणावस्यायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य -डासदर्शनातू । स्थादेतत् तता वातपित्तादिनिदोस् विगुणीकृत्या प्रावापनातिशयसंभवे ऽपि चतन्य स्पातिशयसंभवां स एव मृतावस्यायामपि चैतन्यदेवस्य faणीकृतत्वात् तदसमीचीनतरमे वसति मृतस्यापि पुनरु जीवनप्रसक्तेः । तथाहि मृतस्य दोषाः समीजवन्ति समीभ वनं च दोषा समवसीयते ज्वरादिविकारादर्शनात् समया [रोग्यं तथाचकाः तेषां समत्वमारोग्यं कृपी विपर्यय" इति । आरोग्यलाजत्वादेहस्य पुनरुज्जीवनं भवेत् अन्यथा चेह कारणमेव चेतसो न स्यात् तद्विकाराभावानावान्नतु विधानात् एवं हि देहकारणता विकारस्याश्रया स्यात् यदि पुनरुज्जीवनं भवेत् स्यादेतद्युक्तमिदं पुनरुज्जीवनम संगोपादाने तो वद्यपि दोषा देदस्यायेगायमाधाय नि तास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः न हि दहनकृतो विकारः काष्ठे दहनविर्युतां निवर्त्तमानो दृष्टः तदयुक्तमिह हि चिकिदिनिवर्त्य विकारारम्भकम् । यथा वह्निः काष्टे श्यामनामाचमपिवाि त्पुनः क्वचिन्निवर्त्यविकारारम्भकं यथा स एवाग्निः सुवर्णे तथाहि अनाक्रमणं जयति अनि निवर्त्तते तत्र वाता दयानि चिकारा काश्चिकित्सा प्रयोग । यदि पुनरनिवत्यं विकारका प्रवे नर्ताद्व कारनिवर्त्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगात् न च वाच्यं मरणात् प्रान्दोषा अमिय विकारारम्भका मरणकाले
|
निय विकारात एकस्य एक नित्यनिचयविकारा रम्नकत्वायोगात् । न होय तय निवस्यविकारारम्भक चानुभवितुमर्हति तथा दर्शनात् । ननु द्विविधो हि व्याधिः साध्योऽसाभ्यश्च । तत्र साध्यो निवर्त्यस्वनावस्तमेव चाधि कृत्य चिकित्सा फलवती असाध्यो ऽनिवर्त्तनीयः नच साध्या साध्यभेदो न वा व्याधिद्वैविध्यमप्रतीतं सकललोकप्रसित्वात् व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवर्त्त्यानिवत्यविकारा रम्भकत्वमनुपपन्नमिति तदद्भ्यसत् भवन्मते साध्यासाध्यव्याध्य उपपत्तस्तथाह्य साध्यता व्याधेः कचिदायुःकया च तथाहि तस्मि वैद्यकाच तून प्रतिकृतकर्मोदयात् प्रतिकृम प्यारी का पति द्विविधम पिव्याधेर साध्यत्वमर्द्दतामेव मते संगच्छते न जवतो नृतमात्र तत्यवादिनः कचित्पुनरसा व्यापारयन समय निषेधस्याभावात् वैद्यस्य वा वैद्योपधपकीभावेि व्याधिः प्रमत् समयायुरुप न तु पक्कीजावादेवास्माकमपिं पुनरुज्जीवनं भविष्यति न हि तद
Jain Education International
भू
स्तिया वा यत्पुनरुजीवयति तदप्ययुकं धिकार निवर्त्तनार्थमिष्यतेन चैतन्यस्योत्पादनायें तथा ज्युपगमात् दोषकृताञ्च विकारा मृतावस्थायां स्वयमेव दर्शनात्ततः कि शी धान्वेषणेनेति सदस्य एव पुनरुजीवनसंग पिकि पाणामुपमेयकस्माद्रियते कथविशेषपुवेऽपि जीव किमुपप समदेसि तया च केोष स्योपशमयति मरणं कस्यचित्पुनर्जी
स्यान्मते" अर्हतां तु शासने यावदायुः कर्मविजुते तावांचैरतिपादितोऽपि जीवति आयुः कम्ये च दोषा णामधिकृतावपि यिते तदेकारणं संवेदनम् । अन्यश्च देहः कारणं संवेदनस्य सरकार वा भवेद का यदि सहकारितं तदिष्यत एव देहस्यापि कयोपशमहेतु तया कथंचिद्विज्ञानहेतुत्वाभ्युपगमात् । अथोपादानभूतं तद मुक्तमुपादानं हि तत्तस्य यद्विकारेणैव यस्य विकारो यथा मृदुद्घटस्य नय देविकारंीय विकार संवेदस्य देहा कारानावेsपि जयशोकादिना तद्विकारदर्शनात् तत्र देउपा - दानं संवेदनस्य तथा पन्युपादान कयमपरे अहि यद्वस्तुना यः पदार्थों विकार्यते उपादानं तत्तस्य युक्तं गोगवयादिवत् एतेन यडुच्यते मातापितृ चैतन्यमेतच्चेतनस्योपादानमिति तदपि प्रतितिं तत्रापि तद्विकारे विकारित्वं तदविकारे वा मानद अन्य यत् स्योपादानंत तस्मादभेदेन व्यवस्थितं यथा मृदो घटः मातापितृ चैतन्यं सुत चैतन्यस्योपादानं ततादिजेदेन व्यव नित नयति तस्मादेतत्र नृत्य भूतर्षि वा चैतन्यं किंचात्मनो गुण इति तद्गुणस्य प्रत्यक्षसिक आत्मा अनुमानसिद्ध तथानुमानमरूपादीद्रयाणि विमानप्र योजकानि कर्मकरणत्वे सति ग्राह्यग्रादकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राह करूपस्सद्विद्यमानप्रयोजको यथा शंदेशो यः पिल्के कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति नचेन्द्रियायां स्वत उपनयं येन रूपाणिं प्रति तेषां कर्तृत् करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् तथा चात्र प्रयोगः यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्यन्द्रि याणि न चायमसिको हेतुः यतः खबु द्रव्येन्द्रियाणि निर्वृत्युपकरणरूपाणि निर्वृत्युपकरणे व सर्व मचेतनं पुरुलानां काठिन्यावबोधरूपतया चैतन्यं प्रति धम्मिंयोगरूपी सर्वत्रापि च यथाका प्रति पृथिव। यदि पुनरनुरूपत्वाभावेपि धर्म्मधर्मिन्ावी नवेत् ततः कायियोरपि संभवती तरमादचेतनाः पुत्राः तथाचेोक्तं “वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीय सहावाणिय, व्यणि जगप्पासिकाणि ॥ १ ॥ ता धम्मपस्मिना, कदमे वाय पानावे afaण किं न जवे ॥ २॥ ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृनाव इति स्थितम् । श्रथ चेदमनुमानं स भोक्तृकमिदं शरीरं नोग्यत्वात् स्याल स्थितादनवत् भोग्यता च शरीरस्य जीवन तथा निवसता नृज्यमानत्वात् द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धान्ते प्रत्यक्षप्रमाणसिकेति नोतलिङ्गलिङ्गी संबन्धाग्रहरूपदोषावकाशः। श्रागमगम्यप्येष जीवः तथा चागमः "दिगुणं दुनेयं मया । सिद्धं परति
For Private & Personal Use Only
1
www.jainelibrary.org