________________
इंददत्त अभिधानराजन्नः ।
इंदपुर अग्निकः पर्वतश्चाय, बहुलीसागरस्तथा ॥७॥
श्रावस्तीवास्तव्ये कपिलपितुः काश्यपस्य मित्रे, कपिलस्योसुरेन्द्रदत्त इत्येषा, राजसूनोः कृताभिधा ॥
पाध्याये स्वनामख्याते ब्राह्मणे, उत्तपातथाच कपिलकथा कयासूरेरसी पार्श्व, कताः कात्रे गृहीतवान् ॥१०॥ याम् "सावत्थीए णयरीए पिमित्तो इन्ददत्तो नाम माहणो गृहतश्च कास्तस्य, चक्रिरे तानुपद्वान् ॥
इति" उत्त । तत्कथा कपिलशब्दे । मयुरानगरस्थे स्वनामन चासो नाविभत्वान्नृपस्तत्तु व्यजीगत् ॥ ११ ॥ ख्याते पुरोहिते च । तत्कथा यथा-मयुरायां इन्दत्तः पुरोहितेच घाविंशतिः पुत्रा ग्राह्यमाणाः कलाः किन
तोऽस्ति स जिनशासनप्रत्यनीकः स्वगवाकस्थः सन् अधोनिनिघ्नन्तिस्म कनाचार्य, गात्रीस्तस्य तथा दः॥१२॥ गच्छतो जैनयतेमस्तकोपरि निजचरणं विततं करोति । एवं सूरिणा तामितास्ते तु, स्वमातृत्यो न्यवेदयन् ॥ निरन्तरं कुवार्ण तं दृष्ट्वा साधुन कोपि कुप्याति परमेकः श्रावकः तं च ताः कुपिताः शाप-श्वकरुगभाजनम् ॥ १३॥
कुपितः तत्पादच्छेदप्रतिज्ञामकरोत् अन्यानि तचित्राणि अन्नएवं ते ययुरझाना, सूरिणा समुपेक्विताः ॥
जमानेन, तेन श्रावकेण तत्स्वरूपं गुरोः पुरः कथितस् । गुरुश्तश्च मयुरानाथ, आसीपर्वतको नृपः ॥ १४ ॥
णोक्तं सह्यते सत्कारपुरस्कारपरीषहः साधुनेति । तेन स्वप्रतत्सुता निर्वृतिर्नाम, यौवनोद्भेद सुन्दरा ॥
तिज्ञा कथिता । गुरुभिरुक्तम् । अस्य गृहे किं जायमानमस्ति वरार्थ तेन सावाचि, भारं वृणु वाचितम् ॥ १५ ॥ तेनोक्तं नवीनप्रासादे राजा निमन्यमाणोऽस्ति पुरोहितेन । सा पुनस्तमनुज्ञाप्या चत्रदिन्द्रपुरं प्रति ।।
गुरुनिरुक्त तर्हि त्वं तत्प्रासादे प्रविशन्तं राजानं करे धृत्वा राजपुत्रा यतस्तत्र नूयांसः सन्तिसद्गुणाः ॥ १६ ॥ प्रासादोऽयं पतिष्यतीति कथय । अहं च प्रासादं विद्यया पाततः सन्जपुरं प्राप-दाप्रलोकसमन्विता ॥
तयिष्यामि । ततस्तेन तथाकृते प्रासादः पतितो राझोक्त तुष्टेन चेन्द्रदत्तेन राझाऽकारि पुरे महः ॥१७॥
किमिद आतं । श्रेष्ठिनातं महाराज! अनेन तव मारणाय कपटं निर्वृत्या भणितं राझो, राधावेधं करिष्यति ।
मएिकतमजूत ततो रुष्टन राज्ञास पुरोहितस्तस्य श्रेष्ठिनोऽर्पितः यः कुमारः स मे नर्ता नविष्यत्यपरो न तु॥२७ ।। सच श्रेष्ठी इन्द्रकीलके तस्य पादं किप्त्वा प्रतिझापूरणार्थ च सदाकर्ण्य नृपो रंगं कारयमास तत्र च ॥
पिष्टमयं पादं कृत्वा चिन्नवान् उक्तवांश्च सर्व तत्स्वरूपं पुरोहिएकत्राकेऽष्ट चक्राणि तत्पुरः पुत्रिका तथा ॥ १५॥ तेनोक्तमतः पर नैवेर्श करिष्यामीति। जानकंपेन श्रावकेण सा च च कुषि वाणेन, नेत्तव्याधो विवर्तिना ॥
स मुक्तः। उत्त०२०॥ ततः सैन्ययुतोराजा, रंगे तस्थौ सपुत्रकः ॥२०॥
इत्थर्मिदत्तो पुरोहिओ गवक्खट्रिो मिच्छदिदी अहोय निर्वृतिश्चेकदेशेऽस्य, स्थिताअङ्कृतविग्रहा ॥
तस्स साहुस्स मत्यए नवरि पायं कुणंतो सेहेण गुरुभत्तिए यथास्वं च निविष्ठेषु, सामंतनागरादिषु ॥ २१ ॥
पायहीणो करो" ती॥ श्रादिष्य ज्येष्ठपुत्रोऽथ, राझा श्रीमाविनामकः ।
इंददारु-दारु-पु० इन्द्रस्य तद्ध्वजस्य साधनं दारु देवभिस्वा राधां गृहाणेमां, कन्यां राज्यं च पुत्रक ॥ २२॥ ___ दारु वृके इन्द्रघुमादयोप्यत्र । वाच ॥ ततः सोऽशिक्कितत्वेन, साध्वसोत्कंपिविग्रहः।
इंददि-इन्कदिन-पु. कौटिकगच्चस्थे सुस्थितसुप्रतिबुद्धा शशाक नवतांनन-मेवं ते शेषका अपि ॥२३॥
परनामधेययोः कौटिककाकन्दकयोः शिष्ये स्वनामख्याते ततो राजा स्वपुत्राणां, मर्खतां वीक्ष्य तत्क्षणात् ।
आचार्ये, “ सुट्टियसुप्पमिबुझाणं कोमियकाकंदगाणं वग्घाशुशीच हस्तविन्यस्तगमो नून्यस्तदृष्टिकः ॥२४॥ ततोऽमात्यस्तमापृच्छत्, देवः किं दैन्यवान् भवान् ।
वच सगुत्ताणं अंन्तेवासी थेरे अज्जददिमे कोसियगुत्ते ।। सोऽवाचासुतरतैरहं भो धर्षितो जन ॥२५॥
ति"-कल्प० । “ तदनु च सुहस्तिशिष्यो, कौटिककाकंद
कावजायेताम् । सुस्वितसुप्रतिबुझौ, कौटिकगच्चस्ततः सम ततोऽमात्योऽवदद्भपं ययान्यापि च ते सुतः । विद्यते सोऽपि देवेन राधावेधे नियुज्यतां ॥२६॥
भूत् ॥ तन्त्रदिन्नसूरि-नंगवान् श्रीदिमसंझसूरीन्द्रः ॥ राजाऽवोचत्कुतो मेऽन्यः, सुतोऽमात्योऽप्युवाच तम् ।
शति गच्छा० ॥ मद्दौहित्रस्ततः पत्रं दर्शयामास तस्य तत् ॥२७॥
अयं च खरतरगच्चपट्टावस्यनुसारेण वीरजिनात्त्रयोदशः॥ संजातप्रत्ययो राजा संतुष्टस्तं बजाण च ।
तपागच्छपट्टावलीप्रमाणतो दशमः। आनयाऽमात्य तत्पुत्रं, तस्य तं सोऽप्यदर्शयत् ॥२॥ इंदपव्यय-इन्प र्वत- पु. इन्जनामकपर्वतः । महेन्पर्वते, आसिङ्गा मूनि चाघ्राय, तं बभाषे सुतोत्तमम् ।
इम्प्रवर्णः पर्वतः । नीलवर्णे गिरिभेदे, वाच॥ कन्यां गृहाण राज्यञ्च नित्वा राधां त्वमद्भुतां ॥५९ ।।।
इंदपाभिवया-इप्रतिपत- स्त्री० अश्वयुक्पूर्णिमायां अनयदादिशति तातस्तत्करोमीत्यभिधाय सः। धनुर्वेदोपदेशेन राधां नेत्तुमुपस्थितः ॥ ३०॥
न्तरभाविन्याम्महाप्रतिपदि तस्यां चास्वाध्याय इति- । तान्यस्य चेटरूपाणि ते च द्वाविंशतिः सुताः।
स्था०४०। उहतासीनरौद्वीच नाना चकरुपवान् ॥ ३१ ॥ इंदपुर-इन्पुर-नन्द्रदत्तनृपस्य भारतवर्षस्थे स्वनामख्याते काचार्योऽप्यऽवोचत्तं न चदाधां विभेत्स्यात ॥
नगरे, आव० अ० / E०॥ प्रा० ० । आ. म. । तदेता च शिरो वत्स बेत्स्यते दारुणी नसे ॥ ३॥ स्था० । इडेय जंबूदीवे जारहेवासे ईदपरणामणयर, ॥ इति ततोसावयगण्यैतान् बन्धनकोऽप्रमादवान् ।
विपा०१० अ०व्या "परमिन्द्रपुरं नाम सावादिन्द्रपरं किस"। चक्राणामंतरं ज्ञात्वा राधां द्रागिति विध्वान् ॥ ३३॥ श्रा०क० ॥ माणीपुरस्थं स्वनामख्याते नगरे च ॥ "माणी ततश्चास्फावितं तर्य साधुकारः कृतो जनः ।
पुरं गयरं णागदत्त गाहावई इंदपुरे अणगारे पमिवानिए राजादिस्तोपितो झोक ढाकन्या च तेन सा ॥३॥ पंचा० जाव सिके इति" विपा० ७ अ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org