________________
(५६८) इंदपुरग
अभिधानराजेन्षः। इंदपुरग-इन्द्रपुरक-न० (वेसवारिय ) गणस्य चतुर्यु कुलेषु
पुनरप्याह॥ चतुर्ये कुले, । तह होश इंदपुरगं च । कल्प
बच्चेज च मुक्खजणो, देवा न कहमणेण विम्हयं नीया। इंदपुरोहित-इंपुरोहित- पुर-६ त० । सुराचार्यबृह
वंदति संयुएंति य, जेण सव्वमुबुकीए॥ स्पती-चाचा
वृजद्वा तत्पादमूसं मूर्खजनो मूर्खतया युक्तायुक्तषिधक इंदलूइ-इन्धनति-पु-स्वनामख्याते महावीरस्य प्रथमगण
विकसत्वात देवास्तु कथमनेन विस्मयं नतिा येन विस्मय घरे प्रथमगणनायके प्रथम शिष्ये, प्रवद्वा०। समः।
नयनेन सर्वज्ञबुच्चा तं वन्दन्ते संस्तुवन्ति च । सूत्र। “समणस्स नगवो महावीरस्स जे? अंतेवासी इंद
अहवा जारिसतोच्चिय, सो नाणी तारिसा सुराते वि। तूई अणगारे गोयमसगोसणं इति । कल्प० । अन्त० । विपा। "जियवीरस्कारस पढमो से इंदनूश्यत्ति पामेण
अणुसरिसो संजोगो, गामनमाणं च मुक्खाणं ।। इंदशत्ति गोयमो वंदिऊण विविहेण" । ०प्र०१पा०॥ अयवा यारश एव स ज्ञानी तेऽपि सुरास्तारशा एव मूर्खा
तत्कथाच-" दिईणामो पंचखंमियसयपरिवारो सञ्च इत्यर्थः । ततोऽनुसदृशोऽनुरूपः संयोगस्तस्य कानिनः पतेषां प्पहाणो मगहा विसर सो य अन्नदीक्खितो मक्खितो य
च देवानाम् । कयोरिवेत्याह- प्रामनदयोरिष सूर्खयोर्यथा मज्झिमा य अच्छति श्य सज्जाणो देवुज्जाव पासित्ता हरि
प्रामे मुखों नटोऽपि तथाविधविद्याषिकसत्वात मूर्स पति परसियमको चितेकणं भासति तेसिं पुरओ अहो मया मताह स्परं तयोः संयोगोऽनुरूपमेवमेषोऽपीति ॥ सुरा आहूया जे जमे समुवड़िता एवं बोतृणं खंमिगहिसह काळ हयप्पयावं, पुरतो देवाण दाणवाणं च । निग्गतो नजाणे अ पासमाणो उत्तरपुरचिमे दिसि जाए
नासे हं नीसेस, खणेण सव्वन्नुवार्य से ।। देवसभिवायं पासति जासति किमेतति । अह से कहितं जहा एस सिरूत्यरायपुत्तो महावीरवकमायो तब कार्ड
देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रभजाईतप्र. केवली जाओ किन्न सवम सम्वन्नावदरिसी तं वयणं सो भो
ताप कृत्वा कणमात्रेण (से) तस्य सर्वकवाद निशेषमहं प्रासति अमरसिओ को अन्नो ममाहितो अम्नहितो जस्स नाशयामि ॥ देवा पति ताहे बच्चामो जम्मं पराजिणंमि किं सो जाणति श्य बोत्तूणं पत्तो, दट्टणतिनोकपरिव वीरं । एति ण पणिहाणेण पहावितो पंचखंमियसतपरिवारो वेदप
चोत्तिसातिसएहिं, ससंकितो बच्तिो पुरतो ॥ दाणय अत्थो जगवता से कहितो पत्य समतो संबुको य
इति पुर्वोक्तमुक्त्वा प्राप्तो भगवत्समीप राष्ट्रवाच जगवन्तं वीर जण पंचखंमियसते एस सव्वा श्रहं पथ्वयामि तुम्भे जहि
त्रैलोक्यपरिवृतं चतुर्विंशदतिशयनिधि स शङ्कितः पुरतोड चितं करेहि ते नणंति जदि तुम्ने परिसगा होता पव्वयह
वस्थितः॥ तो अहं का अन्ना गमित्ति एवं सो पंचसयपरिवारो पवत्ति
अत्रान्तरे । तो भा०० १०॥
आजट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । तेहि देवाः स्वं यज्ञवाट परिहत्य समवसरणाव निपति
नामेण य गुत्तेण य, सब सव्वदरिसीणं ।। तवन्तः तांश्च तथा इट्टा स्रोकोऽपि तत्रैव जगाम नगवन्तं त्रिद शमोकेन पूज्यमानं हवा अतीव हर्प चक्रे प्रवाश्च सञ्जातः । आजाषितः संजपितो जिनेन नगवता महावीरेण जातिः प्रसर्वज्ञोऽत्र समवसतस्तं देवाः पूजयन्तीति । अत्रान्तरे खल्बाक सूतिर्जरावयाहानिलकणा मरणश्च दशविधप्राणविप्रयोग र्णितसर्वज्ञप्रवादो ऽमर्षामातइन्द्र नतिर्नगवन्तं प्रतिप्रस्थितः रूपमभिर्विप्रमुक्तस्तेन कयमानाषित इत्याह नाना हेन्द्र तूते! "सोनण कीरमाणिं, महिमं देवेहिं जिणवरिंदस्स ॥ श्त्येवरूपेण तया गोत्रेण च यथा हेगौतमगोत्र! किं विशिष्ट
अह अहं माणीय, अमरिसिओ इंदनूशत्त" ॥१॥ न जिनेनेत्याह । सर्वझेन सर्वदर्शिना, पाह-यो जरामरणविश्रुत्वा जनपरंपरात् प्राकार्य पाठान्तरतो दृष्टा वा महिमा प्रमुक्तः स सर्वक एवेति गतार्थमिदं विशेषणमितिचेन्न नयवापूजा देवैः क्रियमाणां जिनवीरेन्द्रस्य जगवतो वर्षमानस्वामिनः दपरिकल्पितजात्यादिविप्रमुक्तनिरासार्थत्वात् । तथाहि-कैअयास्मिन् प्रस्ताव पति आगच्छति जगवत्समीपं अहमेव श्चित गुणविप्रमुक्तमोकवादिभिरचेतना मुक्त इभ्यते ततस्तविद्वानिति मानोऽस्येति अहं मानी अमर्षों मत्सरविशेषः स निरासार्थसूचे । सकेन सर्वदर्शिनेति इत्यं नामगोत्राच्या संजातोऽस्य सोऽमर्षितः माय सति कोऽन्यः सर्वक श्त्यपनया.
संबपितस्य तस्य चिन्ताऽजवत तथा चाहम्यद्य सर्वज्ञवादमित्यादिसंकल्पकत्रुषितान्तरात्मा कोऽसा- |
हे दत्तू गोयम ! सागयमुत्त जिणण चिंते । वित्याह। इंजनूतिरितिनाना प्रथितः स च भगवत्समीपं प्राप्य
सोमं पि मे वियाण अहवा को मं न याणाई।। जगवन्तञ्च चतुर्विंशदतिशयसमन्वितं देवासुरनरेश्वरपरिवृतं दृष्ट्वा माशकत्तदप्रतस्तस्थौ ॥
हेदूनूते ! गोतम ! स्वागतमिति जिनेनोक्ते स चिन्तयति एतदेव सविस्तरं नाष्यकार आह ।
अहो नामापि मे विजानाति अथवा सर्वत्र प्रसिकोऽहं को मोत्तूण ममं लोगा, किं वच्च तस्स पायमूबंमि ।
मां न जानाति । अनो वि जाणइ मए, ठियमि कत्तो चियं एयं ।।।
जइ वा हिययगयं मे, संसय मभेज अहव च्चिदेजा। मां सकाशास्त्रपारगं मुक्त्वा किमेष लोकस्तस्य पादसलं ततो होज विम्हतो मे, श्य चितंतो पुणोजणिश्रो । ब्रजति नचासौ मदपेक्कया किमपि जानाति तथाहि माय प्रति- यदि मेहतं संशयं मन्येत जानीयात् अथवा निन्द्यादप पादिनि स्थिते अन्योऽपि किमपि जानातीति कौतस्त्यमेतत् । नयत् ततो मे विस्मयो भवेत् भविष्यति इति चिन्तयन् पुन मैवैतत् संभवतीति भावः ॥
रपि जगवता भाणतः । किं भणित इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org