________________
( ५६६) इंदणक्खत्त अभिधानराजेन्द्रः।
इंददत्त. णावसरे (गण) शब्दे । इन्द्रयष्टिस्थापनाय कृते स्थाने च ॥ उसियपमागं नगरं कयं रंगो को तत्थ चकं तत्य एगजेणेव इन्दट्ठाणे तेणेव नवागए।
मि अक्ख अटु वकाणि तेसिं पुरज धूया विया सा (दहाणेत्ति) यत्रेन्यष्टिरूपी क्रियत इति। अन्त !
पुण पुच्चिमि विधेयव्वा राया सन्नद्धो निम्गतो सहपुत्तहिं ता
हे सा कन्ना सव्वालंकारनृसियाए मंमिया से प्रत्यक्ष इंदणक्खत्त-इन्धनत्र-म०-इन्स्वामिकं नक्षत्रम् । ज्येष्ठान
सो रंगो रायाणय ते पत्तेयदंगनटभोयणा जारिसो दोवतीप कत्रे, तस्य तत्स्वामिकत्वात्तथात्वम् । इन्द्रनामकं नकत्रम् ।
ए तत्थ रनो जेटुपुत्तो सिरिमाबीनामकुमारो भणिओ एस फाल्गुनी नक्षत्रे च । वाच।
दारिया रज्जं च नोत्तवं सो वि तुट्टो अहं नणं अहिंतो इंदणाग-इन्धनाग- पु०-वसंतपुरस्थे स्वनामख्याते श्रेष्ठि
रातिहिं अब्भहिओ ताहे सो भणति विदहित्ति ताहे सो कुमारे, तेन च वासतपसा सामायिक बन्धमिति (सामाश्य)
अकयकरणो तस्स समूहस्स मज्के तं धणु घेत्तुं चेष न वाते शब्दे । आ० म०वि०॥
किहविणेण गहियं तेण जंतो वव्वश्त्तो वञ्चनत्ति कर्म इंदणीस-इन्धनीब-पु०-इन्द्र श्व नीव श्यामः वाच । स्वर
मुंमं तं जमां एवं कासश्णा अरयंवो बीणं कास दो तिन्नि वादरपृथिवीकायात्मके नीलरत्नविशेषरूपे मणिविशेष, उत्त०
अनसिं वाहिरेण चेवणिति तेण वि अमञ्चेण सोणत्तगोणसा सत्र०२९०३५० । राजा जी । प्रज्ञा० । कस्प० ।
वित्रो तदिवसमाणिो तत्थ अत्थर ताहे गया श्रोहयमणसंकऔप०। (नीलम) इति ख्याते मरकतमणी, तल्लकणमुक्तं प्पो करयझपखत्यमहो अहो अयं बोयमके पुत्तेहिं धरिसिओरत्नपरीकायाम् । “ क्वीरमध्ये विपन्नीवं कीरञ्चन्त्रीसतां
त्ति प्रत्यक्ष ताहे सो अमच्चो पुच्च किं तुज देवाणुपिया ओ बजेत् । इन्द्रनीन इति ख्यातं सर्वरत्नोत्तमोत्तमम्" वाच । हया जाव कायह ताहेसा जण पपहि अप्पहाणो कोताहे इंदतोया-इन्छतोया-स्त्री० इन्भमैश्वर्यान्वितं तोयमस्याः, इन्ण भण अत्थि पुत्तो अन्नो वि तुषं कहिं सुरिंददत्तो नाम कुमारो पूरितं तोयमस्या वा । गन्धमादनसमीपस्थे नदीनदे ॥ - तं सो विताव विनासेत ताहेतंराया पुच्च कहं मम परिसोतोयां समासाच गंधमादनसन्निधौ । भा.प०२४ चाच. ॥ पुत्तो ताहे ताणि सिट्ठाणि रहस्साणि ताहे राया तुटो जण इंददत्त-इन्छदत्त-पु० स्वनामख्यातेऽभिनंदनजिनस्य प्रथमनि- सेयं तवपुत्ता पते अदुवको नेतण रजसोक्खं नियुत्तिदारयं कादातरि, सम०५वस आ.म. वासुपूज्यजिनस्य पूर्वनव
पावित्तए ताहे सो कुमारो गणं आबीद गश्य गेवर धनु केपतन्नामधेयेच। सम.२४स.॥ पुरनगरस्थे स्वनामख्याते
सक्खानिमुहं सरं संधेश्ताणि तस्स रूवाणितेय कुमारा सव्व नृपे, तत्कया मानुष्यदुर्लनत्वे। तितिकायाम् शीले चसम्नवति
ओरोमावेति अन्ने यदोनि पुरिसाअसिब्वम्महत्योताहे सोपणा श्रा.म. | प्रा.क. पा. चूछ। उत्त.। पं००। माव. ।
मरनो बकायस्स य करे सो वि से उवकाओ जयं दाए व्य. । विपा. । नि०चू. । इन्पुरं नगरं ददत्तो राया ।
पए दोन्नि पुरिसा जश फिमसि सीसं ते फिम तेर्सि दोन्नवि
पुरिसाणं तेण चत्तारिते य वावीसं अगणतो ताणं अट्ठन्ह रह. इति । प्रा.चु.१०। इन्दपुरे ददते य । व्य.२ खं०६०
चकाणं विंदाणि जाणिकण एगम्मि गिंदे नाऊण अफिम्याए इंदपुरइंददत्ते, वावीससुश्रा मुरिंददत्ते अ।
दिट्ठिए तमि लक्खसेण अनमियमणं पाऊणमाणेण साधीतामहुराए जिसत्तू सयंवरो निब्बुई एव ॥ ए०॥
या अधिमिविकातत्य नटुसीहनादसाधुकारो दिनो एसादअस्य व्याख्या ॥ कथानकादवसेया। तच्चेदं । थपुर नगर पतितिक्खा एस चेव विनासानावे वि उपसंहारो।जहा कुमारो इंदवत्तो राया तस्स हाणं देवी सेवावीसं पुत्ता अपने प्रणंति तहा साह, जहा ते चत्तारि तहा चत्तारि कसाया, जहा ते वा एगाए देवीए ते सव्वे रनो पाणसमा प्रश्ना पक्का धृया अम- वीसं कुमारा तहा वावीसं परीसहा, जहा ते स्वे मणसा तहा च्चस्स साजंपरिणय तेण दिट्ठा सा अन्नया कयाइ न्हाया स रागदोसा,जहापुत्तलिगा विधेयव्वा तहा आराहणा,जहा निब्यु माणी प्रत्यक्ष ताहे रायाप.दिता का एसा तेहिं जणियं तुज्ऊ त्तिदारिया तहा सिद्धितितिक्खत्ति गयं ॥श्राव० ४ अ० । देवी ताहे सो ताए समं एकं रत्तिपुत्तो वेला जं च रायाए
"आसीदिन्द्रपुरं नाम, नगरं गुरुकं गुणैः । उस्मवियं सत्तंकारो तेण तं पत्तए लिहियं सो य सार तत्राभवन्यिामिन्छ, इम्प्रदत्तो महीपतिः॥१॥ वेश नवन्हं मासाणं दारओ जाओ तस्स दारचेकाणि तद्दिवस प्रीतिपात्रः कलत्राणां, तस्य द्वाविंशतिः सुताः॥ जायाणि तं अग्गियो पव्वयत्रो वहुलिया सागरग तागि सह बभूवुमिपालस्य, प्राणज्योऽप्यतिववनाः॥॥ जायाणि तेण कमायरियस्स उवणीओ तेण नेहाश्याओ बाव
अन्या नार्या जवत्तस्य, नूपस्यामात्यपुत्रिका ॥ सरिकमायो गहियान जाहे तारो गाहेश् श्रायरिश्रो ताहे ताणि
सा च तेन परं दृष्टा, पाणिग्राहं प्रकुंवता ॥३॥ कटुति किं छिय पुठवपरिच्चपण ताणि रोति सो वि ताणि
अथान्यदा कदाचित्सा, ऋता स्नाता विलोकिता। न गणेश गहियाम्रो कामोते अन्ने गाहिज्जति बावीस पि कु
राझा पृष्ठाश्च पाश्वेस्था, यथेषा कस्य का च भोः॥४॥ मारा जस्स ते अप्पिज्जति आयरियस्त तं पिट्टति मत्थपहि ते ऊचुदेव देवी ते, ततो राजा तया सह ॥ य हणति अह नवजाओ ते पिट्ट अपढ़ते ताहे सहेति मा.
रात्रिमेकामुवासाथ, तस्या गोऽजवत्तदा ॥ ५ ॥ इमिस्सिगाणं ताहे ताओ नणंति । किं सुप्रभाणि पुत्तजम्मा सा च पूर्वममात्येन, नाणिताऽऽसीद्यदा तव ॥ णि ताहे न सिक्खियाश्यमहुराय जितसत्तुराया तस्स सुया गर्भो नृतो नवेगळे, तदा त्वं मे निवेदयेः ॥ ६॥ नियुश्नाम कन्नगा सा अनंकियपन्नावणीया राया जण
ततः सा गर्नसंभूति, राजसंवासवासरं ॥ जो ते रोयसो ते जत्ता ताहे ताए नायं जो सूरो वीरो वकतो मुहूत राजजल्पं च पितुः सर्व न्यवेदयन ।।७।। सा पुण रज्ज वेज्जा ताहे सा तं बनवाहणं गहाय गया पंदपुर
सत्यकाराय तत्सवे, व्यदिखत्सोऽपि पत्रके ॥ नगरं रायसपुता बहवे अहवा यो पयटुिल ताहे आवाहिया । सम्यक् तां पाबयामास, काले बाजनि दारकः ॥७॥ सम्वे रयाणो ताहे तेण रायाणएण सुयं जहासाप, हट्टतुट्ठा - तहिने दासरूपाणि, ययुश्चत्वारि तद्गृहे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org