________________
(५६५) इंदचंदण अभिधानराजेन्द्रः ।
इंदाण देवे, अनु० । “दो रंदग्गी" अष्टाशीतिमहामहान्तर्गते सप्तत्रिं ताहे सो जणति । तस्स आकिति पेच्छामि । ताहे सक्को शत्तमे महाप्रहे चास्या०२ गाविसाहा दिग्गिदेवयाएइति ।
जणति जेण तुमं उत्तमपुरिसो तेण ते अहं दामि एग ज्यो । तदधिष्ठातृके विशाखानको च । अधिष्ठातर्यधिष्ठे यस्योपचारादिति । जं०७वका कल्प० ।
पदेस ताहे एगं अंगुलिं सव्वासंकारविनृसितं काऊण इंदचंदण-इन्छचन्दन-न-इन्डप्रियं चंदनम् शा०त. हरिच- दाएति सो तं दहणं अतीव हरिसं गतो । ताहे तस्स न्दने, वाच।
अट्टाहियं महिमं करेति ताए अंगुलीए आकिति इंदचिनिमी-चिनिटी-स्त्री०-इम्स्यात्मनः प्रिया चि- काऊण पच्छा स इंदकया एवं वरिसे वरिसे इंदमहो जिंटी शान्ता सतानेदे, साच तुल्यवर्णकुसुमा पुष्पान्वित पव्वत्तो । पढम उसको जरहो जणति तुमं सि देविंदो मजरीका दीर्घवृन्ता युग्मफयान्विता कवी शीतवीर्या पित्त अहंमणुस्सिंदोमित्तामो एवं होनात्त । प्रा. चू१० अ.॥
कामनााशना बकुष्याचा राजानधनवाच। इंदवाण-इन्छस्थान-न-भवननगरविमानरूपे चमरादिसम्ब इंदजव-इन्ध्य व-न-पु०-इन्द्रस्य कुटजवृकस्य यथाकृतिबीज
म्याश्रये, स्था०६ वा० ॥ तन्झोपपातविरहितकासो यथात्वात् यवश्व बीजम् । कुटजवक्तस्य यथाकारे तिकरसे स्वना
इंदवाणे णं ते ! केवतियं कालं विरहिते नबवाते मण्याते वीजे,“ऐको यवत्रिदोषनः, संग्राही कटुशीतमः। ज्यरातिसाररक्तार्श:-क्रमिवीसर्पकुष्टनुत् ॥ दीपनो गुदकी
णं पाते ? गो!जहोणं एक समयं उक्कोसणं उम्मासा मानवाताम्रश्लेष्मराजित् । नाव प्रावाच..।
(दहाणेणमित्यादि) इजस्थानं नदन्त ! कियन्तं कासमुइंदजसा-न्धयशस्-स्त्री-पश्चिादेशस्यकांपिल्यनगरस्य पपातेन विरहितं प्रकप्तम् ! भगवानाह गौतम! जघन्यनैक प्रयनामकराको भार्यायाम, तस्य च चतस्रो भार्याः । “इंद
समयं यावत् उत्कर्षतः षएमासान् । जी०३प्र०॥०॥ वसु १ दजसा १ श्दसिरी ३ चुचणीदेवी । य" । उत्त.
स्थानाङ्गेपि। १३ भ०॥
एगमेगे णं इंदवाणे उकासेणं जम्मासे विरहिए उववाएवं ईदजान-इन्छजानन-वासप्ततिकमान्तर्गते कमाविशेषे,कल्प.। (एगेत्यादि) एकैकमिन्छस्थानं चमरादिसम्बनभ्यायो भवशम्शण कौशल्यायैश्वर्येण जान छुनेत्रावरणं यथास्थितवस्तु
ननगरविमानरूपस्तऋत्कर्षेण षण्मासान् यावधिरहितमुपदर्शनाकमवसाधनात् । इन्द्रस्य परमेश्वरस्य जासं मायव वा
पाते नेन्डापेक्वयेति । स्था.६ ग. ॥ इम्बोपपातावरहिते मन्त्रौषधादिना अन्यथास्थितस्य वस्तुनोऽन्यथास्वेन दर्शमसा
सन्मस्थाने किंजवतीति जीवाभिगमे प्रतिपादितम् । तद्यथाधने (कुहक) ( वाजी) १ पदार्थे, २ मायारूपे जासे च। तेसि नंते ! जया देवाणं इंदे चयति से कहमिदाणी शण इन्द्ररुतेन योगविशेषेण जामें कुछोपायनेदे च । इन्द्र- पकरेंति ? गो!चत्तारि पंच सामाणिया तडाणं उपजाझंच अन्यविशेषसंयोगेन मद्धतषस्तुदर्शकम्यापारः (क्या- संपजित्ताणं विहरति नाव तत्थ अमे ईदे नवबसे मष्टरि ) इति प्रांगमनापाप्रसिकः । मन्त्रद्रव्य विशेषण
जवति ॥ वस्तुनोऽन्यथाकरणच । वाच।
पुनः प्रश्नयात (तेसिणं भंते इत्यादि) तेषां नदन्त ! ज्योति इंदजासि ( 1 ) इन्धजासिन्- त्रि०-पेपरचनादिस्वपरहा
कदेवानां यदा इन्श्च्य वते तदा ते देवा श्वानी इन्डविरह सोत्पादके विस्मापके, स्था० ४ ग॥ .
काझे कर्थ प्रकुवैति । भगवानाह । गौतम! यावचत्वारः पंच इंदजानिय-न्द्रजालिक-त्रि-इन्द्रजासं शिस्पतयास्त्यस्य वा सामानिका देवाः समुदितीय तत्स्थानमुपसंपच विहरउन् । इन्द्रजासकारके, । इन्द्रजालिकीत्यप्यत्र त्रियां की ति तदिन्कस्थानं परिपालयन्तीति चेदतमाह यावदन्यस्तत्र वाच । आ० मा विशे।
शन्ड उपपनो नवति । जी. ३ प्र०॥ इंदज्य-न्मध्वज-पु०-इन्द्रत्वसूचको वा ध्वज इम्प्रध्वज एवं बाह्यज्योतिष्कदेवस्थानेऽपि तथाच सूर्यप्रकप्तौ । इति । प्रतिमहति ध्वजे, | प्रव०४० द्वा०॥
ता तेसिणं देवाणं जाव इंदे चयति से कथमिदार्णि " आगासगओ कुमिनी सहस्स परिमंमियानिरामो पकरेंति ता चत्तारिपंच सामाणियदेवा तहाणं अवसंइंदज्को पुरश्रो गच्च" ॥
पजित्ताणं विहरंति जाविंदा तत्योववामगा इत्थं इंदे उव ( भागासग मोति) प्राकाशगतोऽत्यये तुझमित्यर्थः (कुमि
बोजवति ता इंदहाणे केवतियं कालं विरहिते उबवाते भित्ति) मधुपताका संजाव्यते । तत्सहस्त्रैः परिमएिकतश्चासावभिरामचातिरमणीय शति विग्रहः । (श्वज्योति)
पामते ता जहमेणं एक समयं उक्कोसेणं उम्मासे ॥ शेषायजापेछयातिमहत्वात् इश्वासी ध्वजश्च इन्द्रध्वज
(तातेसिपत्ति) ता इतिपूर्ववत् तेषां ज्योतिष्काणां देवानां शति । (पुरोत्ति ) जिनस्याप्रतो गब्धतीति दशमोऽतिश
यदा इन्द्रश्यवते तदा ते देवा श्वानी इन्डविरहका कर्य यः । सम० ३४ स॥
प्रकुर्षन्ति भगवानाह ता इत्यादि पूर्ववत् चत्वारि पंच षा इंदकया-इन्छध्वजा-स्त्री-इन्दूसम्बन्धिम्यां तत्संतोषाय स्था- सामानिका देवाः समुदितीभूय तच्न्यमिन्द्रमुपसम्पथ विह
रंति तदिन्द्रस्थानं परिपालयन्तीति चेदत माह । यावदिन्द्रः पितायां ध्वजायाम, वाच । तत्पत्तिरावश्यकसूर्णी जरत.
तत्रन्द्र उपपत्रो प्रवति (साद हाणणत्ति)ता शति पूर्ववत् कपामधिकृत्योक्ता यथा
इन्द्रस्थान कियकाममुपपातेन विरहितं प्रकसं ? भगवानाह __ताहे सो सकं जणति नुजकेहि केरिमेण रूबेण तत्थ
(ताश्त्यादि) जघन्येन पकं समयं यावत् उत्कर्षेण षएमासान्।। अत्यहति ताहे सको जाति ए सका नं मागासेणं दहुँ।। सूर्य०१५पा. ॥ इन्द्राणांप्रत्येक स्थानानि तत्तदेवस्थाननिरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org