________________
आउजीव अभिधानराजेन्द्रः ।
अाउजियकरण संतई पप्पऽणाईया , अपज्जवसिया वि य ।
८ होरम्भा भेरी १० झल्लरी ११ दुन्दुभी १२ मुरुज १३ मृदङ्ग ठिइं पडुच्च साऽऽईया , सपज्जवसिया वि य ॥८७॥
१४ नन्दीमृदङ्ग १५ प्रालिङ्ग १६ कुम्तम्ब १७ गोमुखी १८
महल १६ विपञ्ची २० बल्लकी २१ भ्रमरी २२ भ्रामरी २३ सन्तनि-प्रवाहमार्गमाश्रित्य अकायजीवा अनादिकाः
परिवादिनी २४ चचसा २५ सुघोषा २६ नन्दीघोषा २७ पुनरपर्यवसिता अपि स्थिनिं-भवास्थिति, कास्थितिं चाश्रित्य सादिकास्तथा सपर्यवसिताः अवसानसहिता अाप
महती २८ कच्छपी २६ चित्रवीणा ३० श्रामोद ३१ डण्डा वर्त्तन्त ॥ ७॥
३२ नकुल ३३ तूगा ३४ तुम्बवीणा ३५ मुकुन्द ३६ हुडुक्क
३७ विचिकी ३८ करटी ३६ डिण्डिम ४० किणित ४१ सत्तेव सहस्साई , वासाणुकोसिया भवे ।
कराड्दा ४२ दर्दरक ४३ ददरिका ४४ कुसुम्बर ४५ कलशिका आउठिई आऊणं , अंतोमुहुत्तं जहनियं ॥८॥
४६ तल ४७ ताल ४८ कांस्यताल ४६ रिंगिसिका ५० मङ्गअपाम् अप्कायजीवानां सप्तव सहस्राणि वांग्युत्कृष्टा रिका ५१ शुशुमारिका ५२ वंश ५३ चाली ५४ वेणु ५५ श्रायुषः स्तिभवेत् , जघन्यतः अन्तर्मुहूर्तं भवेत् ।। ८८ ॥ पिरिली ५६ बद्धकाः५७ प्रदर्शिताः। *) अव्याख्यातास्तुभेदाः असंखकालमुकोसं, अंतोमुहत्तं जहलिया ।
लोकतः प्रत्यतव्याः एवमादीनि बहून्यातोद्यानि विकुर्वन्ति कायठिई पाऊणं,तं कायं तु अमुंचओ॥८६॥
सर्वसंख्यया तु मूलभेदापनया अताद्यभेदा एकोनपश्चाशत् । अपाम्-अप्काजीवानां तं स्वकायमर्थात्-अप्कायममुञ्चता.
शेषास्तु भेदास्तेष्ववान्तर्भवन्ति यथा वंशाताद्यविधाने चामुस्कृष्टा कायस्थितिः असंख्यकाल भवति जघन्या कार्यास्थ
लावेणुपिरिलीबद्धकाः । रा० । * 'ण' शब्द ४ भागे विशेषः। तिरन्तर्मुहर्त भवति ।
आवर्ज-पुं० । आवर्जनमावर्जः । अभिमुखीकरण, प्रा. अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
वय॑तेऽभिमुखीक्रियते मोक्षाऽनेनेति-शुभमनोवाकायच्या विजढम्मि सर काए, आउजीवाण अंतरं ।। ६०॥ पारविशंप च । उक्नञ्च-"आवज्जणमुवोगो वावारा वा” अब्जीवानां स्वकीये काये त्यक्ते सति अपरस्मिन् काय
(३०५१ + विश० ) इति. श्रावज्यते-अभिमुखीक्रियत, इति उत्पद्य पुनः स्वकीये काये उत्पत्तिः स्यात्तदा उत्कृष्टमन्तर
घञ्। अभिमुखीकर्तव्ये, त्रि० । प्रज्ञा० ३६ पद । मनन्तकालं भवति । जघन्यकमन्तरम्-अन्तर्मुहस भवति ।
आवयं-त्रि० । श्रावयत इति ध्यण् । अभिमुखीकर्तव्य, वनस्पतिकाये जीवाऽनन्तकालं तिष्ठति तदा अनन्तकाल- प्रा० म०१ अ०। मन्तरं भवति, इति भावः।
श्राउजण-आवर्जन-न० । अभिमुखीकरण, शुभमनोवाकायपएर्सि वनो चव, गंधो रसफासो ।
व्यापार च । प्रशा० ३६ पद । विशे। संठाणाऽऽदेसओ वा वि, विहाणाइ सहस्ससो॥११॥आउजसद्द-आताद्यशब्द-पु० । न
आउजसद्द-आतोद्यशब्द-पुं० । नोभाषाशब्दविशेष, स्था० एतषाम्-अप्कायजीवानां वर्णतो गन्धतः रसतः स्पर्शतः २ ठा० ३ उ० । स च वणुवीणामृदङ्गादीनां यो शब्दः । जी० संस्थानाऽऽदेशतश्चापि-संस्थाननामतश्चापि सहस्रशो-बहयो भेदा भवन्ति ॥६१ ॥ उत्त० ३६ अ० । अब्जीवानां च
तद्भदादिप्रत्येकशरीरिता । " पुढासत्ता भाउजीवा" प्रत्येकशरीरत्वा आउज्जसद्दे दुविहे पमत्ते, तं जहा-तते चेव वितते चेव । त्पृथक-प्रत्यकं सत्त्वाः-प्रत्यकशरीरिणोऽवगन्तव्याः । सूत्र० । | तते दुविहे परमते, तं जहा-घणे चेव, सुसिरे चव । एवं १ श्रृ०१२ अ०।
वितते वि । (सूत्र-८१+) आउज्ज-बातोद्य--न० । श्रा-समन्तात् तुद्यते। आ-तुद
(ततविततादिकमातोद्यभेदः ‘आउज्ज' शब्देऽस्मिन्नेव रयत्। वीणादो वाद्ये, प्राचा० १६० १ ० ५ उ०।
भागे प्रदर्शितः) तजनितः शब्दस्ततो घनः शुषिरश्चति व्यपस्था ० । अनु० । श्राव० । जी। तच्च द्विविधम्-ततवितत
दिश्यते । स्था० २ ठा० ३ उ०। (अस्य चतुर्विधत्वम् चतुभदात् । तत-विते अपि द्विविध-घन-शुषिरभदात् । स्था०२
विधातोद्यजनितत्वात् । पातोद्यस्य बहवो भेदाः 'श्राउज' ठा०३ उ०। चतर्विधम्-ततचिततघनशुषिरभेदात् । बृ०१ उ०।
शब्देऽस्मिन्नेव भागे अनुपदमेव दर्शिताः)। "तने वीणादिकं ज्ञयं !, विततं पटहादिकम् । घनं तु कांस्यता लादि. शादि शुपितं मतम्" ॥१॥ इति विवक्षाप्राधान्याञ्च
आउजिय-प्रायोगिक-पुं० । उपयोगवति शानिनि, । भ० । न विराधा मन्तव्यः । स्था०२ ठा०३ उ० । श्राचा० ।
२ श० ५ उ०। आनोद्यम्य ४६ भदाः
श्रावर्जित-त्रि० । श्रा-वृज् णिच् क्ल। अभिमुखीकृते. तथा तते णं से सूरियामे देवे अट्ठसयं संखाणं विउव्वति । अह | य लोके वक्तारः-श्रावर्जितोऽयं मयाः सम्मुखीकृत इत्यर्थः । सयं संगाण विउव्वइ । अट्ठसयं संखियाणं विउव्वइ । अ
प्रज्ञा० ३६ पद । पं० सं० । दत्ते, त्यक्त, निम्नीकृते च । वाच।
आउजियकरण-आवर्जितकरण-न० । श्रावर्जितस्य करणछसयं खरमुहीणं विउबइ । अठसयं पेयाणं विउव्वइ । अ
मिति कवलिसमुद्घातात्पूर्व क्रियमाणे शुभयोगव्यापारणे, मयं पिरिपिरियाणं विउव्यति । एवमाइयाणं एगोणवणं
तञ्च भव्यत्येनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य शुआउज्जविहाणाई विउव्यति ।
भयोगव्यापारणम् । प्रज्ञा० ३६ पद । पं० सं० । (अत्र'एबमाइयाणं 'ति-आदिशब्देन-* पणय ६ पटह ७ भम्भा| त्या वक्तव्यता 'आउजीकरण' शब्देऽने वक्ष्यते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org