________________
भाउक्खय अभिधानराजेन्द्रः।
पाउजीव हायंति पमत्ताणं,
नहानि ८५, धर्म विना विकथानिद्रालस्यवनां मुधा गतानि, न य णं अबुहा वियाणंति ॥ १६॥ (७४)
कथम् ?-निद्रया पञ्चाशद्वर्षाणि (५०), बालत्वे दश (१०),
वृद्धभावे दश (१०), शीतादिभिः पञ्चदश (१५), एवं तिमि सहस्से सगले,
सर्वाणि पञ्चाशीतिवर्षाणि (८५), इति ये जीवा छच्च सए उडुवरो हरइ आउं ।
वर्षशतिकाः-वर्षशतप्रमाणा भयन्ति ते जीवा पञ्चश हेमंते गिम्हासु य,
१५ वर्षाणि जीयन्ति, अन्यानि मृतप्रायत्वात् । न च वर्षवासासु य होइ नायव्वं ।। २० ।। (७५)
शतजीविना जीयाः प्राप्यन्ते । किंभूताः सुखेन-अनायासे
न लभ्यन्त इति सुलभाः; सर्वथा सुखिन इत्यर्थः । उक्तं वाससयं परमाउं,
च-"अायुर्वर्षशतं नृणां परिमितं रात्रौ तदई गतं, तस्याइत्तो पन्नास हरइ निदाए ।
ईस्य परस्य चामपरं बालन्यवृद्धत्वयोः । शेष व्याधिइत्तो विसए हायइ,
बियोगदुःखसहित सेवादिभिनीयते , जीवे वारितरगच__ वालते वुड्डभावे य ॥ २१ ॥ (७६)
चलतरे सौख्यं कुतः प्राणिनाम् " ॥१॥२३॥ एवम्-उन
प्रकारेण निस्सारे असारे मानुषत्वे-मनुजन्वे तथा जीविते सीउण्हपंथगमणे,
आयुषि रत्वकोटिकोटिभिरपि अप्राप्य अधिपतति; समय खुहा पिवासा भयं च सोगे य ।
समय क्षयं गच्छति सतीत्यर्थः न कुरुत यूयं चरणधनाणाविहा य रोगा,
मर्म-शानदर्शनपूर्वकं देशसर्वचारित्रं 'हा' इनि-महाखदे, ___ हवंति तीसाइ पच्छद्धे ।। २२ ॥ (७७) पश्चाद्-श्रायुःक्षयानन्तरम्-श्रायुःक्षयचरमक्षण वा पश्चाएवं पंचासीई,
त्तापं कायवाङ्मनोभिर्महाखदं करिष्यथ नरकस्थशशिरा
जबदिति ॥ २४ ॥ तं०॥"समस्तसत्त्वसंघानां क्षयत्यायुरनट्ठा पएणरसमेव जीवंति ।
नुक्षणम् । श्राममल्लकवारीय, किं तथापि प्रमाद्यसि" ॥१॥ जे हुंति वाससइया,
पञ्चा०१ विव० । मरणे, प्रश्न०१ श्राथ० द्वार । उत्त। न य सुलहा वाससयजीवा ॥ २३ ॥ (७८) | आउक्खेम-आयुःक्षम-न० । श्रायुषः क्षममिति । श्रायुषः स. एवं निस्सारे मा
म्यपालने , जीविते च । श्राचा० । __णुसत्तणे जीविए अहिवडते ।
जं किंचि बुक्कम जाणे, आउक्खेमस्स मप्पणो । न करेह चरणधम्म,
तस्सव अंतरऽद्धाए, खिप्पं सिक्खेज पंडिए ॥६॥ पच्छा पच्छाऽणुतप्पिह हा ॥ २४ ॥ (७९) एतदुक्तं भवति-श्रात्मायुषो यक्षम-प्रतिपालनापायं जा'पिच्छह 'त्ति-भी भव्याः! यूयं पश्यत-शानचक्षुषा वि नीत तं क्षिप्रमेव शिक्षत् । (प्राचा०) यदिवा-आत्मनः लोकयत आयुषः क्षयमहोरात्रंक्षीयमाणस्य समय समय प्रा- श्रायुःक्षमस्य-जीवितस्य । प्राचा०१ थु०८ १०८ उ०। चीचीमरणेन त्रुट्यमानस्यति ॥१८॥ 'राई'ति-अहोरात्रेण त्रि- पाउजीव-अब्जीव-पुं० । आप एव जीवः । स्थावरजीववि. शन्मूहर्ता भवन्ति, मासेन नवशतानि १०० मुहूर्तानि, तानि शेषे, अबाधितो वा जीवः । उदकाश्रिते जीवे च । सूत्र० प्रमत्ताना-मद्यादिप्रमादयुक्तानां सुभूम-ब्रह्मदत्तादीनामिय | १ श्रु० ११०। हीयन्ते न चाऽबुधा-मूर्खा विजानन्तीति ॥१६॥ तिन्नित्ति
तद्भदा यथात्रीणि सहमाणि षट्शताधिकानि सकलानि-संपूर्णानि मु.
दुबिहा आउजीवाओ , सुहुमा बायरा तहा । इतानि हेमन्त-शीतकाले भवन्ति । एतत्प्रमाणमायुर्जीवानां हमन्ते उडवरः-सूर्यों हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं
पञ्जत्तमपञ्जत्ता, एवमेए दुहा पुणो ।। ८४ ।। भवति ॥ २०॥ (तं.) यास 'त्ति-सांप्रतं जीवानां पर- बायरा जे उ पञ्जत्ता, पंचहा ते पकित्तिया । मायुः-उत्कृष्टजीवितं वर्षशतं प्रवाहेस ज्ञातव्यम् । इतो वर्षश- सुद्धोदये य उस्से य , हरितणु महिया हिमे ॥८५ ।। तात् निद्रया पश्चाशद्वर्षाणि ५० हरति-गमति, जीवः इतः
एगविहमनाणत्ता ,सुहुमा तत्थ वियाहिया । शषपश्चाशद्वर्षतः विंशतिवर्षाणि २० हीयन्त यान्ति-प्रमादिनाम् कथम् ?-बालत्वे दशकं १०, वृद्धत्व दशकं १०चेति ॥२॥
सुहुमा सबलोयम्मि, लोगदेसे य बायरा ॥८६॥ 'सीउ' त्ति-शीतोष्णपथगमनानि, तथा शुधा पिपासा भयं च तिसृणां गाथानामर्थः-अब्जीवास्तु द्विविधाः-सूक्ष्माः, शाकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चाई त्रि- तथा बादरा श्रपि । पर्याप्ता , अपर्याप्ताश्च । एवमेत द्विशत्पश्चाई-पञ्चदशवर्षरूपं तस्मिन् को भावः ?-शेषत्रिंशतः विधाः पुनर्वर्तन्ते इति शषः॥८४॥ अथ पुनर्बादरा ये पञ्चदश १५ वर्षाणि जीवानां शीतोष्णपथगमनादिभिर्मुधा पर्याप्ता अबजीवास्ते पञ्चधा प्रकीर्तिताः । (उत्त०) यान्तीति ॥ २२ ॥ एवं पूर्वोकप्रकारेण पञ्चाशीतिवर्षाणि तत्र सूचमा अप्कायजीवा एकविधा अनानात्वात्तीर्थकरै
व्याख्याताः । तत्र सूक्ष्मा अप्कायजीवाः सर्वस्मिन्-चतु१-'सुभूम' वृत्तान्तं ' माण ' शम्दे पष्ठे भागे बिस्तरतो करिष्यते । । दशरज्ज्वात्मक लोक वर्तन्त, बादरा अप्कायजीवा लोक२-ब्रह्मदत्तवृत्तं बिभदत्त' शम्दे पञ्चमभागे करिष्यते । ३-३६००। । स्यैकदेश वर्तन्त ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org