________________
आउकाय
तथा उदका या कार्य उदकाई वा पत्रम् उदकाईता वेद गलद्विन्दुतुषारानन्तरोदितोदकभेदसम्मिश्रिता । तथा-सखिग्धं वा कार्य सखिग्धं पत्रम् छत्र नं सिन्धमिति भावे निष्प्रत्ययः खिग्धेन सह वर्त्तते इति सन्धिं सस्तियता वह बिन्दुहितानन्तरोदितोदकभेदमिति (अ स्य सुत्रस्य संपूर्ण टीका ' महव्यय शब्दे षष्ठे भागे वर्शयिष्यते ) दश० ४ श्र० ।
( १२ ) शीतोदकादिपरिषेवणनिषेधःसीओोदकं न सेविजा, सिलाई हिमाथि य उसिणोदगं तत्तफासुयं, पड़िगाहिज्ज संजए ॥ ६ ॥ शीतोदकं पृथिव्युद्भवित्त सेवेत तथा-शिलाएं हिमानि च न सेवेत । तत्र शिला ग्रहणेन करकाः परिगृह्यन्ते । दिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्तेतेत्याह-उष्णोदकं कथितोदकं तप्तप्राशुकं ततं सत्प्राशुकं दो मोष्णोदकमा प्रतिगृहीयात् संयतःसाधुः । एतश्च सौवीराऽऽयुपलक्षणमिति सूत्रार्थः ।
-
तथा
,
उदउलं पण कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूयं नो गं संघट्टए मुखी ॥ ७ ॥ नदीमुत्तीर्णो भिक्षां प्रविष्टो वा वृष्टिहतः उदकार्द्रम्-उदकबिन्दुचितमात्मनः कार्य- शरीरं स्निग्धं वा नैव पुञ्छयेत्-वस्त्र
दलित् पाणिना अपि तु संप्रेक्ष्य निरीक्ष्य तथाभूतमुदकार्द्रादिरूपं नैव कार्य संघट्टयेत् मुनिर्मनागपि न स्पृशदिति सूत्रार्थः ०० (उदकतीरे निवासादिनिषेधः ' दगतीर' शब्दे चतुर्थभागे वक्ष्यते ) (अष्कायस्यबहुवक्तव्यता 'पाणग' शब्दे पञ्चमभागे वदयंत ) ( अप्कायस्य दर्पिका का 'मूलगुरापडि सेवा शब्दे पछे भागे यक्ष्यते) (वस्त्रधावनेऽप्कायप्रतिसेवनाया पता 'घाय शब्दे चतुर्थभागे यते) (उदकसम्तरखेऽकाय प्रतिसेवनाया वक्रता 'मूलगुरूपडिसेवा' शब्दे षष्ठे भागे वक्ष्यते) आउकायविहिंसग अप्कायविहिंसक भ० सचित्तजलवि राधके, ग० १ अधि० ।
आ| उकाल- आयुष्काल पुं० मृत्युकाले आया० १०
"
( ३२ ) अभिधामराजेन्द्रः ।
-
Jain Education International
"
श्र० ८ उ० ।
उक्खय- श्रायुःक्षय- पुं०/ आयुष्कर्म पुद्गलनिर्जरणे, स्था०८ ठा० ३ उ० । आयुर्दलिक निजरणे, नि० १ श्रु०५ वर्ग १ अ० । कर्मद्रव्यनिर्जर, विपा० २ ० २० कर्मणो दलिकजिरणे, श्री०म० (आयुः क्षपनिमितान्यध्यवसायादीनि श्राउ' शब्देऽस्मिन्नेव भागे गतानि)
मार्जनम् तथा चाह
के स्वामी विज्ञतो पत्मायतयेन भवत्सु जीवत्सु भवज्जन्मनक्षत्रं संक्रान्तो भस्मराशिग्रहो भवच्छासमे पीडयितुं न शक्नोति ततोऽवश्यं प्रभुवो न खलु शक! कदाचिदी भूतपूर्ववत् मानवर्द्धयितुं शक्यते । कल्प० १ अधि० २ क्षण ।
आयुषः चापश्यं जीवितनाथः
"
1
( "ताले जह" (६ गा० ) इत्यादिकस्यार्थः 'अणिश्चया' शब्दे प्रथममागे विशेषतो दर्शितः । सूत्र० १० २ ० १ ३० । डहरा बुड़ा य पासह, गम्भस्था वि चयंति मागवा | सेखे जब हरे एवमा उक्खयम्मि तुती ॥ २ ॥ डहरा बाला एव केचन जीवितं त्यजन्ति । तथा वृद्धाश्च गर्भस्था अप्येतत्पश्यत यूयं के ते मानवा:- मनुष्यास्तपामेवोपदेशदानाईत्वात् मानयग्रहणम् बद्धपायत्वादायुषः सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्वजतीत्युकं भवति । तथाहि त्रिपल्पोपमायुत्कस्यापि पर्याप्त्यन्तरमन्तर्मुहूर्तेनैव क स्यचिन्मृत्युरुपतिष्ठतीति । अपि च-गर्भस्थम्-जायमानामत्यादि, श्रत्रैव दृष्टान्तमाह-यथा श्येनः पक्षिविशेषो वर्त्तकतित्तिरजातीयं हरेत् व्यापादयदेवं प्राणिनः प्राणान मृत्युरुषहरेत् उपकारसमायुकमुपामेत् । तदभावे वा आयुध्यक्ष पतिव्ययते जीवानां जीवितमिति शेषः । सूत्र० १ श्रु० २ ० १ उ० ।
आयुषः क्षयमजानन्त आरम्भ प्रवर्तन्तेआउक्खयं चैव अबुज्झमाणे,
ममेति से साहसकारि मंदे |
अहो राम्रो परिलप्पमाणे
आउक्खय
,
अट्ठेसु मूढे अजरामरे व्व ॥ १८ ॥
श्रायुषो जीवनलक्षणस्य क्षय आयुष्कक्षयस्तम्- आरम्भप्रवृत्तः इदमत्स्यपदक सत्यपुष्यमानोऽतीय 'मम' इति ममत्ववानिदं मे श्रहमस्य स्वामीत्येवं स मन्दः श्रशः साहसं कर्तुं शीलमस्येति साहनकारीति । तथाकथि वि महाशन महार्घाणि रत्नानि समासाद्योजयिन्या बहिरावासितः। स च राजबीरदायादभयाद्रात्रौ रत्नान्येवमेवं
प्रवेशयामीत्येवं पर्यालोचनाऽकुलो रजनीक्षनात वान् अन्य रत्नानि प्रवेशयन् राजपुरुषे संययाति इति । एवमन्योऽपि किंकर्तव्याकुलः स्पायुषः यमबुध्यमानः परिग्रहेष्यारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति । तथा कामभोगतृषितोऽह्नि रात्रौ च परि-समन्तात् द्रव्यार्थी परितप्यमानी मम्मण वणिग्यदार्तध्यायी कायेनापि कि श्यते । तथा चोक्तम्- "अजरामरवद्वालः, क्लिश्यते धनकाम्यया शाश्वतं जीवितं चैव मन्यमानो धनानि च॥ देयमार्तध्यानोपहतः " कइया वश्च सत्थो, किं भंड कत्थ कित्तिया भूमी "त्यादि । तथा-" उक्खगइ स्वणइ हिराइ, नि सु दिया वि यसको " इत्यादि । चित्तसं. शात्सुष्ट् मूदी ग्रामरचदात्मानं मन्यमानाऽपगतशुभाष्यवसायोऽहर्निशुमारम्भप्रवर्तते सू० १ ० १० अ० ।
अहर्निशमायुषः क्षयमवबुध्य धर्मे यतितव्यम् - पिच्छह आउस खयं,
होनिसं झिजमाणस्स ॥ १८ ॥ ( ७३ ) राईदिए ती तु
मुहुत्ता नवसयाइँ मामेणं ।
१- मन्मएवग्वृित्तं मम्मण' शब्दे षष्ठे भागे दर्शयिष्यते ।
For Private & Personal Use Only
"
www.jainelibrary.org