________________
(३१) भाउकाय भाभिधानराजेन्द्रः।
भाउकाय एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तो- | सत्थं समारंभेजा, णेवरोहिं उदयसत्थं समारंभावेज्जा, पन्यासेन मुग्धमतीन्विमोह किं कुर्वन्तीत्याह
उदयसत्थं समारंभंतेऽवि अ ण समणुजाणेजा जस्सेते पुढो सत्थेहिं विउइंति । ( सूत्र-२८)
उदयसत्थसमारंभा परिमाया भवंति से हु मुणी पपृथग्-विभिन्नलक्षणे नारूपैरुत्सेचनादिशौस्तेऽनगारा
रिएणातकम्मत्ति बेमि । (सूत्र-३०) यमाणाः ‘विउदृति 'त्ति-अप्कायजीवान् जीवनाद् व्यापर्सयन्ति ; व्यपरोपयन्तीत्यर्थः । यदि वा-पृथग् विभिन्नः
एतस्मिन्नप्काये शस्त्रं द्रव्यभावरूपं समारभमाणस्यैते समाशस्त्रैरकायिकान् विविधं कुदृन्ति ; छिन्दन्तीत्यर्थः, कुट्ट
रम्भा बन्धकारणवेनाऽपरिशाता भवन्ति । अत्रैवाऽकाये र्धातोः छदनाथस्वात् ।
शस्त्रमसमारभमाणस्येत्यते प्रारम्भा परिक्षया परिशाताभअधुनषापागमानुसारिणामागमाऽसारत्वप्रतिपादनायाह- वन्ति । प्रत्याख्यानपरिज्ञया च परिहता भवन्ति, तामेव प्रएत्थ वितेसिं नो निकरणाए । (सूत्र-२६)
त्याख्यानपरिक्षां विशेषतो सपरिज्ञापूर्विकां दर्शयति-तदुद
कारम्भण बन्धायत्येवं परिचाय मेधावी-मर्यादाव्यवस्थितो एतस्मिन्नपि-प्रस्तुत स्वागमानुसारेणाभ्युपगमे सति “क
नैव स्वयमुदकशस्त्रे समारभेत, नैवान्यैरुदकशस्त्रं समारम्भप्पडणे कप्पडणे पाउ, अदुवा विभूसाए (२६)"त्ति-एवं रू
येत् । नवान्यानुदकशखं समारभमाणान् समनुजानीयात् , पस्तेषामयमागमा यदलादप्कायपरिभोगे ते प्रवृत्ताः स
यस्यैते उदकशस्त्रसमारम्भा द्विधा परिक्षरता भवन्ति स एव स्याद्वादयुक्तिभिरभ्याहतः सन् ‘नो निकरणाए' त्ति-नो
मुनिः परिक्षातकर्मा भवति । ब्रवीमीति पूर्ववत् । प्राचा०१ निश्चयं कर्तुं समर्थो भवति , न केवलं तेषां युक्तयो न
श्रु०१ अ०३ उ०। निश्चयायाऽलम् , अपि त्वागमोऽपीत्यपिशब्दः । कथं पुन
(१०) अप्कायविहिंसननिषेधःस्तेषामागमो निश्चयाय नालमिति, अत्रोच्यते-त एवं प्रख्या-कोऽयमागमो नाम? यदादेशः कल्पत भवताम
आउक्कायं न हिंसंति, मणसा वयसॉ कायसा । कायारम्भः,त आहुः-प्रतिविशिष्टानुपूर्वीविन्यस्तवर्णपदवा- तिबिहेण करणजोएणं, संजया सुसमाहिया ॥ २६ ॥ क्यसंघात प्राप्तप्रणीत आगमः नित्योऽकर्तृको वा', त- अाउकायं विहिंसंतो, हिंसईओ तवस्सिए । तश्चैवमभ्युपगते यो येन प्रतिपन्न प्राप्तः स निराक
तसे अविविहे पाणे, चक्खुसे य अचक्खुसे ॥ ३०॥ र्तव्यः । अनाप्तोऽसावकायजीवाऽपरिज्ञानात्तद्वधानुशानाद्वा भवानिव । जीवत्वं चापां प्राक प्रसाधितमेव ।
तम्हा एयं वियासित्ता, दोसं दुग्गइवड्डणं । ततस्तत्प्रणीतागमोऽपि सद्धर्मचोदनायामप्रमाणम् , अना
आउकायसमारंम्भ, जावजीवाइ वजए।३शदश०६अ। सप्रणीतत्वत् , रथ्यापुरुषवाक्यवत् । अथ नित्योऽकर्तृकः
(११) अप्कायस्पर्शादिनिषेधःसमयोऽभ्युपगम्यते तता नित्यत्वं दुष्प्रतिपादम् । यतः से भिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपञ्चशक्यते धनु-भवदभ्युपगतः समयः, सकर्तृको वर्णपदवा- क्खायपावकम्मे दिया वा राओ वा एगो वा परिसाक्यात्मकत्वात् , विधिप्रतिषेधारमकत्वात् , उभयसम्मत
गो वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा सकर्तृकग्रन्थसन्दर्भवदिति । अभ्युपगम्य वा ब्रूमः-अपमारणमसौ , नित्यत्वादाकाशवत् , यश्च प्रमाणं तदनित्यं दृएं
हिमं वा महियं वा करगं वा हरितणुगं वा सुद्धोदगं वा प्रत्यक्षादिवदिति । तथा विभूषासूत्रावयवेऽपि पृष्ठा न प्रत्यु- उदउल्लं वा कायं उदउल्लं वा पत्थं ससणिद्धं वा कार्य त्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात् , ससणिद्धं वा वत्थं न आमुसेजा न संफुसेजा न विलेजा मण्डनवत् । कामाङ्गता च सर्वजनप्रसिद्धा। तथाचोक्तम्
न पविलेजा न अक्खोडेजा न पक्खोडेजा न आया"स्नानं मददर्पकरं, कामाकं प्रथमं स्मृतम् । तस्मात्काम परित्यज्य, नैव स्नान्ति दमे रताः" ॥१॥ शौचार्थोऽपि न
विज्जा न पयाविज्जा, अन्नं न आमुसावेज्जा न संफुसापुष्कलो वारिणा बाह्यमलापनयनमात्रत्वात् ह्यन्तर्व्यवस्थित- वेजा न विलावेज्जा न पविलावेज्जा न अक्खोडावेजा कर्ममलक्षालनसमर्थ वारि न दृष्टं, तस्माच्छरीरवाङानसा- न पक्खोडावेज्जा न आयावेज्जा न पयावेजा, अन्नं श्रामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायाऽलम् । तचवारिसाध्यं न भवति , कुतः ?, अन्वयव्यतिरेकसमधिग
मुसंतं वा संफुसंतं वा आविलंतं वा पविलंतं वा अक्खोम्यत्वात्सर्वभावानाम् । न हि मत्स्यादयः तत्र स्थिता डंतं वा पक्खोडतं वा पायावंतं वा पयावंतं वा न समत्स्यत्वादि कर्मक्षयभाक्त्वे नाप्यभ्युपगम्यन्ते , विना च मणुजाणेजा जावजीवाए तिविहं तिविहेणं मणेणं वारिणा महर्षया विचित्रतपोभिः कर्म क्षपयन्तीति अतःस्थि
वायाए कायेणं न करेमि न कारवेमि करतं पि अन्नं न तमेतत्तत्समयो न निश्चयाय प्रभवतीति ।
समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गतदेवं निःसपत्नम जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह
रिहामि अप्पाणं वोसिरामि । (सूत्र-११) एत्थ सत्थं समारंभमाणस्स इच्चेए आरंभा अपरिमाया
से भिक्खू वा' इत्यादि, ' जावजागरमाणेव ' त्ति-पू
बंषदेव से उदगं वे'त्यादि, तद्यथा-उदकं वा अवश्यायं वा भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते प्रारंभा
हिम वा महिकां वा करकं वा हरतर्नु शुद्धोदकं वा । (दश०) परिमाया भवंति । तं परिणाय मेहावी व सयं उदय- ( उदकादिपदानां व्याख्या अस्मिन्नेव शब्द आदी उक्ला)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org