________________
भाउक्काय अभिधानराजेन्द्रः।
भाउकाय रंभावेति अमे उदयसत्थं समारंभंते समणुजाणति तं से - पुरुषास्ते तनिश्रितप्रभूतसत्यव्यापत्तिकारिणो द्रष्टव्याः । हियाए तं से अबोहीए । से तं संबुज्झमाणे प्रायाणीयं
शाक्यादयस्तूदकाश्रितानव द्वीन्द्रियादीन् जीवानिच्छन्ति
नादकम् * इत्येतदेव दर्शयति-खलु शब्दाविधारणे, इहैवसमुट्ठाए सोचा भगवो अणगाराणं अंतिए इहमेगेसि |
सातपुत्रीयप्रवचने द्वादशाके गणिपिटक अनगाराणां साधूनाणाणं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे
मुदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकच्छेदनकलाएस खलु णरए , इच्चत्थं गढिए लोए जमिणं विरूवरूवेहि इणकभ्रमरकमत्स्यादया जीवा व्याख्याताः, अवधारणफलं सत्येहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे च नान्येषामुदकरूपा जीवाः प्रति पादिताः । प्राचा० १ अण्णे अणेगरूवे पाणे विहिंसइ ।
श्रु० १ ० ३ उ०। * जीवाः इति । 'लज्जमाणे' त्यादि, लज्जमानाः-स्वकीय प्रव्रज्याभासं कु.
ये पुनः शाक्यादयोऽष्कायोपभोगप्रवृत्तास्ते नियमत एवायार्णाः, यदि वा-सावद्यानुष्ठानेन लजमानाः-लजां कुर्वाणाः
प्कायं विहिंसन्ति तदाश्रितांश्चान्यानिति । तत्र न कवलं
प्राणातिपातापत्तिरेव तेषां किमन्यदित्यत पाहपृथम्बिभक्काः शाक्यालूककणभुक्तपिलादिशिष्याः । पश्येति शिष्यचांदना , अविवक्षितकर्मका अपि अकर्म- __ अदुवा अदिनादाणं । (सूत्र-२६) का भवन्ति, यथा-'पश्य मृगो धावति' द्वितीयार्थे वा प्र. अथवति-पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, श्रथमा , सुप् व्यत्ययेन द्रष्टव्या। ततश्चायमर्थः-शाक्यादीन् शस्त्रोपद्दताप्कायोपभोगकारिणां न केवलं प्राणातिपातोऽपि गृहीतप्रवज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किंतु-अदत्तादानमपि तत्तेषाम् । यता यैरकायजन्तुभिर्यानि किंस्तैरसदाचरितं येनैवं प्रदर्शयन्त इति दर्शयति-"अन- शरीराणि निर्वर्तितानि तैरदत्तानि, ते तान्युपभुअन्ते, यथा गारा वयम्" इत्येके शाक्यादयः प्रवदन्तो यदिदं तदे- कश्चित् पुमान् सचित्तशाक्यभिचुकशरीरकात् खण्डमुत्कृत्य तत्काका दर्शयनि-विरूपरूपैरुत्सेचनाग्निविध्यापनादिशस्त्रैः गृह्णीयाददत्तं हि तस्य तत्परपरिगृहीतत्वात् । परकीयगस्वकायपरकायभेदभित्रैरुदककर्म समारभन्ते । उदककर्म वाद्यादानवत् । एवं तानि शरीराण्यजीवपरिगृहीतानि गृसमारम्भेण च उदके शखम् उदकमेव वा शस्त्रं समारभन्ते । । हतोऽदत्तादानमवश्यम्भावि । स्वाम्यनुस्वाभ्यनुबानाभावातच समारभमाणोऽनेकरूपान्बनस्पतिद्वन्द्रियादीन्विविध दिति ननु यस्य तत्तडागकृपादि तेनानुज्ञातं स्वरुत्तत्पय हिनस्ति । तत्र खलु भगवता परिशा प्रवेदिता, ययाऽस्यैव हात । ततश्च नाऽदत्तादानं, स्वामिनाऽनुशातत्वात् परानुजीवितव्यम्य परिचन्दनमाननपूजनार्थ जातिमरणमोचनार्थ सानपश्वादिधातवत् । नन्वेतदपि साध्यावस्थामेवोपन्यस्तं, दुःखप्रतिघातहेतुं यत् करोति-तद्दर्शयति-स स्वयमेवोदकश- यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुरारस्रं समारभते, अन्यैश्चादकशस्त्रं समारम्भयति, अन्यांश्चाद- | चन विशस्यते,ततश्च कथमिव ना दत्तादानं स्यात्। न चान्यकशस्त्रं समारभमारमान् समनुजानीत । तचोदकसमारम्भणं दीयस्यान्यः स्वामी राष्टः परमार्थचिन्तायाम्। नन्वेवमशेषतस्याऽहिताय भवति । तथा तदेवाबाधिलाभाय भवति । स लोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय- पापसम्बन्धः तद्धि देयम् यद्धि दुःखितं स्वयं न भवति । अभ्युपगम्य-श्रुत्वा भगवतोऽनगाराणां धान्तिके इहैकेषां |
दासीबलीवादिवत् । न चान्येषां दुःस्त्रोत्पत्तेः कारण साधूनां हातं भवति तदर्शयति-एषो-कायसमारम्मो | हलखादिवत् । एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत ग्रन्थः-एष खलु मोहः, एप खलु मारः, एष खलु नरक इस्य- एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः । बमर्थ गृद्धी लोको यदिदं विरूपरूपैः शरैः उदककर्म- उक्तञ्च-" यत् स्वयमदुःखितं स्या-त्रच परदुःख निमित्तभूसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्रा- तमपि। केवलमुपग्रहकरं, धर्मकृत तद्भवयम्" ॥१॥ इति । णिनी विविध हिनस्तीत्येतत्वाग्वद् व्याख्येयम् ।
तस्मादवस्थितमतत्तेषां तददत्तादानमपीति । पुनरप्याह
सांप्रतमेतदोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिसे वेमि संति पाणा उदयनिस्सिया जीवा अणेगे।(सूत्र-२३) जिहीर्षुराहइहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया । कप्पइ णे कप्पइ णे पाउं अदुवा विभूसाए । (सूत्र-२७) (सूत्र-२४)
अशस्त्रापहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः'सशब्द आत्मनिर्देश, सोऽहमेवमुपलब्धानकाऽकायतत्त्व- यथा नैतत्स्वमनीषिकातः समारम्भयामो वयं किंवागमे वृत्तान्तो ब्रवीमि, सन्ति-विद्यन्ते प्राणिन उदकनिश्रिताः
निर्जीवत्वेनानिषिद्धत्वात् कल्पते-युज्यते न:-अस्माकं पापूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति । अथवा- तुम्-अभ्यवहर्तुमिति वीप्सया च नानाविधप्रयोजनविषयः अपरः सम्बम्धः प्रागुनमुदकशस्त्रं समारभमाणोऽन्यानध्य- उपभोगाऽभ्यनुज्ञातो भवति । तथाहि-"आजीविकभस्मस्ना. नकरूपान् जन्तून् विविधं हिनस्तीति, तत्कथमेतच्छक्य- व्यादयो बदन्ति पातुमस्माकं कल्पते, न नातुं वारिणा" मभ्युपगन्तुमित्यत आह- संति पाणा ' इत्यादिपूर्ववत् , शाक्यपरिव्राजकादयस्तु-स्नानपानावगाहनादि सर्व कल्पते कियन्तः पुनस्त इति दर्शयति-'जीवा अणेगा 'इति-पुन- इति प्रभाषन्त । एतदेव स्वनामग्राहं दर्शयति-अथवोदक जीवोपादानमुदकाश्रितप्रभूतविभेदकापनार्थम् । ततश्चेद- विभूषार्थमनुशातं न समये, विभूषा-करचरणपायुपस्थमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाधिता अनेके-असं- मुखप्रक्षालनादिका बखभण्डकादिप्रक्षालनास्मिका बा, एवं ख्ययाः प्राणिनो भवन्ति, एवम्-अपकायविषयारम्भभाजः ! स्नानादिशौचानुष्ठायिनां नास्ति कश्चिदोष इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org