________________
(३५) प्राउजिया अभिधानराजेन्द्रः।
श्राउहि आउजिया-आयोजिका-स्त्री० । भावे घुन् । व्यापारणे, | आउद-बाउद-पुं० । करणे, अयमेतादृश एव सैद्धान्तिको श्रा०म०१ अ०।
धातुः । कल्प. ३ अधि०१क्षण । प्राउट्टन्ति णाम करेंति । आउजियाकरण-मायोजिकाकरण-न । माङ्-मर्यादया नि० चू० ३ उ० । कचलिरएया योजन-शुभानां योगाना-व्यापारणम् । भावे आकुट्ट-पुं० । पाकुट्टनमाकुट्टः । श्रा-कुट्ट-घन । छदने, हिंवुञ् । तस्य करणमिति । केवलिसमुद्घातात्पूर्व क्रियमाणे सायां च । सा चात्र प्राण्यवयवानां छदनभदनादिरूपो व्या. शुभव्यापारात्मके कियाविशेष, प्रक्षा० ३६ पद । श्रा० म० । पारः। सूत्र०१ श्रृ०१०२ उ०। पं० सं०।
आतुष्ट-त्रि० । सन्तुष्टे , नि चू० १ उ०। आउजीकरण-भावजीकरण-न० । आवर्जनमावर्जः तस्य
श्रावृत्त-
त्रिपा-समन्ताद् वृत्त इति । समन्ताद् व्यवस्थिते करणमिति विवक्षायां च्चिप्रत्ययः । कवलिसमुदघातात्पूर्व
प्राचा०१ श्रु०७ अ०४ उ० । परावृत्ते , प्रतिनिवृत्ते च । क्रियमाणे पात्मानं प्रति मांक्षस्याभिमुखीकरणनात्मनो मोक्ष
वाच० । “प्राउट्टे" ०(२१ गाथा) श्रावृत्ते-श्रावृत्तपरिणाप्रत्युपयोजनकरखे, भावयतेऽभिमुखीक्रियते मोक्षोऽनेनेति
म साधाविति । पंचा० १६ विव० ॥ समन्तात् हिसायां आवर्जस्तस्य करवमिति विवक्षायां च्चिप्रत्ययः । केवलि
प्रवृत्ते, 'प्राउट्टामो' प्रवर्तामहे । हिंसायाम्। श्राचा० १ श्रु० समुदातात्पूर्व क्रियमाणे शुभमनोवाक्कायव्यापारविशेष- |
है अ० १ उ० । पुनः पुनरभ्यास, श्रावय॑मान च । वाच। करणे, प्रज्ञा० ३६ पद । आवर्यते इत्यावर्जः घम् , तस्य करणमिति चिः । केवलिसमुद्घातात्पूर्व क्रियमाणे मोक्ष प्रत्य
पाउर्दूत-प्राउट्टत-त्रि०। कुर्वति , कल्प०३ श्राधि०१क्षण । भिमुखीकर्तब्यस्य करणे, तच्चान्तर्मोहूर्तिक उदयालिकायां
नि० चूछ। कर्मपुद्गलप्रक्षपव्यापाररूप उदीरणाविशेषः। प्रा० म०१ प्राउट्टण-आउट्टन-न० । करणे, कल्प० ३ अधि०१क्षण। श्र० । औ० । स्था० । कर्म० । पं० सं०।
नि० चू०। आवर्जीकरणञ्च
श्राकुट्टन-न । हिंसायाम् , सूत्र०१थु०१० २उ०। कइसमइए णं भंते ! आउज्जीकरणे पण्णत्ते, गोयमा! प्रा० म०। असंखिज्जसमइए, अंतोमुहुत्तिए आउजीकरणे पण्णत्ते ।
आवर्तन-न। अभिलाषायाम् , आचा०२ श्रु०७०१ उ०। (सूत्र-३४६)
आराधनायाम , व्य० "कहणाऽऽउट्टण आगमण-पुच्छणं दी
वणा य कजस्स" (५१xगाथा)। श्रावर्तनम्-श्राकम्पन राशो सर्वोऽपि कवली केवलिसमद्घातं गच्छन् प्रथमत आव
भक्तीभवनम् । व्य०२ उ०। निचू० । श्रावजन, व्य०१०3० । जीकरणम् उपगच्छति । तथा च-केर्वालसमुद्घातप्रक्रियां
अभिमुखीभूय वत्तन, नं० ३२ सूत्र । निवर्तने, सूत्र०१ श्रु० १० विभणिषुः समुद्घातशब्दव्याख्यानपुरस्सरमाद्द भाष्यकारः
अ० । आवर्तते पूर्वभावतो निवृत्त्यान्यभावप्रतिपत्त्यभिमु(प्रशा० ३६ पद।)
खो वर्तते येन बोधपरिणामेन स पावर्तः। पुं। तथावर्तने , तत्थाउयसेसा हिय-कम्मसमुग्घायणं समुग्धाओ।
हातो निवृत्त्यापायभावप्रतिपत्त्यभिमुखीभूय वर्तनस्य हेतं गंतुमणा पुव्वं, आउजीकरणमझेइ ।। ३०५०॥ | तौ, बोधपरिणाम च । नं. ३२ सूत्र । आवज्जणमुवोगो, वावारो वा तदत्थमाईए। माउणया-श्रावर्तनता-स्त्री० । आवर्ततेऽभिमुखीभूय वर्तअंतोमुत्तमत्तं , काउं कुरुए समुग्घायं ।। ३०५१॥ । ते येन स तथा तद्भावस्तत्ता । प्राभिनिबोधिकशानावशेषतत्रायुःशेषाणाम्-अधिकस्थितिकानां वेदनीयादिकर्मणां स्यापायस्य नामधेयविशष , सा चहातो निवृत्त्यापायभासमुदातनं समुद्धातः, तं च गन्तुमनाः-प्रारिप्सुः पूर्वमाव- | वप्रतिपस्यभिमुखीभूय वर्तते, हेतुभूता बोधपरिणामता । जीकरणमभ्यति-विदधाति । कथंभूतं तदिति ?, उच्यते-तद-| नं० ३२ सूत्र। र्थम्-समद्धातकरणार्थमादौ केवलिन उपयोगो मया अधुनेद-प्राउट्टणा-आवर्तना-स्त्री० श्राराधनायाम् : नि० चू०२ उ०। कर्तव्यमित्येवरूप उदयावलिकायां कर्मप्रक्षेपरूपी व्यापारो | प्राकम्पने, व्य० २ उ० । प्रायर्जने, “आउट्टऊण अत्तीकरे" वा आवर्जनमुच्यते । तस्यैवभूतस्य करणमावर्जीकरणं | आवर्त्य-भावात्मीकरोति । व्य०१० उ०। तदन्तर्मुहुर्त्तमात्रं कालं कृत्वा ततः समुद्धातं कुरुत । प्राउट्टावण-आवर्तन-न० । अभिमुखीकरण, आचा० २ विशे०।
श्रु० १ चू० २ ० १ उ०। आउञ्जोवण-अबयोजन-न। अप्काययन्त्रयोजने, ओघ।
आउट्टि-आउट्टि-स्त्री० । करणे, "श्राउट्ट त्ति णाम करेंति" तेषां हि सशब्दं वृजतामेते दोषाः
'आउट्टि' धातुः करणार्थे सैद्धान्तिकः । कल्प० ३ अधिक आउज्जोवणवणिए , अगणि कुटुंबीकुकम्मकुमरीए। १क्षम । नि००। तेणे मालागारे , उम्भामगपंथि एजते ।। ६० ॥ आकुद्धि-स्त्री० । हिंसायाम् , आचा० १ श्रु० अ० १ त हि यदि सशब्दं व्रजन्ति ततश्च लोको विषुध्यते, विबुद्ध- उ० । इदं करोमीत्येवं बुध्वोपेत्य करणे, जीत० । स० । ध० । श्व सन् 'आउज्जोवण' त्ति-अप्काययन्त्राणि योज्यन्ते वह- प्रव० । पं० व० । श्राव. ।' पाउट्टिया' नाम श्राभोगे जानाय सज्जीक्रियन्ते । ओघ०। असंजएहिं सद्ध वसंताएं। नान इत्यर्थः । बृ० ३ उ० । (पाकुट्यां धर्मरुचेरुदाहरणम्आउज्जावणवणियादिदोसा भवंति । नि००२ उ०। 'आता' शब्देऽस्मिन्नेव भागे बक्ष्यते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org