________________
अभिधानराजेन्डः । नवति । यत्र स्थापनादीनामेकमपि नास्ति किन्तु केवना योगो द्रव्यमिति वचनात् । अयमेवार्थो मङ्गनमाश्रित्य भाष्ये एका संझा तदर्थनिरपेका स नामेन्छः । उक्तं नामन्त्रक लक्तस्तथाहि "आगमनोवडत्तो, मंगासहाणुवालिप्रोवत्ता। णम् । वृ.१ उ.॥
तन्नाणसरिजुत्तो, विणोवत्तोत्ति नो दव्वंति" तथा नो आगस्थापनेन्द्रमाह ।।
मतस्त्रिविधो कन्येन्स्त द्यया शरीरजग्येन्झो जग्यशरीरतथा इन्द्रावलिप्रायेण स्याप्यत इति स्थापना सेप्यादिकर्म
व्येनो शरीरभव्यशरीरव्यतिरिक्तो अव्येन्मश्चेति ॥ तत्र सैवेधः स्थापनेन्द्रः । इप्रतिमा साकारस्यापनेन्द्र कस्य शरीरं शरीरंकशरीरमेव द्रव्येन्द्रःशरीरव्येन्द्रः पत अादिन्यासस्त्वितर ति । स्थापनासकणमिदम् । यच्च मुक्तं जवति। इन्धपदार्यज्ञस्य यसरीरमात्मरहितं तदतीतकातदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणम् । सेप्यादिकर्म सानुभूततद्भावानुवृत्या सिहशिनातनादिगतमपि घृतघटातत्स्थापनेति क्रियतेऽष्पकारश्चति ॥ १ ॥ तया "सेपगढ़
दिन्यायेन नो आगमतो कन्येन्द्र ति । ज्ञानशून्यत्वाच्च त्थी हस्थित्ति एस, समाविमा नवे व्वणा । हो असम्नावो तस्पेह सर्वनिषेध एव नोशब्दार्यः । तया नव्या योग्य इन्शपुण,हत्यित्ति निरागिई अक्लोत्ति” ॥२॥ ॥ स्था. ३ म०। ब्दार्थ ज्ञास्यति योनतावद्विजानाति सभव्यः शति तस्य शरीर. अधुना स्थापनेन्द्रलकणमाह ॥
म्नव्यशरीरंतदेव जव्येन्द्रोभव्यशरीरद्रव्येन्द्रः अयमत्र नावार्थों सन्नावमसनाचे, उवणा पुण इंदकेन माश्या ।
नाविनों वृत्तिमङ्गीकृत्येन्डोपयोगाधारत्वान्मधुघटादिन्यायेनैव इत्तरमणित्तरा वा, ग्वणा नामं तु आवकह।
तद्वाझादिशरीरं भव्यशरीररुच्यन्द्र इति नो शब्दः पूर्ववत् । स्थापना स्थापनेमा पुनस्तावेऽसद्भावे च इन्केत्यादि
सकञ्चमङ्गनमधिकृत्य "मंगापयत्थजाणय, देहोभब्वस्स वा
स जीवो वि । नो आगमओ दव्वं, आगमरहिमोत्ति जंभणियं का इन्द्रकेतुप्रभृतिको द्रष्टव्यः। अत्रादिशब्दादिन्द्रप्रतिमा
ति" इशरोरजन्य शरीरव्यतिरिक्त द्रव्येन्द्रो नविन्द्वकार्येष्वकवराटकादिपरिग्रहः । श्यमत्र भावना । या इन्द्र ति
व्यापृत आगमतोऽनुपयुक्तव्येन्जयत् । तया यसरीरस्थापना अकवराटकादिवसद्भावेन या चन्द्रकेविन्द्रप्रति
मात्मव्यं वातीतनावपरिणामन्तश्चोभयातरिक्तव्येन्को मादिषु सद्भावतःस स्थापनेन्जः। श्ह नामस्थापनयोः कः प्रति विशेष ख्यते (इतर इत्यादि) स्थापना इत्वराच जवति
इशरीरव्येन्द्रवत् । तथा यो जावेन्द्रपर्यायशरीरयोग्यः यावहूज्यनाविनी अयावद्व्यनाविनी चेत्यर्थः । नाम पुन
पुरुराशियच भावीपर्यायमात्मन्यं तदप्युनयातिरिक्तो नियमात यावत्कथिकं यावद्व्यभावीपष प्रतिविशेषः। वृ.१०.॥
व्येन्ः भव्य रद्रव्येन्द्रवत् । सचावस्याभेदेन त्रिविध. संप्रति नामेन्छस्थापनेन्छयोः प्रकारान्तरेण
स्तद्यया एकजविको बहायुष्कोऽभिमुखनामगोत्रश्चति । तत्रप्रतिविशेष-मभिधित्सुराह ।
कस्मिन् नवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर
एव भावेजतयोत्पत्स्यते इति स चोत्कर्षतस्त्रीणिपल्योपजह उवणिदो वुच्चइ, अाग्नहत्थी हितहननामिन्दो।
मानि जवन्ति देवकुर्वादिमिघुनकस्य नवनपत्यादीन्छतयोत्पएसे व दबनावे, पूयायुतिन्नछिनाणत्तं । १।।
त्तिसंजवादिति । तया स एवेन्मायुबन्धानन्तरं बद्धमायुरनेने. यया स्थापनेन्द्रः अनुग्रह एवार्थोऽनुग्रहार्थः स येषामस्ति अ
ति बहायुरुच्यते । स चोत्कर्षतः पूर्वकोटिविनागं यावदस्मा नुग्रहार्थिनस्तैर्वाणनिःस्तूयते पुपादिभिरय॑ते चनतया नामे
त्परतःआयुष्कन्धाभावात् । तथा अभिमुखे सम्मुखे जवन्द्रो माणवकस्ततो महान् नामेन्स्थापनेन्द्रयोः प्रतिविशेषः । योत्कर्षाच्या समयांतर्मुहूर्तानन्तर नावितया नामगोत्रे इन्द्रएवमेव अनेनैव प्रकारेण द्रव्येन्छे भावन्द्रे च पूजास्तुतिन सम्बन्धिनी यस्य स तथा । तया भावैश्वर्ययुक्ततीर्यकरादि. धिनिनानात्वमवसातम्यम् तद्यया । द्रव्येन्द्रोऽपि नामेन्द्र जावेन्द्रापेक्रयाऽप्रधानत्वाच्छादिरपि रुप्यन्दू एष दूज्यशश्वानुग्रहार्थिभिःन स्तूयते नापि पूज्यते यस्तु भावेन्द्रः स ब्दस्याप्रधानार्थेऽपि प्रवृत्तेः ।। स्था० ग०३॥ स्थापनेन्द्र श्व स्तूयते पूज्यते च ततो व्यन्नावन्दूयोरपि
॥ ध्येन्दुलकण माह ।। महान् प्रतिविशेषः । अन्यञ्च दुव्येन्द्र इन्द्रसब्धिहीनो यस्तु
दव्वं पुण तसछी, जस्सातीता नविस्सते वा वि। भावन्द्रः स तसब्धिसंपन्नस्तथाहि स सामानिकत्रायस्त्रिंश
जीवो वि अणुवउत्तो, इंदस्स गुणे परिकहेइ ।। कादिपरिवृतो विशिष्टद्युतिमान् स्फीतं राज्यमनुभवति उपयोगचिन्तायामपि भावेन्द्र उपयोगाधिमान् दूध्येन्द्र उप
दूज्य व्यविषयः पुनरिन्द्रीयस्स तवन्धिरिन्द्र सन्धिरतीता योगवन्या परित्यक्त ति वृ. १ न.॥
भविष्यति स च प्रतिपत्तव्यः । किमुक्तं भवति । यस्सर्वमि
नृत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रम नृतभावत्वाद्भाविव्यन्द्रमा ।।
भावत्वाच्च दृव्यन्द्रः । नक्तं च । "नूतस्य भाविनोबा, भावतथा द्रवति गति तांस्तान्प-यान्दूयते वा तैस्तैः पर्या
स्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञा, सचेतनाचेतनं कस्यैो सत्ताया अवयवो विकारो वा वर्णादिगुणानां काव थितम्" यो वापि इन्द्रस्य गुणान् परस्मै परिकययति परमस्समूह इति द्रव्यम् । तश्च भूतभावं भाविभावं चेति माह नुपयुक्तः सोपि दूट्येन्द्रः अनुपयोगी व्यमिति वचनात् च “दवए दूयते दोरव, यवो विगारो गुणाणसंदावो॥ वृ० १०॥ उक्तोदव्येन्द्रः ।। दव्वं जव्वं नावस्स नूय नावं च जं जोग्गत्ति । तथा “नूत
नावेन्द्रमाह । स्य नाविनो वा नावस्य हि कारण तु यहाके । तद्व्यं तत्त्वहः भावेन्द्रस्त्विह त्रिस्थानकानुरोधानोक्तस्तचक्कणं चेदम्नावसचेतनाचेतनं गदितम्" ।।१।। तया अनुपयोगो ऽव्यमप्रधा. मिन्दन क्रियानुजवन अक्षणपरिणाममाश्रित्येन्द्रः इन्दनपरिणानश्चेति तत्र व्यं चासाविन्द्रश्चेति अन्यन्तः ॥ स्था० ३ ॥ मेन नवतीति वा स चासाविन्द्रश्चोत नावन्डोयदाह "जाबो सच किंधा । अागमतो नो आगमतश्च । तत्रागमतः ख- विवक्तितक्रिया-तुनूतियुक्तो हि वै समाख्यातः । सर्वरिल्दाल्यागममधिकृत्य कानापेक्षयेत्ययः । नो आगमतस्तु तद्विपर्य- दिव-दिहेंदनादिक्रियानुन्नवात् ॥१॥ सच विधा आगमतो यमाश्रित्य तत्रागमत इन्शब्दोऽध्येताऽनुपयुक्तो व्येन्द्रोऽनुप । नो आगमतश्च तत्रागमत इन्द्रज्ञानोपयुक्तो जीवोनावन्द्रः कथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org