________________
इंद
(५६२) अभिधानराजेन्द्रः |
1
मिहेन्द्र/पयोगमात्रात्तन्मयतावगम्यते । नह्यग्निज्ञानोपयुक्तो मानवकोऽभिरे दहनपचनाशनाचकियासाधकावा भावादिति वनानिप्रायापरिज्ञानात् निमगमो भाव इत्यनर्थान्तरं । तत्रार्थानिधानप्रत्ययास्तुल्यनामधेया इति सर्ववादिनामविसंवादस्थानं यया कोऽयंघटः किमयमाह घटशब्दं किमस्य ज्ञानं घर इति अग्निरिति च यज्ञज्ञानं तदूव्य तिरिका ज्ञाता तो गृहाते अन्यथा ज्ञाने नोपसज्येताऽतन्मयत्वात् प्रदीप हस्तान्धवत् पुरुषान्तरया । नवानाकारं तत्पदान्तरवद्विवचितं पदार्थपरिच्छेदप्रसंगात् बन्धाद्यभावश्च ज्ञानाऽज्ञानसुख दुः परिणामान्यत्वादाकाशव वनः सर्ववदनाकियाको स्मा भादिति प्रसंन मो आगमाभावेन्द्र नामगोत्रे कर्मणी देव परमेाजनं सर्वनिषेध वन स्वादस्य वतस्तत्र नेन्द्रपदार्थज्ञानमिदन्यपदेशनिबन्धनतया विवक्तिमिन्दनक्रियाया एव च विवचितत्वात् । अथवा तयाविधज्ञान क्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वान्नशब्दस्य नो आगमत ६ त्याख्यायत इति । नतु नामस्थापनाद्रव्येष्विन्द्रानिधानं विवकितना शून्यया यत्यं च समानं वर्तते तक व विशेषः आहच " अजिदाणं दव्यतं, तदत्यसुत्तत्तणं च तुल्लाई। को भाववज्जियाणं नामाईणं परविसेसोति " ॥ १ ॥ अयोध्यते यया हि स्थापनेन्द्रः खलु इन्द्राकारो यते तपा कर्तुः सद्यूतेन्द्राभिप्रायेो भवति तथा दृष्टुस्तदाकारदर्शना दिन्द्रप्रत्ययस्तथा प्रणतिकृत धियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च प्राप्नुवन्ति । केचिद्देवतानुग्रहान्न तथा नामद्रव्येन्द्रयोरिति तस्मात्स्थापनायास्तावदित्थं भेद इति । आह च "आगारा निष्पाम्रो, बुझक्की या फलं च पारण जह दीसर वन्दे न तहा नामिन्द दव्विन्दे प्ति,, । यया च द्रव्येन्द्रोजावेन्द्र कारणतां प्रतिपद्यते तथोपयोगापेक्कायामपि तडुपयोगतामात्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं वि शेष इति । आह च जास्त कारणं जह, द जावो य तस्स पज्जाओ । उव प्रोगपरिणमश्ओ न तदा नाम न वा वयन्ति " | स्था० ३ ० ॥
6
अत्र पर आई ॥
न हि जो धर्म विद्याण, सोपी व नो य वा अग्गी। नाणत्तिय जावोति य, एगडमतो अदोसोति ॥ १ ॥ न हि यो घटं विजानाति स घटी जवति यस्य वा निविज्ञानं सो प्रत्यके विरोधात् ततो 'मिन्दस्वाहिगारं वि जाणमाणो तवन्तो इति, तन्मिथ्या । अत्र सूरिराह । ज्ञान मिति भाव इति वा च शब्दादध्यवसाय इति उपयोग इति वा एकार्थमतोऽदोषः । श्यमत्र भावना । श्रर्थाभिधानप्रत्ययास्तुव्यनामधेयास्याहि घटोऽपि बाह्य पयते घटशब्दपिपानमपि पट इति ज्ञानं घटकाम्यपि पटयुच्यते किन्यपि अनिरित्यदोषः ॥ एतदेव भावयति ॥
जमिदं नाणं इन्दो तथ्यतिरिति तय ताणी ॥ म्हातारं वयंति जो जो ॥ १ ॥ यदिदमिन्द्र इति ज्ञानं तस्मात्तज्ञानी पानी व्यतिि व्यते तस्माद्वा तस्य तादाद
Jain Education International
इंद
त्यो बदन्ति ज्ञानकानिनोरतेट एवं कथं सिद्ध इति पच्यते विषसंगात् ॥ तमेवाह ॥ चेrगस्स उ जीवा, जीवस्स उ चेयणा उ अन्नत्ति । दस्यिं स्वर्ण व विश्न न य बन्धमोवा ॥ चैतन्यस्य जीवा जीवस्य चेतनाया अन्यत्वे सव्यं जीवरूव्य मकणं चेतनाबकणो जीव इति लक्कणरहितं नयेत् । खेतनाया घटादिवज्जीयादध्ये कान्तव्यतिरिक्तत्वाल्लक नावे च लक्ष्यस्याऽप्यनाव इति खरगवदत्यन्तमसन् जीवोऽप्यत्य न्तमसन् स न बध्यते बन्धस्य वस्तुधर्मत्वान्नापि मुच्यते बन्धानावादिति बन्धमोकावपि न स्यातामय मन्येया अचेतनोऽपि संबध्यते मुच्यते चेति तदप्ययुक्तमचेतनानामप्येवंधर्मास्तिकार्यादीन बन्धमस्तस्मात्साधक मिशा जा नन् तदुपयुक्तोजावेन्द्र इति । वृ० १ ० ॥ उक्ता नामस्थाप नाइज्येन्द्राः ।
इदानीं भावेन्द्र त्रिस्थानकावतारेणाह । तो इंदा पातंजा णाशिन्दे दंसणिदे चरितेन्दे । ( ओदेत्यादि - ) कंठ्यं नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरो हानेन्द्र तरङ्गानयाविष चितवस्तुविशरः केवली वा एवं दर्शनेन्द्रः कायिकसम्यग्दर्शनी चारित्रेन्द्रो ययाख्यातचारित्रः एतेषां च भावेन सकनावप्रधान कायिक लक्षणेन विवक्तिक्कायोपशमिकलकणेन या जातः परमार्थतो हत्या ससंसार्यप्राप्तपूर्वगुणअक्ष्मी अकृणपरमेश्वरा भावेन्द्राय सेयेति ।
भा
जो पुरा महत्व तो, सुकाणं तु एस नाविन्दो । इन्दस्य व अहिगार, विषाणमाणो बहतो ॥१॥ यः पुनर्वयार्थेन बचावस्थितेन मन परमेश् शद परमैश्वर्य इति वचनात् साक्षादिन्द्रनामगोत्राणि कर्माणि वेदयमान इत्यर्थः सं भावेन्द्रः । एष शुरूनयानां शब्दादीनां यथावस्थितायेादकायां वर्तमानविषयकाणां संमत न शेषनामेादिः । अथवा इन्द्रस्य इन्द्रशब्दस्याधिकारमयै जानन् तदुपयुकस्तस्मिन्शिब्दार्थ उपयुक्त मावेन्द्रः प योगो भावनिकेप इति वचनात् ॥ उक्तमाध्यात्मिकैश्वर्य्यापेकया जावेन्द्रविभ्यम् ।
अथवा
तदेवाद
इन्दा पाता जहा देविंदे अस्मि । तं तो त्यादि भावितार्थवरं देवा वैमानिका ज्योतिष्क वैमानिक वा रूढेः । असुरा जवनपतिविशेषा भवनपतिध्यंतरा वा सुरपर्युदासात् मनुजेन्द्रचक्रवर्त्यादिरिति ॥ स्था०
३ ठा० ॥
तेन्ा स्थानानुपशास्त्र देवेन्द्रा यथा । दो असुर कुमारिंदा पातंजहा चमरे चेर बसी चैत्र दो नागकुमारिंदा पत्ता तंजहा घरणे चैव याणंदे चैव । दो सुकुमारिंदा पत्ता तंजहा वेणुदेवे चैव वेणुदासी | दो विकुमारिंदा पं० तं हरिमेव हरिस्सडे | दो कुमारिंदा पं० तं० रिंगसिद्धे चैव प्ररिंग मावे चैव । दो दीवकुमारिंदा पं० तं पुन्ने चेत्र बसि
For Private & Personal Use Only
www.jainelibrary.org