________________
( ५६० ) अभिधानराजेन्द्रः ।
इंगियार संपण
( अस्य सविचाराविचारत्वसपरिकर्माऽपरिकर्मत्वनिहरित्वानिहरित्वानि मरणशब्दे । )
( अस्य परिमतमरणेषु मध्यमत्वं परिमयमरण शब्दे ) । गिनी मरणं विशिष्टतरप्रति संयतामेव भवतीति मियमरणशब्दे ।
इंगिनी मरण चाणक्यः प्रतिपन्नस्तद्यथा ॥ पानिपुमि पुरे, चाराको नाम विस्तु प्रासी । सव्वारंज निवतो, इंगिनी मरणं ग्रह निवतो ||
पाटलीपुत्रे पुरे वाक्यनामा मन्त्री विश्रुतः स्यात मासीत् सर्वारम्भनिवृत्तः त्यक्तसर्व राज्यव्यापारः इंगिक मरणं इंगित -
प्रदेशाद्वहिर्निर्गमरूपं मरणमथ निवृत्तः सुप्तः प्रास्त ततः गोबाट इंगिनी मरणं प्रतिपद्य तस्मिन्कर गिनीमरणेन व्यवस्थितः । इदम् ।
इंगियदेसंमि सर्व चहाहारवाय निष्पनं । अप्यमिकम्मे नियमा प्रभेण व इंगिणीमरणं ॥
चाणक्यस्थ रंगिनी मरणे नवितं न पुमरंगमी मरणमेव यतः भावकाणां पाचपोपगमेगिनी मरण निषेधः । यदाह । " सव्वावि य अजाउ, सग्वे वि य पढमसंघयथा । सज्ये वि देसरिया, परचक्खा मरति " इति । संथा० । इंगिनी मरणविधानम् यथा । इंगिणिमरण विहाणं, आएवज्जं तु विभ्रमणं दाश्रो संझेणं च काश्रो, जहासमाही जहाकालं ॥ इंगितमरण] विधानमेतदवश्यमेव प्रयाकानाकटनां कृत्वा संलेखनां च कृत्वा ययासमाधि जन्यतो भाव तध यया कानमिति गाथार्थः ।
"
पथक आहारं च नियम गुरुसमी इंसिंमि तहा, चिहं पि हु इंगि कुलाइ ॥ प्रत्याख्यात्याहारमरानादिचतुर्विधं नियमान्तान् त्रिविधं गुरु समीपे गितदेशे तथा परिमिते चेष्टामपीगित करोतीति गायार्थः ।
छब्वत्तः परिअत्तर, काइमाई होइ विजासाउ | किमपि अप्प णसि, अलं जड़ नियमेण धित्रले त ॥ कायिकादि नयति विभाषा प्रकृतिमा स्मसात्करोति वा न वा कृत्यमप्यात्मनैव युंक्ते । उपाधिप्रत्यु पेणादिनियमेन प्रतिषधी स भगवानिति गाथार्थः। पं. व ०२ द्वा ।
( इङ्गितमरणवक्तव्यता मरणशब्दे वयते । ) इंगियागारसंपा - इंगिताकारसंप्रज्ञ - पु० इंगितं निपुणमतिगम्य प्रवृत्तिनिवृत्तिसूचक मिन्दु शिरःकंपादि आकारःस्यू अधीसंवेद्यः प्रस्थानादिगनादिः नयो ईन्द्रे इंगिताकारौ सम्यक् प्रकर्षेण जानातीति इङ्गिता कारसंग्रहः। इताकार प्रकर्षेण हारिस १० इंगिताकारसंपन्न - पु० गिताकाराज्यां संपन्न युक्तः गिताकार संपन्नः । इंगिताकाराज्यां युक्ते. उत्त. १ भ० । इंगियागार से वीवीरसि दुरदर” गिताकारीताय योग गुरुगती सम्यक प्रकर्षेणजानाति इंगिताकारसंग्रहः । या इंगिताकाराज्यां गुरुनावपरिज्ञानमेव कारणे काय पचा
Jain Education International
इन्द.
रार्दितिकारशब्देनोकं तेन संप युक्तः स इत्युक्तविशेषणान्वितो विनीतो विनयान्वित इति सूत्रपरामर्शेनोच्यते । तीर्थकृपधरादिभिरिति गम्यते । उत्त. १ अ० ।
इंगुई इंगुदी श्री, वनस्पतिविशेषे, तत्फलेन तैविधानतीति । आचा० अ० उ० ॥ इंतयत्-त्रि. गच्छति (इंसस्स पच्युगच्छागच्छत गौरस्याऽनिमुख गमनमिति भ० । श. १४ उ. ३ ॥
।
इंद - इन्द्र- पु० इन्दतीतीन्द्रः । अनु० । इदि परमैश्वर्ये इति धात्यनुसारादिन्दनादिन्द्र आत्मा । सर्वद्रव्योपलब्धिसर्वोपनोगरुपपरमैवयोगात् आत्मनि (ये) नं. १.० म० । स्था. ।
।
इन्दो जीवो सोवनविजोगपरमेसरत्तए इदिपरमैश्वर्थे इन्दनात्परमैश्वर्य्ययोगादिन्द्रो जीवः । परमैवर्यमस्य कुत इत्याह (सध्या ) इत्यादि भावरणाभावे सर्व स्यापि वस्तुन उपसंभानानानावेषु सर्वस्यापि त्रिजगतस्य वस्तुनः परिभोगाच्च परमेश्वरो जीव इति तस्य परमैश्वम् विशे० ।
इन्दनादिन्द्रः परमैश्वर्य्ययुक्त इत्यर्थः एवं नूतेन चार्थेन युक्तमिदं नाम । परमार्थत स्त्रिदशाधिपे एव वर्तते तस्य तात्विकपरमैश्वर्ययुकत्वात् । प्रा० म० प्र० । अनु० ॥ इन्द्रः शक्रः पुरन्दरः । सूत्र० २ ० ७ अ० । अष्ट० । राज० सहस्राक्षः । प्रति इति पर्यायाः परमेोगादिनी परमे भवरे) स्था. ग० ४ । महति च। स्था. ४ ठा० । ऐश्वर्यान्विते त्रि. भूपमात्रे उपमितसमासे उत्तरपदस्थः श्रेष्ठत्वतमन्द्रः वारणेन्द्र इत्यादि । वाच० ।
इन्द्रशब्दस्य निक्षेप स्थानाङ्गे दर्शितो यथा. तो इन्दा पहाचा जहा नामिन्दे उपशिंदे ददे ।। (तम्रो इत्यादि) व्याख्या साच सुरेच नवरं । नामेन्द्रः ।
कुरा
इन्दनादिन्द्रः नाम संज्ञा तदेव यथार्थ ममिन्द्रो नामेन्द्रः अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरजेदोपचारात् नाम यासाविन्द्रश्चेति नामेन्द्रः । अथवा नाम्नवेन्द्र इति इन्द्रार्थ हून्यत्वान्नामेन्द्र इति ।
नाम कर्ण पुनरियम ।
" यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षं ॥ पर्यायानभिधेयं च नाम यादृच्चिकं च तथा " ।। १ ।। इति अयमर्थः यद्वत्यादिना ययार्थवित मित्यादिना त्वयथार्थ गोपानादावित्यादि पाकमनयेकं मध्यादीति । अथवा यदिन्दनाद्यर्थनिरपे गोपालाद वस्तुन इत्यादिकमभिधानमययातथा शादान्य
स्थित तामेति । इन्द्रादयस्तुना निधानमिन्दनानिरासादावन्यायें स्थितं तन्नामति स्था
३ ग० ॥
अनाजिरपायकपा, सत्ता चेवणमचेवणे वाचि । उणादीनिरविक्खा केवलसताल नामिदो ॥ चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण स्वेच्छया इन्द्र प्रतिसाद स्वाद बाह स्थापनादीनां स्थापनाइन्यभाषादीनां निरपेक्षा । किमुक्त
For Private & Personal Use Only
www.jainelibrary.org