________________
ईखिणी
इंखिणिका हि कर्णमूले घंटिकां चानयन्ति ततो यक्काः खध्चागम्य तास कर्णेषु किमपि पतिं कथयतीयुक मिसिक विशेष (इथियारूयं वा पुच्छा) इति प्रा० म०प्र० । नि. चू. इंखिणी सीखी० अम्यनिन्दायाम ( अह सेयरी
॥
सिसिणी ) अथाऽनंतरमसी अधेयस्करी पापकारिणी इंखिणीति निन्दा अन्येषामतो न कार्येति वृत्तिः । सूत्र० १०
२ अ० ॥
3
इंग-इ-५० गिनाये पत्र १ बने २ कम्पने, ३ शङ्किते च कर्तरि भन्न् अङ्गमे त्वया सृष्टमिदं सर्वे यधेनेति भा. व० अद्भुते, च । वाच० ॥ इंगाल-अङ्गार - पु . विगतधूमज्वाले दह्यमाने इन्धनादिके, उत्त. ३६ अ. | अंगार इत्येतत् प्रकरणे एवंविधाः शब्दाः । इंगालकम्प - अङ्गारकर्मन् न० अंगारकरणपूर्वकस्तक्रिय एवं यदन्यदपि वह्निसमारम्भपूर्वकं जीवानामिष्टकादिपाकरूपं तदङ्गारकर्म तस्मिन् ॥ उपा. अ. १ ॥
इंगिअ ( प ) इति न० प्रा० गिनाये का ह गतनाचावे, पाच निपुणमतिगम्ये प्रवृत्तिनिवृतिसूचके
( ५५९ ) अभिधानराजेन्द्रः ।
1
शिरःकंवा धाकारे पेशाधिपे उतरे। "इंगि अतिय परिययविषाणिया-" उस. २०१६ङ्गितेन नयनादि चेष्टाविशेषेण चिन्तितं परेश हृदि स्थापितं प्रार्थितं चाऽनिल षितं च जानन्ति वास्तथा तान्निरिति वृत्तिः । दशा । "आलोश यं इंगियमेव पच्चा, जो बंदमाराहरू एस पुजो " । दश. ९३. न भगोपांगादिमनात्मके स्वाधिकार के विशेष च ( न जंपियं इंगियपेहियं वा - इंगितमङ्गोपाङ्गादिमोटनं स्वचित्तविकारसूचकं तच स्त्रीणां न साधुना रागेण द्रष्टव्य मिति । उत्त ।
इंग अज्ज - इंगिनड़-पु० "हां" पाद. २.०३ इति सू
अस्य या नयनादिविशेष ध्या० । इंगप्रभु - इंगित - पु० नयनादिचेष्टा विशेष, प्रा० ध्या० । इंगम (प) मरण- गितमरण-१० गिले प्रदेशे मरणगितमरणम, मरणविशेषे, तक्तन्यता इंगिसी मरणशब्दे । ग. । पंचा. । दश. ।
इंगिणी - इंगिनी स्त्री० पते प्रतिनियतदेशस्याम नानक्रियायामिती दिनी चिहिते यातिद्विशिष्ट यावत्कयिकानशनतपानंदे, न्र । ध. ३ अधि । उत्त । सम । इंगिणी मरण- इंगिनीरा- २० ले प्रतिनियतदेश प
यस्यामनशनमिति निविहितः क्रिया विशेषस्तद्विशिष्टमनशनमिंगिनी तथा मरमिङ्गिनी मरणम् ।
सम. १७ स. । तदुपलक्षितं वा मरणमिङ्गिनीमरणम् ॥ ध. ३ अधि. । उत्त ५० । प्रव. । पतिमरल विशेषे । तकि चतुर्विधाहारस्य प्रत्याख्यातुर्निप्पत्तिकर्मशरीरस्येतिदेशाज्यंतरवर्तिन एवेति । सम. १७ स । तवकणं चेदम् ॥ 'मिस हाहारचायनि
66
जसं, नन्त्रेण इंगिणी मरणं " ॥ २१ ॥ स्या २ ग० ॥ अत्र नियमाच्चतुर्विधादारचितिः परपरिकर्मविध
स्वयं पुनरिंगित देशाऽभ्यंतरे उद्वर्त्तनादिशत्मकं परिकर्म यथासमाधि विदधाति । प्रच. द्वा० दश । संया० ॥
Jain Education International
इंगिणी भरण
धर्मसंग्रहेऽपि "इंगिनी मरणं चेश, बतामाहारवर्जनात् ॥ " आहार वर्जनात्सव हारपरित्यागात् चतुविधाहारपरित्यागेनेत्वर्थः । इंगिनी मरणमुक्त देशयतां परिमितासहि तानां सर्वाहारत्यागाद्भवति । अयं ज्ञावः । अस्य प्रतिपत्त्या तेनैव क्रमेणायुषः परिहाणिमपवृज्य तादृशसंद्ननाना पाल्पा दीपगमनकर्तुमशका स्लोककानजीवितानुसारेण संच कृत्वा प्रव्रज्याकालादारज्य च विकटनां दत्वा चतुर्विधाहारं नियमात्प्रत्याख्याति । तथाविधे एव च स्थाएिकले एकाकी यात उष्णं उष्णतश्च वायां संक्रामभितींगितदेशे सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति । अयं च परकृत परिकर्मरहितः स्वयं तत् करोति । ध. ३ अधि. ।
अथ परितोऽस्थान को विशेष इत्याह । अयप्परपमिकम्मं, जत्तपरिभा य अणुमाता । परवज्जियाय इंगिण विहाहार विरई या ।। प्रक्तपरिज्ञायां द्वे अपरिज्ञाते तद्यथा आत्मना स्वयं परिकर्म्म परेण च इंगिनी पुनः परवर्जिता परस्तत्र परिकर्म न कार्यते । तथा नक्तपरिज्ञायां चतुर्विधस्य त्रिविधस्याहारस्य विरतिर्भवति इंगिन्यां तु नियमाच्चतुर्विधाहारविरतिः ।
परपरिकर्मविवर्द्धनमेव भावयति । ठगणं निसीयतुवा इतरियाई जहा समाहीए। सयमेव यसो कुचि, उपसम्परी सहाय अहियासे ॥ संघयण धिती जुत्तो, नवदसपुच्छा सुए अंगा वा । इंगियातोवगमं, नीहारी वा अनीहारी ।।
स्थानं उर्ध्वस्थानं निषीदनमुपवेशनं च त्वम्वर्तनं शयनं पतानि त्रास यथासमाधि स्वयमेव नतु परतः कारयति । तथा दिव्यादीन् उपसर्गान कुचादिपरिसहां सम्यगध्यास्ते सहते । तथाहि चतुर्विधादात्या ख्यानासस्य पानकमपि जवति । नाप्यपवादतश्चरमाहारदानमिति । तथा संहननेन त्रयाणामाद्यानामन्यतमेन धृत्या च युक्तस्तथा श्रुतेन सूत्रतो यस्य पूर्वाणि नवदश वा केवलानि अंगानि । स इनिनमरणं प्रतिपद्यते । व्य० द्वि० १० उ० । निशचूर्णी तु । जाय वो णिच्छिन्ति ताव ऐयन्वं पंचधान बेचणं इंगि णांमरणं परणओ भयं यावचं परोन कडे विपमा चाहारचिरई परितो भागीदार अह गच्छे तो नीहारिमं पढमविश्यसंघवी परिवज्जद जेण श्रहीय एवमपुचस्स तश्यं आयारवत्युं पक्कारसंगी वा परिचितियामा सम्पादि उपाि हियासे । नि० ० ११ ३० ।
1
गिनीमयमा ।
पाद कार्ड, नेप जाय होयोच्छिनी । पंच तुझेण तवो इंगिणिमरां परिणओत ॥ यदि शिष्यारोः अर्थमन यतं या संगस्य परिपूरि तीर्थस्याव्यवच्छेदः कृतः तत श्राह । तावज्ञातव्यं यावद्भवति व्यवच्वित्तिः तत्पर्यतं कृत्वा पंचतपः तंत्र सश्चैकत्वबललकपानि तोलयित्वा स इंगिनी मरणं परिणतः प्रतिपन्नो नवति । व्य० १० उ० ॥
For Private & Personal Use Only
www.jainelibrary.org