________________
आहार अभिधानराजेन्द्रः।
आहार इति न जूयो भाव्यन्ते । ग्रन्थगौरवभयात् । न वरं । (एक्कव- जीवेणं जते ! कं समयं सवप्पाहारए जबइ ? गोययणे सिकाणाहारया होति इति।) पक्वयणे इत्यत्र तृती
मा! पढमसमयोववाए वा चरिमसमयत्नवत्थे वा एत्थ यार्थे सप्तमी । एकवचनेन एकायनेति नावः । सर्वत्र सिका अनाहारका प्रवन्तीति विझेयम् ॥ प्रशा० २० पद ॥
णं जीवे सबप्पाहारए जवा दमओ जाणियव्यो जाव जीवः कं समयमनाहारकः!
वेमाणियाणं । ज०-७ श.१ उ.॥ तेणं कालेणं तेणं समएणं जाव एवं-वयासी जीवेणं कस्मिन् समये साल्पः सर्वथा स्तोको न यस्मादन्यः स्तोकनंते ! के समयमणाहारए जवा ? गोयमा ! पढमे समये तरोऽस्ति स आहारोयस्य सः सर्वाल्पाहारः स एव सर्षा
स्पाहारका (पढमसमयोववएपपत्ति) प्रथमसमय सत्पत्रस्य सिय आहारए सिय अणाहारए, वितिए समये सिय
यस्य प्रयमो वा समयो यत्र तत्प्रथमसमयं । तदुत्पन्नमुत्पआहारए सिय अणाहारए, तइए समये सिय आहारए त्ति यस्य स तया उत्पत्तेः प्रथमसमय इत्यर्थः । तदाहार प्रह सिय अणाहारए, चउत्थे समए नियमा आहारए, एवं णहेतोः शरीरस्या ऽल्पत्वात्सर्वाल्पाहारता भवतीति । (चर दंगो जीवा य एगिदिया य चउत्ये समए सेसा त मसमयभवत्थेवत्ति)। चरमसमये भवस्य जीवितस्य तिष्ठति ए समए । ज०-७ श.१ ज.॥
यः स तया आयुषश्वरमसमय इत्यर्थः । तदानी प्रदेशान्गं
संहृतत्वेनाऽल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति । ( के समयमाणाहारएत्ति ) परजवं गच्छन् कस्मिन्समये
वनस्पतिः सर्वाल्पाहारकः। उंनाहारको अवतीति प्रश्नः । उत्तरन्तु यदा जीव ऋजु
वणस्सइकाइया णं नंते !कं काझं सबप्पाहारगा वा गत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समय आहारको नवति । यदा तु विग्रहगत्या गच्छति तदा प्रथम
सव्वमहाहारगा वा जति ? गोयमा ! पानसपरिसारसमये वक्रेऽनाहारको नवति, उत्पत्तिस्यानाऽनवाप्तौ तदा- तेसु णं एत्थणं वपस्सश्काश्या सव्वमहाहारगा जवंति। हरणीयपुसानामनावादत आह ( पढमे समए सिय तयाणंतरं च णं सरए, तयाणंतरं च णं हेमंते, तयाणंतरं आहारए सिय अणाहारपत्ति ) बथा यदा पकेन वक्रेण
चणं वर्तते, तयाणंतरं च णं गिम्हासु, णं वणस्सइकाइया हान्यां समयान्यामुत्पद्यते तदा प्रथमेऽनाहारको हितीयेत्वाहारको यदा तु वक्रयेन त्रिभिः समयैरुत्पद्यते तदा
सबप्पाहारगा जवंति। जइणं नंते ! गिम्हासु वणस्सप्रथम द्वितीये चानाहारक इत्यत आह (बीयसमये सिय इकाइया सव्यप्पाहारगा नवति । कम्हाणं जंते! गिआहारए सिय अणाहारएत्ति ) तया यदा वक्रष्येन त्रिनि- म्हासु बहवे वणस्तइकाइया पत्तिया पुफिया फलिया स्समयैरुत्पद्यते तदा थोरनाहारकस्तृतीये त्वाहारको यदा हरिय गरेरिजमाणा सिरीए अतीव अतीव नवसोनेमाणा तु वक्रत्रयेण चतुर्भिस्समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्षे त नियमादाहारक शति कृत्वा(तश्प समए सिय०)
उचिट्ठति ? गो यमा! गिम्हासु णं बहवे उसिणजो. श्त्यायुक्तं वक्रत्रयं चेत्थं नवति । नाड्या बहिर्विदिग्व्यवस्थि
णिया जीवा य पोग्गला य वणस्सकाइयत्ताए वकमंति तस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नामचा बहिरेव विनकमति चयंति उववज्जति । एवं खलु गोयमा ! दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितस्समश्रेणी
गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव प्रतिपद्यते हितीयेन नामीम्प्रविशति तृतीयेनोसोकं गच्छति चतुर्थन लोकनाहीतो निर्गत्योत्पत्तिस्थान उत्पद्यते । श्ह
चिट्ठति । सेनूणं जंते ! मूला मन्त्रजीवफुमा कंदा कंदनीय चाद्ये समयत्रये वकषयमवगन्तव्यं । समायव गमनात् । फुमा जाव बीया बीयजीवफुमा ? हंता गोयमा ! मूला अन्ये त्वाहुः । वक्रचतुष्टयमपि सम्नवति । यदाहि विदिशो मनजीवफुमा जाव बीया बीयजीवफुमा । जपणं जंते ! विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् । चतुर्थसमये तु मूला मूत्रजीवकुमा जाव वीया बीयजीवफुमा कम्हाणं नामीतो निर्गत्य समश्रेणी प्रतिपद्यते पञ्चमेन तत्पत्तिस्यानं
नंते ! वणस्मश्काश्या आहारंति परिणामति ? गोयमा ! प्रानोति । तत्र चाद्ये समयचतथ्य वक्रवतुष्कं स्यात्तत्र चाना हारक इति । श्दश्च सूत्रे न दर्शितं प्रायोत्यमनुत्पत्तरिति
मुन्ना मनजीवकुमा पुढवीजीवपमिवच्छा तम्हा आहा( एवं दमओत्ति) अमुनाऽनि लापेन चतुर्विंशतिदएमको था रंति तम्हा परिणामंति कंदा कंदजीवफुमा मूलजीव च्यस्तत्र च जीवपद एकेन्द्रियपदेषु च पूर्वोक्तभावनयव पमियका तम्हा आहारंति तम्हा परिणामति एवं जाव चतुर्ये समये नियमादाहारक इति वाच्य । शेषेषु तु पदेषु बीया बीयजीवफमा फलजीवपमिबका तम्हा आहारंति तृतीयसमये नियमादाहारक शति । तत्र यो नारकादित्रसस्त्र
तम्हा परिणामंति। सवेवोत्पद्यते । तस्य नाड्या बहिस्तादागमनं गमनञ्च नास्तीति तृतीयलमये नियमादाहारकत्वम् । तथाहि यो मत्स्या
(वणस्स) श्त्यादि । (कं कावंति ) कस्मिन्काले । दिर्भरतस्य पूर्वनागदिरवत-पश्चिमनागस्याऽधो नरकेषूत्पद्य (पाउसेत्यादि । ) प्रावुमादी बहुत्वाजत्रस्नेहस्य महाहारते। सपकेन समयेन भरतस्य पूर्वजागात्पश्चिमं नागं याति द्वि तोक्ता प्रावृद श्रावणादिवषारात्रो ऽश्वयुजादिः । ( सर एत्ति ) तीयन तु तत ऐरवतपश्चिमं भाग ततस्तृतीयेन नरकमिति । शरन् मार्षशीर्षादिस्तत्र चाल्पाहारा भवन्तीति झेयं । अत्र चाद्ययोरनाहारकस्तृतीयत्वाहारक एतदेव दर्शयति ग्रीप्मे सर्वाल्पाहारतोक्ता । अत एव च शेषेष्वप्यल्पाहारता (जीवाय एगिदिया य चनस्थे समये सेता तश्यसमात्ति।। क्रमेण द्रष्टव्येति । ( हरितगरेरिजमाणत्ति ।) हरितकाश्च ते कास्मन् समये सर्वाल्पाहारकः ।
| नीलका रेरिज्यमानाश्च देदीप्यमाना हरितकरेरिज्यमानाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org