________________
आहार
( ५४४ ) अभिधानराजेः ।
आहारगानो अणाहारगा नासामणपज्जतिपचिंदिया अवससाणं नत्यि आहारपज्जती अपजनए नो आहारण अणाहारण एगतेण वि पुनेणनि । सरीरपज्जीत प्रज्जत्तिए सिय आहारए सिय प्रणाहा रए । चरिनियासु चउसु अपज्जत्तीसु णेरध्यदेवमाणूसे जंगा | अवसेसाणं जीवेगिदियोतिषजंगो । नासाम एपज्जतीए जीवेसु पंचिदियतिरिक्खजो - पीएम व विगो रहयचे देवमासे जंगा सच्च पदेसु एते एगतपुहते जीवादियो दरुगोपुच्छाए जाणियो जस्स जं प्रत्थि तस्स तं पुनिज्जइ जं नत्थि तं न पुच्चिज्जइ जाव जासामणपज्जत्तीएस अपज्जत्तएसु
देवमाणूस उगा सेसेसु प तियजंगा || तत्रागमे पयसः पञ्च प्रायामनः पर्यापत्योरेकत्वेन विव शान्ताय पीने शरीरपत्या पते कृत्या पापापा पयसे प्रापाम न पत्या पते चिन्यमानेऽचैव सर्वसंकलनामाद । पतासु पञ्चस्वपि पतिषु समर्थितासु चिन्यमानास्थिति शेषः । प्रत्येकमेकवचने जीवपदे मनुष्यपदे च स्यादाहारकस्स्यादनाहारक इति । शेषेषु तु स्थानेषु आहारका इति बदबने जीवे मासे व गोति जयपदे मनुष्यपदे
भवितव्यं । तदारिकशरीरसूत्रमिष नाघनीयं । अवशेषास्सर्वेऽप्याहारका वक्तव्याः नवरं भाषामनः पर्य्यातिपाणामेषेति । तत्सूत्रे एकेन्द्रियविषन्द्रियानव्याः किन्तु देोषाः । तदेवाह । भासामयपज्जती पंचिदियाणं नस्थि इति । आहारपर्याप्त्यपर्थ्याप्तसूत्रे एकवचने सर्वत्राप्य नाहारको वक्तव्यो नो आहारक श्राहारपर्याप्त्या हापयो विमद्गतायेष अन्य उपपातक्षेत्रमासस्य प्रथम समय एवाहारकपर्य्यपत्या पर्याप्तत्वनावादन्यया तस्मि समये आहारकत्वानुपपत्तेर्वहुवचने वनाहारका इति । शरी
त्या पर्य्यातिसूत्रे एकवचने सर्वत्र स्थादादारक इति । विगताचनादारक उपपातक्षेत्रप्राशस्तु शरीर परिसमाप्ति यावदाहारक इति । एवमिन्द्रियपर्याप्त्या पर्यायतिसूत्रे प्राणापानपर्याप्त्या पर्याप्तसूत्रे भाषामनः पर्याप्त्या पतिसूत्रे च प्रत्येकमेकवचने स्यादाहारकस्स्यादनाहारक इति बहुवचने (बरिया) इत्यादि उपरितनी शरीरपयशिप्रभृतिषु चतसृप चिन्त्यमानासु प्रत्येकं नैरयिकदेवमनुष्येषु परूंगा वक्तव्यास्तद्यथा । कदा चित्सर्व्वेऽप्याहारका एव १ कदाचित्सर्व्वे ऽप्यनाहारका एव २ कदाचिदेक आहारक एकोऽनाहारकः ३ कदाचिदेक आहारको बहवोsनाहारकाः ४ कदाचिद्वहव आहारका एक धानाहारकः । कदाचिद्वत्व आहारका बहवश्चानाहारकाः ६ अवशेषाणां नैरधिकदेवमनुष्यव्यतिरिक्तानां जीवकेन्द्रिय भङ्गत्रिकं यकव्यं । तद्यथा सर्वेऽपि तावद्भवेयुराहारकाः १ अथवा आहारकाश्चानाहारका २ अथवा आहारकाश्यानाहारका ३ जीवपदे एकेन्द्रियपदेषु च पुनहशरीरपर्य्यत्या पर्य्याप्तिसूत्रे इन्द्रियपर्याप्त्या पर्य्याप्तिसूत्रे प्राणापानप
तिसूत्रे च प्रत्येकमनङ्गकं आहारका अपि अनाहारका अपि । उभयेषामपि च सदा बहुत्वेन लभ्यमानत्वात् । भाषा
Jain Education International
आहार
मनः पर्याप्त्यपर्य्याप्तकास्त्वेकेन्द्रियविकलेन्द्रिया न भवन्ति किन्तु पञ्चद्रिया एव येषां हि भाषामनः पतिसंभवोऽस्ति तएव तत्पर्य्याप्ताः प्रोच्यन्ते न शेषा इति । ततस्तत्सूत्रं । बहुवचने जीवपदेपि पञ्चेन्द्रियतिर्व्यग्योनित्रिके पंचेन्द्रियतियेयो हि सम्मूमिः सदैव बहयो बज्यन्ते । ततो यावदद्यान्यन्यो विग्रहगत्यापन्ने सयमाने द्वितीयो भङ्गः श्राहारकाश्चानाहारकश्च शति । यदा तु विग्रद्गत्यापन्ना अपि बहवो लभ्यन्ते तदा तृतीयो नङ्गः । आहारकाधाना द्वारकाोति जीप या
( रश्यति) नैरयिकदेवमनुष्येषु प्रत्येकं षरुगाः । ते च प्रागेवोक्ताः । इह भव्यपदादारज्य प्राय एकत्वेन बहुत्वेन च वियकितानि सूत्राणि जीवादिदक्रमेण नोच्ानि ततो माम दमतीनां सम्मोह इति तद्विषयमतिदेशमाद ( न सम्यपपसुपगते ) इत्यादि । पते जीवादयो दएककास्सर्वपदेषु सर्व्वेयपि परेषु एकत्वेन बहुत्येन पृष्या उपमेतचने च प्रणितव्याः । किं सर्वत्राप्यविशेषेण कर्तव्या । नेत्याह । यस्येत्यादि । यस्य यदस्ति तस्य तत्पृच्छति तद्विषयं सूत्रं भएयते यस्य पुनः यनास्ति न तस्य तत्पृष्टव्यं न तद्विषयं तस्य सूत्रं वक्तव्यमिति भावः । कियद्दूरं यदेव कर्तव्यमिति शङ्कायां वरमद एकवक्तव्यतामुपदिशति ( जाव भासामणपजन्तीपसु ) इत्यादि नावितार्थ रहाधिकृतार्थ नावनार्थमिमाः पूर्षाचाय्र्यप्रतिपादिता गाथाः ।
सिगिदियसहिया नहिं तु जीवा अभंग तस्य । सिगिंदियवज्जे- हिं होइ जीवेहिं तियजंगो ॥ १ ॥ सनीय नरश्य, देवमएस होंति छनंगा | पुढविदगतरुगणेसु य, बन्जंगा तेजलेसाए ॥ २ ॥ कोहे माणे माया, बन्गा सुरगणेसु सव्वेषु । माणे मायासोने, पहि पि सम्गा ॥ ३ ॥ आशिषोडियनाणे, सुयनाणे लघु तब सम्मले । उगा खनियमा, मियतिय चलरिदिये नये ॥ ४ ॥
बरिपज्जतीच नेरयदेवम | छगाख नियमा बज्ने पदमा उपजाती ॥ ५ ॥ सभी किस्सा, संजयाह चितिसुपनाशे |
पुराणवेदविगा व तिपजंगो ।। ६ ।। सम्मामिच्छमणव, मणनाणे बालपं मियवेडब्बी | आहारसरीरंमि य नियमा प्राहारया होति ॥ ७ ॥ ओहिम्मिनि जंगम, नियमा आहार पाउ नायन्या । पंचिंदिया विरिच्छा मया पुण होंति विष्नंगा ॥ ० ॥ राक्षसरीर म्मिय, पज्जत्ती च पंचसु तदेव || तिगो नियम- होति आहारगा सेसा ॥ ५ ॥ णो व विसा, जोगियो तहय होंति असरीरी । पदमा अपजतिए, तह नियमा अणाद्वारा ॥ १० ॥ समास पित्ता, वेयकसारणो य केवह्मिणो । तियनंग एकत्रयणं सिवाणाहारया होति ।। ११ । पताश्च सर्वा अपि गाथा उक्तार्थप्रतिपादकत्वाद्भावितार्था
For Private & Personal Use Only
www.jainelibrary.org