________________
(५४३) पाहार अभिधानराजेन्द्रः।
भाहार मनुष्येषु चोत्पत्तिसम्भवात् । अवशेषेषु स्थानेषु एकेन्छियावि- वैमानिका न वक्तव्याः । तेषां न नपुंसकत्वादहुवचने जीवै कलोन्द्रयवर्जेषु प्रत्येकं भंगत्रिकं । गतं शानद्वारम् ॥
केन्द्रियवर्जेषु नंगत्रिक । जीवपदे एकोन्जियपदेषु च पृथिव्यासंप्रति योगद्वारम् ॥
दिषु पुनरभंगकं प्रागुक्तस्वरूपमिति । अवेदो यथा केवली तथा मजोगीसुजीवेगिंदियवज्जो तियनंगो मणजोगी वजो- एकवचने बहुवचने च वक्तव्याः । जीवपदे मनुष्यपदे च एकगीय जहा सम्मामिच्गदिट्ठी । नवरं वइजोगी विग
वचने स्यादाहारकस्स्यादनाहारक शति बहुवचने जीवपदे
माहारका अपि अनाहारका अपि मनुष्येषु भंगत्रिक सिके हिंदियाण वि कायजोगीसु जीवेगिदियवज्जो तियनंगो।
त्वनाहारका इति वक्तव्यमिति नावः ॥ गतं वेदद्वारम् ॥ अजोगी जीवमणूससिका अणाहारगा । दारम् ॥
शरीरद्वारम् ॥ तत्र सामान्यतः सयोगसूत्रमेकवचने तवैव बहुवचने जीवै- ससरीरे जीवेगिंदियवज्जो तियनंगो। नरालियसरीरिभु केन्द्रियपदानि वर्जयित्वा शेषेषु स्थानेषु नङ्गत्रिकं, जीवपदे
जीवमणूसेसु तियनंगो । अवसेसा आहारगा नो अपृथिव्यादिपदेषु च पुनः प्रत्येकमाहारका अपि अनाहारका अपीति जङ्ग उन्नयेषामपि सदैवतेषु स्थानेषु बहुत्वेन सत्य- पाहारगा जेसिं अत्थि नराशियसरीरं वेनब्धियसरीरी मानत्वात् । मणजोगी वश्जोगी जहा सम्मामिच्छादिट्टीयत्ति। आहारगसरीरीय प्रणाहारगा जेसिं अस्थि तेयगकम्ममनोयोगिनो वाग्योगिनश्च । यथा प्राक् सम्यग्मिथ्यादृष्टय
गसरी जीवेगिदियवज्जो तियनंगो। असरीरी जीव उक्तास्तथा वक्तव्याः। एकवचने बहुवचने वाऽऽहारका एव वक्तव्या नत्वनाहारका शत भावः ( नवरं वश्जोगी विगसिदि
सिधा य नो आहारगा प्रणाहारगा ॥ याणवित्ति) नवरमिति । सम्यगमिथ्याष्टिसूत्रादत्रायं विशे- शरीरद्वारे सामान्यतः शरीरसूत्रे सर्वत्रकवचने स्यादाहारकः षः । सम्यगमिथ्याष्टित्वं विकलेन्ष्यिाणां नास्तीति तत्सूत्र स्यादनाहारक शति । बदुवचने जीवैकेन्द्रियवर्जेषु शेषेषु तत्रोक्तं । वागयोगः पुनर्विकलेन्द्रियाणामप्यस्ति तत्सूत्रमपि स्थानेषु प्रत्येकं नंगत्रिकं । जीवपदे पृथिव्यादिपदेषु च प्रत्येक वाग्योगे वक्तव्यं । तश्चैवं ॥
मनङ्गकं प्रागुक्तमिति । औदारिकसूत्रमेकवचने तथैव नष *मणजोगीणं नंते जीवे किं आहारए अणाहारए? रमत्र नैरयिकभवनपतिव्यंन्तरज्योतिष्कवैमानिका न वक्त गोयमा! आहारए नो अणाहारए एयमेगिदियवर्ज ब्यास्तेषामौदारिकशरीराभावात् । बदुवचने जीवपदे मनुजाव वेमाणिए एवं पुहुत्तेण वि ॥*
प्यपदेषु च प्रत्येकं नंगत्रिक । तद्यथा । सर्वेऽपि तावद्भवेयु काययोगिसूत्रमप्येकवचने बहुवचने च सामान्यतःसयोगि
राहारका एष भंगो यदा न कोऽपि केवली समुदातगतयोगी मूत्रमिव (अजोगीणं ते! जीवे किं आहारए) तेनात्र त्रीणि
था । अथवा आहारकाचानाहारकश्व एष एकस्मिन्केबसिनि पदानि । तद्यया जीवपदं मनुष्यपदं सिरूपदं च विष्वपि स्था
समुद्घातगते ऽयोगिनि वासति प्राप्यते । अथवा आहारका नेष्वेकवचने बहुवचनेनाहारकत्वमेव ।
श्वानाहारकाच एष भंगो बहुषु केवसिषु समुद्धातगतेषु अधुना उपयोगद्वारम् ॥
अयोगिषु वा सत्सु वेदितव्यः । शेषास्त्वेकेन्छियहीन्द्रिय सागाराणागारोवनत्तेसु जीवेगिंदियवजो तियनंगो
श्रीन्द्रिय चतुरिन्द्रियातिर्यक् पंचान्द्रया आहारका पर वक्त
व्याः, नत्वनाहारकाः । विग्रहगत्युत्तीएर्णानामेचौदारिक सिछा अणाहारगा । दारम् ।।
शरीरसम्नवात् । वैक्रियाहारकशरीरिणश्च सर्वे ऽप्येकवचने तत्र साकारोपयोगसूत्रे च प्रत्येकमेकवचने सर्वत्र स्यादना
बहुवचने चाहारका एव नत्वनाहारका नवरं येषां चैक्रियमाहारक इति वक्तव्यं सिद्धपदे त्वनाहारक ति बहुवचने जी
हारकं वा संनवति त एव वक्तव्या नान्ये । तत्र नैरयिक वपदे पृथिव्यादिपदेषु चाहारका अपि अनाहारका अपीति भवनपतिवायुकायिकतियपचीन्द्रयमनुष्यव्यतरज्योतिष्कवैभङ्गः। शेषेषु नङ्गत्रिकं । सिकास्त्वनाहारका इति सूत्रो
मानिकषु आहारकं मनुष्यवेव । सूत्रोबेखश्चायं । खस्त्व यं ॥ *सागारोवओगोवनत्तेणं ते! जीवे किं आहारए अणा
* वेब्बियसरीरिणं!तेजीवे किं आहारए अणाहारए? हारए ? गोयमा ! सिय आहारए सिय अणाहारए ।*
गोयमा ! आहारए नो अणाहारए ! वेउव्वियसरीरेणं गतमुपयोगद्वारं ॥
जंते ! नेरइए कि आहारए अणाहारए ? गोयमा ! वेदद्वारम् ॥
आहारए ना अणाहारए ॥ * सवेदजीवेगिंदियवज्जो तियनंगो । इत्यिवेयपुरिसवेएम
इत्यादि । तैजसकामणशरीरसूत्रे चैकवचने सर्वत्र स्यादाजीवाइओ तियनंगो । नपुंसगवेदए जीवेगिंदियवज्जो
हारकस्स्यादनाहारक ति । बहुवचने जीवैकेन्द्रियवर्जषु
स्थानेषु नंगत्रिकं जीवपदे एकेन्द्रियेषु पुनरनंगकं । अशरीरितियनंगो । अवेयए जहा केवलनाणी॥
एस्सिद्धास्तेन तत्र वे एव पदे । तद्यथा । जीवास्सिकाश्च । सामान्यतः सवेदसूत्रमेकवचने स्यादाहारकस्स्यादनाहारक तत्रैकवचने बहुवचने चोजयत्राप्यनाहारक एवं ॥ गतं शरीइति बहुवचने जीवपदे एकेम्ब्यिाश्च वर्जयित्वा शेषेषु स्थानेषु
रद्वारम् ॥ प्रङ्गात्रिर्फ जीवपदे एकेन्द्रियेषु च पुनःप्रत्येकमभंगकं आहारका
सम्प्रति पर्याप्तिद्वारम् ॥ अनाहारका अपीति स्त्रीवेदसूत्रं पुरुसवेदसूत्रं च एकवचने तथै
आहारपज्जत्तिपज्जत्तए सरीरपज्जतीपज्जत्तए इंदिय व नवरमत्र नैरयिकैकेन्द्रियविकलेन्द्रिया न वक्तव्यास्तेषां नपुंसकत्वात् बहुवचने जीवादिषु प्रत्यकं भंगत्रिक। नपुंसकयदे
पज्जत्तिपज्जत्तए आणापाणूपज्जत्तीपज्जत्तए एतासु ऽपि सूत्रमेकवचने तथैव नवरमत्र जवनपतिव्यन्तरज्योतिष्क चउसु वि पज्जत्तीमु जीवेसु मणूससुय तियनंगा अवमेसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org