________________
(५४२) अभिधानराजेन्द्रः |
आहार
हव आहारका बढ्योऽनाहारकाः ॥ ६ ॥ इति मानकषायसूत्रं मायाकषायसूत्रं चैकवचने प्राग्वत् । बहुवचने विशेषमाह । ( माणकसासु) इत्यादि । मानकषायिषु मायाकषायिषु बहुवचनेयमानेषु देवेषु नैरधिकेषु च प्रत्येक पगाः । नैरfयका हि भवस्वभावतः क्रोधवडुद्धा देवास्तु सोजवहुआस्ततो देवानां नैरविकायाञ्च मानकषायो भाषाकपायध प्रविरन इति प्रागुक्तप्रकारेण षभंगाः । जीवपदे पृथिव्यादि पदेषु च प्रत्येकम नंगकमाहारकाणामनाहारकाणां च मानकपाणां मायाकषायिणाञ्च प्रत्येकं सदैवतेषु स्थानेषु बहुत्वेन सज्यमानत्वात् । शेषेषु तु स्थानेषु मंगत्रिकं । सोनकषाय सूत्रमप्येकवचने तथैव बहुवचने विशेषमाह ( लोभकसा ईसु इत्यादि) सोनकषायिषु नैरयिकेषु षम् नंगास्तेषां लोभबहुलतया षर्भग्यसंजवात् । जीवेष्वेकेन्द्रियेषु च प्राग्वदेष एव भंगः । आहारका अप्यनाहारका अपीति ( कसाई जहा जो सभी को असीति ) अकपाणि मोहिम मोहिलो उक्तास्तथा वक्तव्याः किमुक्तं नवति । श्रकषायियोऽपि मुनुष्याः सिका मनुष्या उपशांत पायादयो वेदितव्याः ॥ अन्ये
सकषायित्वात् । तत एतेषामपि श्रीणि पदानि । तद्यथा । सामान्यतो जीवपदं मनुष्यपदं सिरुपदश्च तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं । सिरुपदेष्वनाहारक एवेति । बहुवचने जीवपदे आहारका अपि अनाहारका अपीति । केवलिनामाहा काणां सिकानामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्या मनुष्यपदे भंगत्रिकं । सर्वेऽपि तावद्भवेयुराहारका १ अथवा आहारकाश्चानादारकश्च १ अथवा आहारकाश्चनाहाकाश्च ३ भावना प्रागेवानेकशः कृता सिद्ध पदे त्वनाहारक एक एव ॥
सम्प्रति ज्ञानद्वारम् ॥
नाही जहा सम्मदिङ । आनिधियो हियनाणी सूपनाई दियतेइं दियच नरिदिएसु बनंगा । अवसेसु जीबादिओ तिवरंगो जर्सि अत्यि ओहिनाणी पंचिदियतिरिकखजोणिया माणूमा य आहारमा नो अणाहारगा असे से जीवादिप्रतियांगो जर्सि ओहिनाणं मापन बनाणं जीवा मासा व एमतेश विपुलेा वि आहारगा नो अणाहारमा केवलनाणी जहा जो सभी नो असली भाणमति नाणी सुय अभागी जीवेगिंदियवज्जो तियगो विनंगनाणी पंचिदियतिरिक्वजोलिया मणूसा आहारगा नो अणाहारगा अवसेसेसु जीवादिश्रो तिगो ||
( तत्र नाणी जहा सम्मदिडीति ) ज्ञानी यथा प्राकू सम्यरुक्तस्तथा वक्तव्यस्तद्यथा ॥
ॐ नाणी जंते ! जींचे किं आहारए अनाहारए गो० सिय आहारए सिय प्रणाहारए नाणी जंते ! नेरईए कि आहार अणाहारए ? गो० सिय अहारए सिव अणाहारए एवमेर्गिदियवजं जात्र वेमालिए नाणी
जीवा किं आहारगा अशाहारमा ? गो० आहा गाव पाहारगाव नाणी जंते ! रश्या किं
Jain Education International
महार
आहारगा अणाहारगा गो० सब्बे मि ताव होला आहारगा? अहवा आहारगा प अणाहारगे १२ अहवा आहारगा प अणाहारगा य एवं जान पशिमकुमारा । बेदियाणं पुच्छा गो० सव्वे वि ताव होज्ज १ आहारगा अहवा अणाहारगाय २ अहवा आहारमेय अहवा आहारगे य प्रणाहारगा य ४ अहवा श्राहारगा व प्रणाहारगे व अहवा आहारगाव प्रणाहारगा य ६ एवं तेई दियाया वि जाणियम्या असा जाव मालिया जहा नेरझ्याणं सिद्धाणं पुच्छा गो० ॥ * (धणादारणा इति ) अभिनियो धिककानसूत्रे बैंक प्राम्यदयसे । बहुवचने द्वित्रिचतुरिन्द्रियेषु प्रङ्गः जीयादिस्थानेयेकेषु भङ्गविषं तचैव ॥
शेषेषु
* प्रतिनिबो हियनाणी णं नंते ! जीवा किं श्राहारगा णाहारगा ? गोयमा ! सव्वेवि ताव होज्ज आहारगा १ हवा आहारगाय अाहारगे य २ अहवा आहारगाव अणाहारगा प इत्यादि । तथा चाह। आजिनिबोहियनाएं। सुपनाणी पत्रेईदियचरिदिये गंगा वसेसेसु जीवाइओ तियनंगो तेसिं प्रत्थि इति सुगमे । नगरं जेसि अत्थि येषां जीवानामानिनिबोधका मभ्रतानस्तः। तेषु मंगात्रकं वक्तव्यं न शेषपृथिव्यादिष्विति । अवधिज्ञानसूत्रमेकवचने राथैय बहुवचनचितायां पंचेन्द्रियतिर्यग्योनिका आहारका एव नत्वनाहारकाः । कस्मादिति चेडुच्यते । इह पंचेन्द्रिय तिरश्चामनाहारकत्वं विप्रग तो न च तदानीं तेषां गुणप्रत्ययतोऽवधियो गुणानामेबासंभवान्नाप्यप्रतिपतितावधिर्देवोमनुष्यो वा तिर्यकृत्पद्यते । ततोऽवधिज्ञानिनः सन्तः पंचेन्द्रियतिरइचोऽनाहारकत्वायोगः । शेषेषु तु स्यानेयेकेन्द्रियचिकमेन्द्र प्रत्येकं मंगत्रिकं ।
एतदेवाह ।
"
“ओडिनाणीणं पंचिदियतिरिक्खजोशिया आहारमा अव सेमेसु जीवाइ ओ तियनंगो । जेसिंअत्थि ओहिनाण मिति ।। मनः पर्यायज्ञानं मनुष्याणामेव ततो द्वे पदे । तद्यथा । जीवपद मुजयत्रापि चैकवचने बहुवचने व मनःप निन आहारका एव वक्तव्याः नत्वनाहारका विप्रड्गत्याद्यव स्थायां मनः पर्य्यायज्ञानासंभवात् । केवलज्ञानी यथा प्राक् नो संकी नो ऽसंज्ञी वक्तस्तथा वक्तव्यः । किमुतं नवति केवलज्ञानचिन्तायामपि त्रीणि पदानि । तद्यथा । सामान्यतो जीवपदं मनुष्यपदं सिकपदम् तत्र सामान्यतो जीवपदे मनुष्यपदे चैकवचने स्यादाहारकः स्यादनाहारकः इति वक्तव्यं सिरुपदे त्वनाहारक इति बहुवचने सामान्यतो जीव पदे आहारका अपि अनाहारका अपि मनुष्यपदे भंगत्रिकं । तच्च प्रागेवोपदर्शितं सिरूपदे त्वनाहारका अपि अज्ञानिसुत्रं मत्यकानिसूत्रं श्रुताङ्गानि च एकवचने प्रागेव पनचिन्तायां जीवपदे एकेन्द्रियेषु पृथिव्यादिषु प्रत्येकमाढारका अनाहारका अपि इति वक्तव्यं शेषेषु अंगत्रिकं । विनज्ञानसत्रमध्येकवचने तथैव बहुवचनचिन्तायां प तिर्ययोनिका मनुष्या आहारका एष वक्तव्याः । नत्वनाड़ारका भिकानासस्य चिमगाया तिपचेन्द्रियेषु
46
For Private & Personal Use Only
www.jainelibrary.org