________________
(488) अभिधानराजेन्द्रः ।
आहार
रकः स्यादनाहारक इति नवरमंत्र पृथिव्यादिविषयसूत्रन्न वक्त यं तेषां सम्यायोगात् उनयानायो (पुढचाश्य) इति पचनाद्वहुवचनविषयसुषं । सामान्यतो जीवपदे आहारका अपि अनाहारका श्रपीत्येष एव भंगः उज्जयेषामपि सदा सम्यग्द्रष्टीनां बहुत्वेन सज्यमानत्वात् । नैरयिकनवनपतितिर्यद्रयमनुष्यव्यन्तरज्योतिष्क वैमानिकेषु प्रत्येक नं गत्रिकं । तद्यथा कदाचित्सर्वेऽप्याहारका एव १ कदाचिदाहारका एकश्वानाहारकः २ कदाचिदाहारका अनाहारकाश्च ३ द्वित्रयद्रियेषु नो गाने प्रायज्ञावनीयाः । द्वीन्द्रियादीनां च सम्यग्ष्टित्वमपर्याप्तावस्थायां सम्भवति । सास्वादनसम्यकूत्वापेक्क्या अष्टव्यं । सिद्धास्त्वनाहारकाः । तेषां कासिम्पट्टत्वयुक्तत्यात् । तथा च वेदिय दियचतुरिंदर नंगा सिका अणाहारगा अवसेलाएं तियतंगो) मिध्यादृष्टिष्यपि एकवचने सर्वत्र स्पादाहारकः स्यादनाहारक इति वक्तव्यं । बहुवचने जीवपदे पृथिव्यादिपरेषु च प्रत्येकमादारका अपीति उजवेषामपि सर्वदेव पदेषु बहुत्वेन न्यमानावेन शेषेषु तु सर्वेषु स्थानेषु मंगत्रिक सिद्ध चात्र नवक सिद्धानां मिथ्यात्वापगमादेतदे याद मासु जीगिदियो तियनंगो सम्मामिच्छदिट्टी ते जीवे ॥ इत्यादि सूर्य सुगमं नगवानाह । गौतम ! श्राहारको नो अनाहारकः कस्मा दिति यत पर संसारिणामनाहारकत्वं विधयती न सम्यग् मिथ्यारष्टिर्विग्रहगत्यभावतो ऽना हारकत्वाभावः । एवं चतुर्थकमेण सर्वत्रापि च । नमे
66
विकलेन्द्रिया न करते सम्य मिध्यादृष्टित्वा भवात् । एवं बहुवचनेऽपि वक्तव्यं । तद्यथा ॥
● सम्मा मिच्छदिट्ठीर्ण अंते! जीवा किं आहारगा ! गोपमा ! आहारगानो आहारा सम्पामिच्छदिकीर्ण जन्ते ! नेरश्या किं आहारगा प्रणाहारगा ? गोपमा ! आहारमा नो अणाहारगा । एवमेर्निदिपचिंगादिपवा जाव वैमाशिया ॥ *
इति ॥ गतं दृष्टिद्वारम् ॥
सम्प्रति संयतद्वारम् ॥ संजरणं जंते कि आहारए अणाहारए ? गोयमा ! सियाहारए सिय प्रणाहारए एवं मस्से वि । पुहुत्तेणं तियांगो असंजय पुच्छा, गोवमा सिव आहारए सियाहार पुहुत्ते जीवेगिंदियवज्जो तियनंगो संजताजते जीवे पंचिदियतिरिक्खमोणिए मासे एते एगते विपुहत्तेण वि आहारगा नो अणाहारगा नो संजते नो संजए नो संजयासंजए जीवे सिद्धे य एते एगतपुहतेण वि नो अहारगा अणाहारगा ॥
संयतत्वं मनुष्याणामेव तत्र द्वे पदे । तद्यथा । जीवपदं मनुस्यपदञ्च । तत्र जीवपदे सूत्रमाह ( संजपणं भंते ! जीवे इत्या दि) सुनबरं अनादार केवलसमुद्घातावस्थाया मयोगित्वावस्थायां वेदितव्यं शेषकालमाहारकत्वं । एवं । (म
संवित्ति एवं मनुष्यविषयं सूत्रे वतन् तद्यथा । (संजपणं नंते. मणूसे कि आहारय प्रणाहारण ? गोयमा ! सिय आहार लिय अणाहारए) भावनान्तरमेवोक्ता ( पुहुत्तणं
Jain Education International
आहार
1
षु
तियभंगोन्ति) पृथक्त्वेन बहुवचनेन जीवपदे मनुष्यपदे च प्रत्येकं प्रगत्रिकं । तथैवं सर्वेऽपि तापहारका एप जंगबहान को केवसमुद्धतमयोगित्वं वा प्रतिप भवति वेदितव्यः । अथवा आहारकाश्चानाहारकञ्च एष एकस्मिन् केवfafe समवहते शैलेश गते वा प्राप्यते अथवा श्र हारकाश्च अनाहारका पत्रु बहुषु केवलिषु समवहतेषु शया अन्य असंयतसूत्रे पचने सर्वत्र स्थादाहारक इति वक्तव्यं । बहुवचने जीवपदे पृथिव्यादिषु च पदेप्रत्येकमाहारका अनाहारका अपि इत्येष भङ्गः रविकादिषु स्थानेषु प्रत्येकं मंगत्रिक संयतासंयत देशविर तास्ते व तिर्यकूपंचेन्द्रिया मनुष्या वा न शेषाः शेषाणां स्वभावत एव देशविरतिपरिणामाभाषादेव श्रीणि पदानि । तद्यथा । सामान्यतो जीधपदं तिर्यक् पञ्चेन्द्रियपदं मनुष्यपदचैतेषु त्रिष्वपि स्थानेषु एकवचने बहुवचने च आहा रका भवन्ति । भवान्तरगतः केवलिसमुद्घाताद्यवस्थासु देशविरतपरिणाम संतो यतासंयतो । गतं संयतद्वारम् । तश्चितायां से पदे । तद्यथा । जीवपदं सिरुपदश्च । उभयत्रा ऽप्येकवचने बहुवचने चानाहारकत्वमेववक्तव्यं नत्वाहारकत्वम् । सिद्धानामनाहारकत्वात् ॥
सम्प्रति कषायद्वारम् ॥
!
सकसाई अंते जीवे कि आहा० प्रा० सिय आहा० सिय अशाड़ा एवं नाव वैमाणिए पुर्ण जीवेगिदियो पिजंगो को कसाई जीवाईसु एवं चैव नवरं देवे जंगा माणकसाईसु मायाकसा ईसु देवर नंगा अवसेसाणं जीवेगिंदियवज्जो - तियजंगो | सोनसाई ने उनंगा । अपसेसे जीवेदियो तिजंगो कसाई जहा नो सभी नोनी ।
(सफाई ते जीये) इत्यादि ॥ चनविषयं सुगम बदुयय ( जीवेगिदियो तियमंगोलि ) यदि च पंचसु पदेषु प्रत्येक आहारका अपि अनाहारका अपि वक्तव्यं । उभयेषामपि सकपायाणां सदैव तेषु स्थानेषु बहुत्वेन वज्यमानत्वात् । शेषेषु तु स्थानेषु भंगत्रिकं । कोहकसाए एवंचेवत्ति क्रोधकषाय्यपि एवमेव सामान्यतः सकपायवदवसेयः । तमपि जीवपरे पृथिव्यादि पदेषु चाभङ्गकं शेषेषु तु स्थानेषु भंगत्रिकमिति भावः । किं संव व्यविशेषेाने भंगत्रिका (नयर देगा ) देवा दिवा सोभा भवन्ति न कोपादिय दुलाः । ततः क्रोधकपाणि एकादयोऽपि प्रयन्ते इति
भङ्गास्तद्यथा । कचित्सर्व्वे ऽप्याहारका एव क्रोधकपायिण एकस्यापि विग्रद्गत्यापन्नस्यालभ्यमानत्वात् १ कदाचित्सर्वे ऽप्यनाहारका एकस्यापि क्रोधकषायिणस्तत श्राहारकस्याप्राप्यमाणत्वात् क्रोधोदयो हि मानाद्यदयविबिक पविचयते । न मामासदियो से अधकपाणिः ततः कदाचिदाहारकस्य सर्वथाऽप्य नावः ॥ २ ॥ तथा कदाचिदेक आहारक एकोऽनाहारकः ॥ ३ ॥ कहाकि आहारको बदयोऽनाहारकाः ॥ ४ ॥ कदाचिद्रव आहारका एकोऽनाहारकः ॥ ५ ॥ कदाचिह्न
For Private & Personal Use Only
www.jainelibrary.org