________________
(५४) पाहार अभिधानराजेन्डः।
आहार वायवः प्रत्येकमसंख्येयाः । प्रतिसमयं वनस्पतयो ऽनन्ताः तियनंगो इति" पवमित्यादि । एवं यथा सामान्यतः सवेश्यसर्वका अत्यन्ते शति तेऽपि बहवः सिद्धाः कीजियत्रीन्द्रि- सूत्रमुक्तं तथा कृष्ण लेश्याविषयमपि नीसवेश्याविषयमपि यचतुरिंद्रियतिर्यपञ्चेन्षियेषु प्रत्येक नंगत्रिकं । तद्यथा। कापातोश्याविषयमपि सूत्रं च वक्तव्यं । सर्वत्र सामान्यतो आहारका अथवा आहारकाश्चानाहारकश्च । अथवा आहा- जीवपदे एकेन्छियेषु च प्रत्येकमनङ्गक शेषपदेषु भङ्गात्रिकं । रकाश्चानाहरकाश्वतत्र द्वीन्द्रियान् प्रतिभावना यदा द्वीन्द्रिय तेजोलेश्याविषयमपि सूत्रमेकत्वं प्राग्वत् बहुत्वं पृथिव्यप्वनएकोऽपि विग्रहगत्यापन्नो बज्यते तदा पूर्वोत्पन्नाः सर्वे स्पतिषु षम्नङ्गाः तेषु कथं तेजोवेश्यासंनव शत चेदुच्यते। प्याहारका इति प्रश्नमो भंगः । यदा पुनरेको विग्नहगत्यापन्न जवनपतिव्यन्तरज्योतिष्कसौधर्मेशानांदेवानां तेजोमेश्यावतास्तदा पूर्वे सर्वेऽप्याहारका उत्पद्यमानस्त्वेकोऽनाहारक शत। तत्रोत्पादनावात् । उक्तश्चास्या पव नगवत्याः प्रज्ञापनायायदा तूत्पद्यमाना अपि बहवो बन्यन्ते तदा तृतीयः । एवं इचपणी "जेणं तेसु नवणवश बाणमंतरजोसियसोहम्मी श्रोन्द्रियचतुरिन्जियतिर्यक्पञ्चेन्धियेष्वाप भावना कार्या । साणया देवा ॥ नववजन्ति तेणं तेउलेस्सा सम्भ १" इति। मनुष्यव्यतरेषु षानंगाः । ते च नैरयिकेषु च भावनीयास्त- ते पर नगा श्मे सर्वे आहारकाः॥१॥ अथवा सर्वेऽनाहार थाचाह । “वेदियजावपंचिंदियतिरिक्खजोणिएसु । तिय- काः२ अथवा आहारकश्वानाहरकः ३ अथवा आहारकश्चाभंगो मणूसवाणमंतरेसु बभंगा ॥१॥"शति ।नो संझी नो हारकाध ४ अथवा आहारकाचानाहारकश्च ५ अथवाअसंझी च केवली सिरुश्च । ततो नोसंझिनोअसंज्ञित्व- आहारकाचानाहारकाश्च । ६। शेषाणां जीवपदादारज्य चिन्तायां त्रीणि पदानि तद्यथा । जीवपदं मनुष्यपदं सिद्ध- सर्वत्रापि भङ्गत्रिकं । तयाचाह (तेनलेस्साएपुढवी आजव पदञ्च । तत्र जीवपदे सूत्रमाह "नो सन्नी नोअसन्नी नंते! जस्सश्काश्याणं उभंगा सेसाणं जीवाओ तियभंगा जीवे" इत्यादि । स्यात्कदादिदाहारका केवासिनः समुघा- इति) आह किं सर्वेषामविशेषेण जीवपदादारज्य भङ्गत्रिक ताद्यवस्याविरहे आहारकः । स्यात्कदाचिदनाहारकः। समुद्- मुत केषां चिदत आह (जेसि अत्थि तेजोसा इति) घातावस्यायां सिम्त्वावस्यायां वा भावनीयं । सिके प्रणा येषामस्ति तेजोबेश्या तेषामेव नङ्गत्रिकं वक्तव्यं न शेषाणां हारए इति । सिके सिद्धविषये सूत्रे । अणाहारए इति वक्तव्यं । पतेन किमावेदितं नवति । नरयिकविषयं तेजोवायुविषय (पुडुत्तणंति ) पृथक्त्वेन बहुत्वेन चिन्तायामिति प्रक्रमः वित्रिचतुरिन्जियविषयञ्च तेजोवेश्यासूत्रं वक्तव्यमिति तथा (आहारगा वि अणाहारगा वि ति) तत्राहारका आप बहना पद्मश्यासूत्रं वक्तव्यमिति तथा पद्मलेश्या च येषां संनवति केवलिनां समुद्घाताद्यवस्थाहितानां सदैव अन्यमानत्वात् । तद्विषयं तयोः सूत्रं वक्तव्यं तत्र पनवेश्या शुक्रलेश्या च । अनाहारका अपि सिद्धानां सदैव नावात्तेषां चानाहारकत्वा
तिर्यक्पश्चन्छियेषु मनुष्येषु वैमानिकेषु च सत्यते न शेष दिति (मणुस्सेसु तियन्नंगो इति ) मनुष्यविषयं भंगत्रिक
विति । तयोः प्रत्येकं चत्वारि पदानि । तद्यथा । सामान्यतो तद्यया । आहारका एष भंगो यदा न कोऽपि केवनी समुद्घा
जीवपदं तिर्यक्पञ्चेन्धिपदं मनुष्यपदं वैमानिकपञ्च सताद्यवस्थागतो जवति । अयवा । आहारकाइचानाहारकरच।
र्वत्राप्येकवचनचिन्तायां स्यादाहारक शत भंगो बहुवचन एष नंगो एकस्मिन्केवलिनि समुदघाताद्यवस्थागते सति चिन्तायां जङ्गत्रिकं । तद्यथा। सर्वे ऽपि तावावेयुराहारकाः बन्यते अथवा आहारकाइचानाहारकाइच । एषु बहुषु केव
१ अथवा आहारकाश्चानाहारकश्च २ अथवा अाहारकाविषु समुद्घाताद्यवस्थागतेषु सत्सु वेदितव्यः ॥ प्रज्ञा०॥ धानाहारकाश्च ३ । तथाचाह ( पम्हलेसाए सुक्कलेसाए वेश्याद्वारम् ।
जीवाईओ तियभंगोत्ति) अबेश्या जीवास्ते चायोगिकेव सलेसेणं जंते ! जीवे किं आहारए अणाहारए? गो- बिनः सिद्धाश्च ततः स्यात्त्रीणि पदानि । तद्यथा । सामायमा ! सिय आहारएसिय प्रणाहारए एवं जाव वेमाणि न्यतो जीवपदं मनुष्याः सिझाश्च । सर्वत्राप्यकवचनेन बहुए सलेस्सा एं ते!जीवा किं आहारगा अणाहारगा?
चनेन चानाहारगा ति ॥ गोयमा जीवेगिंदियवज्जो तियनंगो । एवं काहस्सानी
सम्प्रति सम्यग्दृष्टि हारम् ॥
सम्मदिट्ठीणं नंत ! जीवा किं आहारगा अणाहारगा? ललेस्सा कानोस्साए वि! जीवेगिंदिय तियनंगो तेनले
गोयमा! सियाहारगा सिय प्रणाहारगा । बेइंदिय स्माए पुढविभाउवणस्सइकाइयाणं नंगा सेसाणं
तेइंदिय चीरदियउनंगा । सिछा अणाहारगा जीवादिओ तियनंगो जेसिं अत्यितेउझेसा पम्हलेसाए
अवसेसाणं तियनंगा । मिच्छदिष्ट्ठीसु जीवेगिदिसुकमाए य जीवादिओ तियनंगो अझेस्सा जीवा माणुस्सा सिघाएगत्तण वि पुहत्तेण विनो आहारगा।।
यवज्जो तिय नंगो । सम्मा मिच्छदिहीणं ते !
जीवे किं आहारए अणाहारए ? गोयमा आहा टीका । सामान्यतः सवेश्यसूत्रमाह । (सोसणं भंते ! जीवे इत्यादि) इदं सामान्यतो जीवसूत्रमिव भावनीयं । अत्रापि
रए नो अणाहारए एवमेगिंदियविनिंदियवजं जाव सिकसूत्रं वक्तव्यं सिमानामवेश्यत्वात् । बहुवचनचिन्तायां वेमाणिए एवं पुडुत्ते वि।। जीवपदे एकेन्धियेषु च पृथिव्यादिषु प्रत्येकमेक एव नंगस्त- सम्यग्दृष्टिश्चेहोपशमिकसम्यकत्वेन सास्वादनसम्यक्त्वेन द्यथा । आहारका अपि अनाहारका अपि उन्नयेषामपि सदा क्वायोपशामिकसम्यक्त्वेन कायिकसम्यक्त्वेन वाप्रतिप्रत्तव्यः बहुत्वेन बज्यमानत्वात् । शेषेषु तु नैरयिकादिषु प्रत्येक नंग सामान्यत उपादानात्तथैव चाग्रेभङ्गचिन्तायामपि करिष्यमाणत्रिक । तद्यथा। सर्वेऽपि तावद्भवेयुराहारकाः १ अथवाऽऽ त्वात् । तत्रोपशमिकसम्यग्दृष्टयादयः सुप्रतीताः वेदकसम्यग्ड हारकाश्चानाहारकश्वश्अथवा आहारकाच अनाहारकाश्च ३ ष्टिः पुनः क्वायिकसम्यक्त्वमुत्पादयन् चरमग्रासमनुनवन्नवसे अमीषाश्च भावना प्राम्वत् । तथाचाह । “जीवगिदियवजो या एकत्वे सर्वेप्वपिजीवादिपदेषु प्रत्येकमेष जंगःस्यादाहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org