________________
(५३७) अभिधानराजेन्द्रः |
आहार
अधुना लोमादाराधिकारं विनावयिषुरिदमाह ॥ नेरइया में अंते! किं लोमाद्वारा पक्खेवाहारा ? गोयमा ! लोमाहारा नो पक्खेवाहारा । एवं एगिंदिया सव्वे देवाय जाणियच्या जाब पेमाणिया बेईदिया जान मस्सा लोमाहारा वि पक्खेवाहारा वि ॥
(श्यामित्यादि) सुगमं नय मेरधिकाणां प्रपादारो न भवतीति वैकियशररािणां तथा स्वभावत्वात् लोमाहारोऽ पिच पसानामवसेयो नानामिति ॥ चमेििदया त्यादि) पर्व नैरधिकोकेन प्रकारेण केन्द्रियाः पृथियतेजोवायुपस्पतयः सर्वे देवासुरकुमारादयो बानिका भणितव्यास्तत्रैकेन्द्रियाणां प्रकेपाहाराजावो मुखाभावात् । असुरकुमारादीनां वैक्रियशरीरितया तथा स्वभावात् द्वित्रिचरिन्द्रियातिपद्रिय मनुष्या होमाहारा पिक व्याः प्रक्पाहारा अपि उजयरूपस्याप्याहारस्य तेषां संभवात् चरममर्थाधिकारमभिधसुराह
मेरश्या पां अंते । किं प्रोपाहारा मणनक्खी गोवमा ! श्रोषाद्वारा शो मणक्खी एवं सच्चे उराक्षियसरीरा वि देवा सव्ये जाव बेमाणिया ओवाहारा वि मणजीवि तत्यणं जे ते मक्खी देवा तेसि णं इच्छामणे समुप्पज्जइ इच्छामोणं मणक्खणं करिए नए तेहिं देवेहिं एवं मसीए समाणे खिप्पामेव जे पोग्गला इछा कंता जाव मणामा तेसिं मणक्खत्ताए परिणमंति से जहा नामए सीता पोग्गला सीतं पप्पी ताणं चिति उमिणा वा पोला उमिणं पप्पहसि चैव प्रति चाणं चिति एवामेन तेहि मणक्स कए समा से इच्छामहे खिप्यामेव प्रति । (मेरश्या णं ते! प्रत्यादि) भोज उत्पतिहर म्यपुनससमूहः । ओज आहारो येषान्ते श्रजभाद्वारा मनसा भक्कयन्तीत्येवं शीला मनोजविणः। तत्र नैरथिका प्रोज आहारा भवन्ति । अपर्याप्तावस्थायामोजस एवाहारस्य संभवात् मनोजणिस्त्वेते न भवन्ति मनोजकणलक्षणो ह्याहारस्सलच्यते । ये तथाविधकियान्मनसा स्वशरीरपुजिनका पुला अन्यवन्यन्ते । यदद्भ्यवहरणानन्तरञ्च दृष्टपूर्वः परमसम्तोष उपजायते नयेतभैरवाणामस्ति । प्रतिकृतक म्र्मोदयवशतस्तथारूपशक्त भावादेवं (सब्वे वरालियशरीरावि) इति । एवं नैरविकांतेन प्रकारेण दारिकशरीरिणो सबै पृथिवी कायिकादयो मनुष्पपर्ण्यचसाना वक्तव्याः । - द्यथा । ( पुढविकाश्या णं नंते ! किं ओयाहारा मणक्खी ? गोमा ! याहारा नो मणनक्खी त्यादि ) देवा इत्यादि देवासवै याज्ञमानिका ओजवाहारा अपि मनोनकिणोऽपि वक्तव्याः । तद्यथा
असुरकुमारा जंते किं श्रयाद्वारा मोजक्खी ? गोयमा ! ओषाद्वारा विमक्खी निजा माशिया पुच्छा गोपमा श्रोपाहारा विमनपरी वि ॥ सम्मति मनोनत्वं देवानां यथा नवति तथोपयति । तत्र तेषु संसारिषु जीवेषु मध्ये णमिति वाक्यालंकारे । येमनोन किणो देवास्तेषां णमिति प्राग्वत् । मनः प्रस्तावादाहार
Jain Education International
महार
विषयं समुत्पद्यते । केनोल्लेखेनेत्यत श्राह इच्छामो अभिलाषामोति पूर्व्ववत् मनोविणमिति मनसा भकूणं मनोभणं कर्तुमिति तत एवं तैर्मनसि कृते व्यवस्थापिते मनोजक पणे सति तथा विधभकमयवशात् प्रिमेव तत्कालमेवेति भावः । ये इष्टाः कान्ताः प्रिया मनोज्ञाः मन आपा पुद्गलास्ते षां व्याख्यानं प्राग्वत् । तेषां देवानां मनोभवतया परिणमन्ति कथमित्यत्रैव दृष्टान्तमाह (से जड़ा नाम) से शब्दोऽथशब्दार्थः सचात्र वाक्योपन्यासे यथा नामेति विवक्तिताः शीताः पुद्गलाः शीतं शीतयोनिकं प्राणिनं प्राप्य ते शीतत्वमेवातिव ज्यातिशयेन गत्वा तिष्ठन्ति किमुक्तं भवति । विशेषतश्शीतीय शीतयनिकस्य प्राणिनः सुखित्यायोपकल्पन्त इति । उष्ण वा पुजला उष्णम् उष्णयोनिकं प्राप्य कृष्णमेव उष्णत्वमेवातिव्रज्यातिशयेनगत्वा तिष्ठन्ति विशेषतस्स्वरूपलान सम्पत्त्या तस्य सुखित्वायोपतिष्ठन्त इति भावः । एवमेव श्रनेनैव प्रका रेण तैर्देवैः प्रागुरीया मनोज कृते सति स तेषां देवानामिच्छा मन आहाराविषयेच्छा प्रधानमनः क्किप्रमेवापैति तृप्तिन्नावान्निवर्तत इति भावः । इयमत्र भावना यथा शीत पुरुताः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते उष्ण पुछा वा उष्णयोनिकस्य तथा देवैरपि मनसाऽज्ययन्दिय माणाः पुत्रास्तेषां तुम परमसंतोषाय श्रीपकल्पन्ते तत आहारो विषयाभिलाषनिवृत्तिर्भवतीति । अत्र च श्रोज आहा रादिविनागप्रतिपादिका श्मास्सुत्रकृताङ्गनिर्यु क्तिगाथाः ।
सरीरेणोसयाहारो तपादिफासे लोम आहारो । प्रक्खेवाहारो पुण कावलियो होइ नायकको ॥ १ ॥
याहारा जीवा सव्वे पज्जन्त्ता मुणेयव्वा । पज्जतगा य लोमे पक्खेने होते जायन्ना ॥ २ ॥ गिदियदेवाणं रयाणं च णत्थि परयो । साणं जीवाणं संसारत्थाणपक्खेवा || ३ | लोमाहार एगिंदिया रश्यसुरगणा चैव । सेसा आहारो झोमे पक्रखेव चैत्र ॥ ४ ॥
याहारण व सब्बे सुरगणा होति । सेसा हवंति जीवा लोमे पक्वेवो चेव || २ || अथक आहार आनोगनिवर्तितःको वाऽनाभोग निर्वर्तितः शत चेमुच्यते । देवानामाभोगनिर्तित योजदारास चाप तावस्थायां कोम आहारोऽपि अनाभोगनिसिप सावस्थायां श्रनोग निर्वर्तितो मनोभऋणलक्षणः स व पर्यातावस्थायां आजोगनिर्वर्तितो मनोज कृणलक्षण निर्वर्तित आहा
पर्याप्तावस्थायां होमाहारः पर्याशावस्यायां नैर होमाहारो नैषिकाणां बोमाहार बोगनिवर्तितीन्द्रि यादीनां मनुष्यपय्र्यवसानानां यः प्रपाहाररस आजोगनि विर्तित एवेति ॥
नैरविकादिषु आहारपुद्गलानां चयोपचयादिजीवशब्दे । आहारपदस्य द्वितीये संदेशेऽयाधिकाराः। आहारजवियस लेस्सादिट्टी व संजयकसाए । नाजोगुवयोगे बेदेयसरिपनचि ।। १ ।।
प्रथमं सामान्यत आहाराधिकारो, द्वितीयो नव्याधिकारो अव्यविशेषितदाराधिकारः । एवं तृतीयः संज्ञाधिकार, धतुर्थी श्याधिकारः, पंचमष्टाधिकारः, षष्ठः संयताधिकारः, सप्तमः
For Private & Personal Use Only
www.jainelibrary.org