________________
आहार अभिधानराजेन्द्रः।
पाहार कषायाधिकारो, ऽष्टमो ज्ञानाधिकारो, नवमो योगाधिकारी, प्रतिसमयमनंतानां विग्रहगत्योत्पाद्यमानानां सत्यमानतया दशम उपयोगाधिकार, एकादशो वेदाधिकारो,द्वादशः शरी- अनाहारकपदे ऽपि सदैव तेषु बहुवचनस्यसम्नवात्। तथाराधिकार, स्त्रयोदशः पाप्यधिकारः । इह जव्यादिग्रहणेन चाह(एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा इति) तत्प्रतिपक्कजूता अभव्यादयोऽपि सचिता अष्टव्याः । तथैवाने ॥ एवं नैरयिकोक्तनङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्ताव वदयमाणत्वात् ॥
द्वक्तव्या यावद्वैमानिकाः । नवरमेकेन्छियाः पृथिव्यप्तजोवा तत्र प्रथम सामान्यत आहाराधिकारं विनावयिषुरिदमाह । युवनस्पतिरूपाः प्रत्येकं यथा उन्नयत्रापि बहुवचनेन जीवा
जीवे णं जने ! किं आहारए अणाहारए ? गोयमा ! उक्तास्तथा वक्तव्याः॥ सिकेष्वेक एव जंगो ऽनाहारका इति सिय आहारए सिय अणाहारए । एवं नेरइए जाव
सकसशरीरप्रहाणितस्तेषामाहारासंभवात् । बहुनाञ्च सदा
भावादिति। गतं प्रथमघारम् । असुरकुमारे जाव वेमाणिए । सिकेणं जंते! किं पाहा
द्वितीयं भव्यद्वारमन्निधित्सुराह । रए अणाहारए? गोयमा ! णोआहारए अणाहारए। जवासधिएणं जंते ! जीवे किं आहारए अणाहारए ? जीवेणं जन्ते ! श्त्यादि प्रश्नसूत्र सुगम जनवानाह । गोयमे त्यादि गौतम ! स्यात्कदाचिदाहारकः कदाचिदनाहारक:
गोयमा ! सिय आहारए सिय अणाहारए एवं जाव कथमिति चेदुच्यते । विग्रहगतौ केवलसमुद्घाते शैलेश्य
बेमाणिए। वस्थायां सिरुत्वे चानाहारकः शेषास्ववस्थास्वाहारक उक्तं
जवसिकिएणं भंते ! इत्यादि । भवैः संख्यातैरनन्तै सिच । “ विम्गहगश्मावना, केवक्षिणी समोहया अजोगी य ।
किर्यस्यासी प्रवसिरिको जव्यस्स कदाचिदनाहारकः । सिका यप्रणाहारा, सेसा आहारगा जीवा"॥१॥ तदेवं सामा विग्रहगत्याद्यवस्थायां नवति अन्ये च पूर्वोत्पन्नतया आहारका न्यतो जीवञ्चिन्तां कृत्वदानी नैरयिकादिचतुर्विंशतिदएमक अनवन् । तदा एष जङ्गो सत्यते । तृतीयभङ्गमाह-भहवा क्रमेणाहारानाहारकचिन्तां करोति (सिद्धणं जन्ते ! किं आ
पाहारगा य अमाहारगा याअत उभयत्रापि बहुवचनं एषच हारेत्यादि ) सुगम तदेव सामान्यतो जीवपदे नैरयिकादिषु
अंगो यदा बहवो विग्रहगत्योत्पद्यन्ते तदा अष्टव्यः । शेषनंचैकवचनेन आहारकानाहारकत्वचिन्ता कृता ।
गकास्तु न संभवन्ति आहारकपदस्य नैरयिकाणां सर्वदैव सम्प्रति बहुवचनेन तां चिकीर्षुराह ॥
बहुवचनविषयतया बज्यमानत्वात् । पवमसुरकुमारादिष
स्तनितकुमारपर्यवसानेषु द्वीमियादिषु च वैमानिकपर्यन्तेषु जीवाणं जते ! किं आहारया अणाहारया ? गोयमा!
प्रत्यकं भङ्गत्रिकं नावनीयम् । उपपातविरहनावात् । प्रथम आहारया वि अणाहारया वि । नेरइयाणं पुच्चा ?
भङ्गस्य एकादिसंख्यतयोत्पत्तेः । शेषस्य च भगवयस्य सर्वगोयमा ! सम्बे वि ताव होज्जा । आहारगा।१। त्रापि बन्यमानत्वात् । एकेन्डियेषु पुनः पृथिव्यप्तेजोवायुअहवा आहारगा य अणाहारगे य ।। अहवा वनस्पतिरूपेषु प्रत्येकमेकशेष एवैको जंगः । आहारका अपि आहारगा य अणाहारगा य । ३। एवं जाव वेमाणिया
अनाहारका अपि पृथिव्यप्तेजोवायुष प्रत्येक जायमाना अ
नाहारकाः शेषकानं त्वाहारका एवं चतुर्विशति दएमकेऽपि । नवरं । एगिदिया जहा जीवा । सिकाणं पुच्छा।
प्रत्येकं वाच्यं । तथाचाह-एवं जाव वेमाणिए । अत्र च सिगोयमा ! नो आहारगा अणाहारगा ॥
किविषयं सूत्र न वक्तव्य मोकपदप्राप्ततया तस्य जयसिद्धिप्रश्नसूत्रं सुगमं । नगवानाह । गौतम! आहारका अपि अना कत्वायोगात् ॥ हारका अपि सदैव बहुवचनविशिष्टा उन्नये ऽपि बज्यन्तेश्त अत्रैव बहुवचनेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह ॥ भावः । तयाहि । विग्रहगतिव्यतिरकेण शेषकासं सर्वेऽपि जवासिफिया एं जते! जीवा किं आहारगा अणाहार संसारिणो जीवा आहारका विग्रहगतिस्तु कचित्कदाचित्क स्यचित्तु भवतीति सर्वकालमपि सन्यमाना सम्प्रति निय
गा। जीवेगिंदियवज्जो तियनंगो अनवसिछिए वि । तानामेव बज्यते तत आहारकेषु बहुवचनं अनाहारका अ
एवं चेव नो जवसिधिए नो अनवसिकिएणं जते ! पि सिद्धास्सदैव बज्यन्ते ते चाभव्यज्यो ऽनन्तगुणाः । अन्य जीवे किं आहारए अणाहारए ? गोयमा !नो आहा श्व सर्वकालमेकैकस्य निगोदस्य प्रतिसमयसंण्ययनागो
रए अणाहारए एवं सिके वि । नो जवासिफिया नो विग्रहगत्यापन्नो बज्यते ततोऽनाहारकेष्वपि बहुवचनं नैरयिकसूत्रे सर्वे ऽपि तावङ्गवेयुराहारकाः । किमुक्तं भवति ।
अजवसिरियाणं नंत जीवा किं पाहारगा अणाहा कदाचिन्नैरयिकाः सर्वे ऽप्याहारका एव जवन्ति न त्वेको
रगा ? गोयमा ! नो आहारगा अपाहारगा एवं ऽप्यनाहारकः कथमिति चमुच्यते । उपपातविरहात्तथाहि। सिछा वि॥ नरयिकाणामुपपातविरहो हादश मुहूर्ता एतावति चान्त (भवसिफिएणं ते! इत्यादि )अत्राप्याहारद्वार श्व जीव रे पूर्वोत्पन्नविग्रहगत्यापन्ना अपि श्राहारका जाता अन्य- पदे एकेन्द्रियेषु च प्रत्येकमुनयत्र च बहुवचनेनैक एव भंगो स्त्वनुत्पद्यमानत्वात् । अथवा आहारका अनाहारकपदे यथा आहारका अपि अनाहारका अपि शेषेषु नैरयिकादिषु बहुवचनमनाहारकपदे एकवचनमिति जावः । कथमेष स्थानेषुजंगत्रिकं कदाचित्केवला आहारका न त्वेकोऽप्यनाहाभङ्गो घटामियाति चेषुच्यते इह नरकेषु जन्तुः कदा रकः। अथवा कदाहारका एकोऽनाहारकः । अथवा । आहार चिदेक उत्पद्यते कदाचिद् द्वौ कदाचित्त्रयश्चत्वारो याव- का अपि अथवा ऽनाहारका अपि । सन्जयत्रापि बहुवचनं । संख्याता असंख्याता वा । तत्र यदा एक उत्पद्यते सो तथाचाह । “जीचे गिदियवज्जो तियानगो" ति । यथाच ऽपि विग्रहगत्यापनः प्रतिसमयमसंख्यातानां वनस्पतिषु । भवसिछिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org