________________
पाहार निधानराजन्छः ।
आहार मायिमिथ्यारघुपपन्नकास्ते चोपरितनोपरितनप्रैवेयकपर्यव पासन्ति अनुत्तरघे वा" इति वचनात् । ततस्ते मनोभश्याहासाना विझेयाः । तेषां यथायोगमवश्यं मिथ्यादृष्टित्वस्य मायि रयोग्यानपि पुसलान् जानन्ति प्राह चमूलटीकाकारः।ते जानत्वस्य च भावात् । तधिपरीता प्रमायिसम्यग्दृष्ट पपन्नकास्ते न्ति आहारयांतच विवाञ्चत्वावधेरिन्द्रियविषयस्य चातिषि चानुत्तरविमानवासिनस्तषामवश्य सम्यन्तष्टित्वं पूर्वानंतर
वाद्धत्वात्पश्यन्त्यपि इति । अत्रेन्ज्यिविषयस्येति इन्द्रियपाटव
स्येतिभाषः । अपसंहारवाक्यं प्रतीतार्थ । भवे नितरां प्रतनुक्रोधमानमायासोनत्वस्योपशान्तकषायस्थ
सम्प्रत्येकेन्धियशरीरादीनामधिकारमभिधित्सुराह॥ स्य च भावात् । आह च मूसटीकाकारः (वेमाणिया मामि च्छदिट्ठी अवधनगा जाव वरिमगवेज्जा अमायिसम्मदिट्टी
नेरइयाणं ते ! किं एगिदियसरीराई आहारंति जाव सपवनगा) अनुत्तरा एव गृह्यन्ते इति । एवं जहेत्यादि । एव पंचिदियसरी राई आहारंति ? गोयमा ! पुव्वनावपन्नवमुक्तेन प्रकारेण प्राक् यथा शन्द्रयसत्के प्रथमोहेशके प्रणितं णं पमुच्च एगिदियसरीराईपि आहारांत जाच पंचिंदियतथा नणितव्यं । तच तापत् यावत्सर्वान्तिमं । से पणमित्या- सरीराई पि आहारंति । पप्पन्ननावपन्नवर्ण पच्च निदिना निगमनवाक्यं तचैव
यमा पंचिंदियसरीराइं पिएवं जाव थणियकुमारा | पुढवितत्य णं जेते माथिमिच्चदिष्टिउववनगा तेणं नयाणंति
काश्याणं पुच्छ, गोयमा ! पुव्वजावपन्नवणं पमुच एवं न पासंति आहारंति तत्थ णं जे ते अमायिसम्मादष्टि चेव पप्पनजावपत्रवणं पच्च नियमा एगिदियसरीराई नववनगा तेणं विहा पएणता । तं अणंतरोववनगा आहारंति । बेइंदिया पुब्बनावपन्नवर्ण पमुच्च एवं चैव परंपरोववनगा य । तत्य णं जे ते अतरोववनगा ते न परप्पन्ननावपन्नवणं पच्च नियया बेइंदियसरीराई याणंति न पासंति आहारंति । तत्थ णं जे ते परंपरो- आहारांते । एवं जाव चारिदिया जाव पुध्वजावपन्नववनगा ते विहा परमत्ता । तं० पज्जत्तगा य अपज्ज
वर्ण पमुञ्च एवं पप्पनजावपन्नवणं पमुञ्चनियमा जस्स जइ तगाय तत्थ णं जे ते अपज्जत्तगा तेन याणंतिन इंदिया तस्त इंदियसरीराइं ते पाहारांत। सेसं जहा नेपासंति आहारंति । जे ते पज्जत्तगा ते दुविहा पत्ता।
रइया जाव वेमाणिया ॥ तं. नवनत्ता य अणुवउत्ताय । तत्थ णं जेते अणुवनत्ता
टी.॥नेरश्याणं भंते!श्त्यादिप्रश्नसूत्रं सुगम निर्वचनसूत्रमाह ।
गोयमेत्यादि । पूर्वोऽतीतो नावस्तस्य प्रज्ञापना प्ररूपणा ताम्प्रते न याणंति न पासंति आहारंति । तत्थ णं जे ते नव
तीत्य एकेन्धियशरीराण्यापि यावत्करणात् द्वित्रिचतुरिन्द्रियनत्ता ते जाणति पासंति आहारांत से तेणद्वेणं गोयमा! शरीरपरिप्रहः पिंचेन्द्रियशरीराण्यप्याहारयन्ति । श्यमत्र नाएवं वुच्चइ । अत्थेगश्या न जाणंति न पासंति आहा- बना। यदा तेषामाहार्यमाणानां पुत्रानामतीतो नावः परिजा रति । प्रत्येगइया जाणति पासंति आहारंति इति ।
व्यते तदा ते किंचित्कदाचित् एकेन्द्रियशरीरतया परिणता
पासीरन् । कदाचित् पीनियशरीरतया परिणता आसीरन् । अस्यायमर्थः । सूत्रे ये ते माथिमिथ्यादृष्धुपपन्नका उपरि- कदाचित् श्रीन्छियशरीरतया कदाचिश्चतुरिन्थ्यिशरीरतया तनोपरितनोपरिौवेयकपर्यवसाना इत्यर्थः । ते मनोनदया
कदाचित्पश्चेन्ज्यिशरीरतया ततो यदि पूर्वजाव श्वानीमहारयोग्यान्पुनलान् न जानति अवधिकानेन तदेवावधेस्तेषा
भ्यारोप्य विवढ्यते तदा नैरथिका एकेन्द्रियशरीराण्यपि मविषयत्वात् । न पश्यन्ति चकुषा तथाविधपाटवाभावात् ।
यावत्पञ्चेन्द्रियशरीराण्यप्याहारयन्तीति नवति । पप्पनना येऽष्यमाथिसम्यग्सष्टघुपपनका अनुत्तरविमानवासिन इत्य
वपन्नवर्ण पञ्चेत्यादि । प्रत्युत्पन्नो वार्तमामिकः स चासी नार्थः । ते बिधा अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च । प्रथम- वश्च प्रत्युत्पन्नावस्तस्य प्रज्ञापना तां प्रतीत्य नियमादवसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यर्थः । अत्र ये ते अनन्त
इयतया पंचधियशरीराण्याहारयन्ति । कथमिति चेपुच्यते रोपपन्नकास्ते न जानन्ति न पश्यन्ति प्रथमसमयोत्पन्नतया- । श्ह प्रत्युत्पन्ननावप्रकापनां करोति नय ऋजुसूत्रो न शेषा ऽवधिज्ञानोपयोगस्य चक्षुरिन्षियस्यानावात् । किन्त्वेवमे- नैगमादयः। ऋजुसूत्रश्च क्रियमाणं कृतमज्यवाहियमाणमन्यबाहारयति । तत्र ये ते परम्परोपपन्नकास्ते विविधास्तद्यथा वहतं परिणम्यमाणं परिणतमन्युपगच्छति । अध्ययव्हियमापर्याप्ता अपर्याप्ताश्च ।तत्र येते अपर्याप्तकास्ते न जानन्ति णाश्च पुजलास्ते उच्यन्ते ये स्वशरीरतया परिणम्यमाना वर्तन च पश्यन्ति पर्याप्तानामसंपूर्णत्वेनावध्याधुपयोगानावात् । न्ते । अज्यवन्हियमाणं चाज्यवहृतं परिणम्यमानश्च परिणतये ऽपि पर्याप्तास्ते ऽपि विविधास्तद्यथा उपयुक्ता अनु- मिति तन्मतेन शरीरमेवाज्यवन्हियते । स्वशरीरञ्च तेषां पंपयुक्ताश्च । तत्र ये ते उपयुक्तास्ते जानन्ति अवधावनं चेन्द्रियशरीरास्तेषामत उक्तं नियमात्पञ्चेन्द्रियशरीराण्याहारशतो यथाशक्तिनियमेन ज्ञानस्य स्वविषपरिच्छेदाय प्रवृत्ति- यन्तीति । एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवसंभवात् । पश्यन्ति चक्षुषा शन्जियपाटवस्य तेषामतिविशि- नपतयो वक्तव्याः । पृथिवीकायिकसूत्रे प्रत्युत्पननाषप्ररूपणाछत्वात् । ये त्वनुपयुक्तास्तेन जानन्तिनच पश्यन्ति अनुपयुक्त- चिन्तायां नियमादेकेन्द्रियशरीराण्याहारयन्तीति वक्तव्य । वादेव ।उपयुक्ता अपिकथं मनोभदयाहारयोग्यान्पुनसान जान तेषामेकेन्द्रियतया तच्चरीराणामेकेन्द्रियशरीरत्वात् । एवं न्ति इति चेमुच्यते । हावश्यकप्रथमपीछिकायामवधिज्ञाना. बीजियसूत्रे नियमादीन्द्रियशरीराएयाहारयन्तीति वक्तव्य। धिकारेऽनिहित संखेजकम्मदब्वे ओपधोऊणय पबियं"।. श्रीन्जियसूत्रे नियमात्रीन्जियशरीराणि चतुरिन्छियसूत्रे नियस्यायमर्थः । कार्मणशरीरद्रव्याणि पश्यन केत्रतो लोकस्य सं- माश्चतुरिन्जियशरीराणीति । तिर्यपत्रकिया मनुष्या व्यंतख्येयान् नागान्पश्यन्ति।कालतः स्तोकाः पल्योपमं वावत् अ- रज्योतिष्कवैमानिकाच नैरयिकवकन्याः तथाचाह (पुरनुत्तरास्तु सम्पूर्णा लोकनामीम्पश्यन्ति। “सम्जिन्नरोगनाश्रीनिं वीकायाण पुच्ा ) इत्यादि । प्रका०प०२०॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International