________________
(५३५) प्राहार अभिधानराजन्यः ।
पाहार विउवणयत्ति । न चैव तेषां विकुर्वणा घाच्या वैक्रिय बन्धर- तव्यः । एवं शेषाणामपि जीवानामाभोगनिवर्तितोऽनाजोग संजवात् । एवमित्यादि । एवं पृथिवीकायवदप्कायादयो निर्वर्तितश्चाहारो भावनीयः । नवरमेकेन्द्रियाणामतिस्तोका वातकायवर्जास्तावदध्येतव्या यावश्चतुरिन्छियाः सर्वेषामपि
पटुमनोद्रव्याधिसंपन्नत्वात् । पदतर आभोगो नोपजायते ।
इति तेषां सर्वदानाभोगनिवर्तित एवाहारो न पुनः कदाचिद्चैक्रियझब्धेरसनवन सूत्रस्य समानत्वात् धातकायान् प्रति वि
प्याजोगनिवर्तितः । अधुनाहाय॑माणपुजनविषये ज्ञानदर्शने शेषमनिधित्सुः समानगमत्वात्पञ्चेन्द्रियतिर्यङ्मनुष्याणामपि
चिन्तयति । नेरश्याणं इत्यादि । नैरयिका णमिति वाक्यानवातकायैः सहानिर्देशमाह । नवरमित्यादि । जहा नेरझ्या
ङ्कारे । नदन्त ! यान्पुमतानाहारतया गृएहन्ति । इति । यथा नैरयिकास्तथा वक्तव्याः । किमुक्तं भवति । नैर- भगवानाह गौतम ! जानन्यवधिज्ञानेन लोमाहारतया यिकवद्विकुणाप्यतषां वक्तव्या वैक्रियलब्धिसंन्नवात् । साच तेषामतिसूक्ष्मत्वेन नारकावधेरविषयत्वात् ॥ न च प्रविचारणायाः पश्चादिति । वाणमंतरजोसियवेमाणिया
पश्यति चक्षुरिन्द्रियविषयाभावात् । द्वीन्ड्रिया न जानन्ति ।
मिथ्याझानतया तेषां सम्यकपरिझानाभावात् । द्वीन्द्रियाणां जहा असुरकुमारा शति । असुरकुमाराणामिव व्यन्तरादीना.
हि मत्यज्ञानं तदापि चास्पष्टमनःप्रपाहारमपिन ते स्वयं माप पूर्व विकुर्वणा पश्चात्परिचारणा वक्तव्येति भावः । सुर
गृह्यमाणमपि सम्यक् जानन्ति न च पश्यन्ति चक्षुरिन्द्रियागणानां सर्वेषामपि तथा स्वानाव्यात् । उक्तञ्च मूखटीकायां
नावात् । एवं त्रीन्जिया अपि झानदर्शनविकला जावनीयाः । "पुग्वं विनवणा खलु पच्या परिचारणा सुरगणाण । सेसाणं चतुरिन्न्यिाः । अत्येगश्यत्ति । सन्त्येकके स्वयं गृह्यमाणमपुव्वं परियारणाश्रोपच्छा विनव्वण्या,, शति । प्रहा. ३४ पद ।
प्याहारप्रकेपकत्त्वरूपमपि न जानति । मिथ्याझानित्वात् ।
तेषामपि हि द्वीम्ब्यिाणामिव मत्यज्ञानं तदपि चाविस्पष्टमिति सम्प्रत्याहारविषयमाभोग चिचिन्तयिषुरिदमाह ।
चक्षुषा पुनः पश्यति चक्षुरिन्द्रियसद्भावात् । तथाहि । पश्य णरइया णं नंते ! आहारे किं आलोगनिव्वत्तिए अ- | न्ति मक्किकादयों गुमादिकमिति एवम हारयन्ति तथा संत्य णाजोगनिव्वत्तिए ? गोयमा! आनोगनिव्यत्तिए वि
कके चतुरिन्द्रिया ये न जानन्ति मिथ्यात्वान्न च पश्यन्ति अन्ध
कारादिना चक्कुर्दर्शनस्य व्याहतत्वात् अनानोगसंजवाहा । अणाजोगनिब्बत्तिए वि । एवं असुरकुमाराणं जाव
तिर्यपञ्चेन्नियतिरश्चां चतुभंगी प्रक्पाहारं झोमाहारश्चाधि वेमाणियाणं नवरं एगिदिया ण नो आजोगनिव्वत्तिए कृत्य नाचनीया। तत्र प्रक्पाहारमधिकृत्यैवं नावना । सन्स्येअनाजोगनिव्वत्तिए । णेरड्या एंजते ! जे पोग्गले आ
कके तिर्यपंचेन्द्रिया ये प्रक्वेपमाहारं जानन्ति सम्यकानि
तया तेषां ययावस्थितपरिज्ञानात् । पश्यन्ति चक्षुरिन्छियनाहारत्ताए गएहंति ते किं जाणंति पासंति आहारंति उ
वात् । एवमाहारयन्ति । सन्त्येकके ये जानन्ति पूर्ववन्न च दाह न जाणंति न पासंति आहारति गोयमान
पश्यन्ति दर्शनस्यान्धकारादिना अनाजोगेन वा व्याहत जाणंति न पासंति आहारंति । एवं जाव तेइंदिया । त्वात् । तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानतया सम्यक चनरिंदियाणं पुच्छा, गोयमा! अत्येगइया न जाणंति |
परिझानाजावात् । पश्यन्ति पुनश्चक्षुरिन्द्रिययोगात्। तथा
सन्त्येकके ये न जानन्ति । मिथ्याझानित्वान्न च पश्यति पूर्वपासंति आहारंति, अत्यंगतिया न जाणंति न पासंति
वत् । एवमाहारयान्त लोमाहारापेक्वया त्वेवं नावना सन्ये आहारंति । पचिंदियातरिक्खजोणियाणं पुच्चा । गोयमा! कके तिर्यक् पंचेन्डिया ये लोमाहारमाप जानान्ति विशिष्टा अत्यंगतिया जाणंति पासंति आहारंति अत्थेगतिया वधिज्ञानपरिकलितत्वात् । पश्यन्ति । तथाविधक्कयोपशमजाणंति न पासंति आहारंति अत्येगतिया न जाणंति भावत इन्जियपाटवस्यातिविशुरुत्वात् । एवमाहारयन्ति ।
यथा सन्त्येकके ये जानन्ति पूर्ववत् । न च पश्यन्ति तथा पासंति आहारंति, अत्यंगतिया न जाणंति न पासंति
विधस्येम्ब्रियपाटवस्याज्जावात् । तथा सन्त्येकके न जानन्ति आहारंति । एवं मणुस्सावि । बाणमंतरजोइसिया
पश्यन्ति तथारूपपाटवानावादिति एवं मनुष्याणामपि लोमाजहा परइया । वेमाणियाणं पुच्चा । गोयामा ! अत्ये हारप्रकेपाहारी प्रतीत्य चतुर्नगीनावनीया। बाणमंतरजोगतिया जाणंति पासंति आहारंति अत्यंगतिया न इसिया जहा नेरश्या । नैरथिकावधिरिव व्यन्तरज्योति
कावधिरपि मनोभाकीत्वेऽप्याहारपुद्गलानामाविषयत्वात् । जाणंति न पासंति आहारंति । से केण्डेणं नंते ! एवं
वेमाणियाणं पुर्वति । वैमानिकानाम्पृथक् सूत्रं वक्तव्यं । बचइ-वेमाणिया अत्यंगतिया जाणंति पासंति आहा- वेमाणियाणं भंते ! जे पोग्गने आहारत्ताए गिएहति ते कि गति । अत्यगतिया न जाणंति न पासंति आहारंति ? जाणंति पासति नदाह न जाणंति न पासात आहरति शत । गायमा ! बमाणिया विहा पातमत्ता, तंजहा माई
भगवानाह गोयमत्यादि । माया पूर्वभवकृता विद्यते येषान्ते
मायिनो मायया हि यथा तथा वादररूपकृतया कबुषकर्म मिच्छदिट्ठी नववनगा य अमाई सम्मादट्ठी उववन्नगा
प्रादुर्भावः। कबुषे च कर्मण्युदयमागते भवप्रत्युदयादप्युपय। एवं जहा इंदियउद्देसे पढमे जाणए तहा जाणि
जायमानो ऽवधिर्नानिसमीचीनी भवति । एते च यव्वं जाव से तोगटेणं गो. एवं वृन्चइ ।।
सम्यग्दशा बेदितव्याः तथामिथ्याविपर्यस्ता दृष्टिर्जि
नप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषान्ते मिथ्यादृष्टयः । मायटी० आभोगनिवतितो यदा मनःप्रणिधानपूर्वमाहारं गू.
नध मिथ्यादृष्टयश्च मायिमिथ्यादष्टयस्ते च ते नपपन्नाश्च एहाति शषकासमनानोगनिवर्तितः स च यामाहारोऽवसा- मायिमियादृष्टचपपन्नास्त एवं स्वार्थिककप्रत्ययविधानात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org