________________
(५३४) माहार अभिधानराजेन्द्रः।
आहार मजिकममज्मिाणं पुच्चा,गोयमा! जहन्नं उच्चीसाए नको- न्यूनानीत्यर्थः । एतनिषेधादीचिडव्याणि । अयमत्र नावोसेणं सत्तावीसाए । मन्किम उवरिमाणं पुच्चा । गोयमा !
थावता ब्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशो नो जहानेणं सत्तावीसाए । नक्कोसेणं अघावीसाए। नवरिमहे
वीचिद्रव्याण्युच्यते । परिपूर्णस्त्ववीचिडव्याणीति टीका
कारः । चर्णिकारस्वाहारद्रव्यवर्गणा अधिकृत्येदं व्याख्यातमिाणं पुच्छा । गोयमा ! जहएणं अट्ठावीसाए उक्कोसेणं
वान् तत्र च याः सर्वोत्कृष्टा आहारद्रव्यवर्गणास्ता अवीचिएगूणतीसाए। जवरिममन्किरमाणं पुच्छा, गोयमा ! जहाणं द्रव्याणि । यास्तु ताज्य एकादिना प्रदेशेन हीनास्ता वीचि पगुणतीसाए नकोसेणंतीसाएज्वरिमश्गेविज्जगाणंपुच्ग व्याणीति (पगपपसूणाई पि दव्वाति) एकप्रदेशोनान्यपि गोयमा! जहन्नणं तीसाए उक्कोसेणं एकतीसाए वाससह
अपि शब्दादनेकप्रदेशोनान्यपीति ॥ न. १४ श. ६ उ.॥ स्साणं । विजयवेजयंतजयंतअपराजियाणं पुच्छा । गोयमा!
अनन्तरा हाराः परम्पराहाराः ।
णरक्ष्याणं ते! अणंतराहारा तत्तो निव्वत्तणया तसो जहनेणं एकतीसाए उक्कोसेणं तेत्तीसाए वाससहस्साणं ।
परियाणया तत्तो परिणामणया तत्तो परियारणया सव्वसिचदेवाणं पुच्चा, । गोयमा ! अजहन्नमाणको
तत्तो पच्चा विनवणया? हंता गोयमा ! परइया अणंतसेणं तेत्तीसाए वाससहस्साणं आहार समुप्पज्जा ॥ टी०। पपसिणं जंते ! श्त्यादि । श्ह एकैकस्मिन् भागे स्प
राहारा तत्तो निव्वत्तणया तत्तो परियाणया तत्तो योग्येऽनन्ततमोजाग आस्वादयोग्यो नवात । तस्याप्यनन्त
परिणामणया तो परियारणया तो पच्ग विउव्वणया तमोभाग आघ्रायमाणयोग्यः । ततो यथोक्तमल्पबहुत्वं नवति असुरकुमाराणं ते ! अणंतराहारा तो निव्वत्तणया शेषं सर्व सुगमं । पंचेन्जियसूत्रे-जहन्नेणं अंतो मुहुत्तस्सेति । तो परियाणता तओ परिणामणता तओ विनव्वषष्ठयाः सप्तम्यर्थत्वादन्तर्मुहुः गते सति भूय आहारार्थः
णया तो पच्छा परियारणया? हंता गोयमा! असुरसमुत्पद्यते सत्कर्षतः षष्ठन्नक्ते ऽतिक्रान्ते पतञ्च देवकुरुत्तरकुरुत्तिर्यक्रपंचेडियापेक्कया द्रष्टव्यं । मनुष्यसूत्रे नक्कोसेणं अष्ठ
कुमारा अणंतराहारा तो निव्वत्तणया जाव तो मनत्तस्सत्ति । उत्कर्षतोऽष्टमभक्ते ऽतिक्रान्ते । एतश्च तास्वेव पच्छा परियारणया । एवं जाव थणियकुमारा । पुढविदेवकुरूत्तरकुरुषु द्रष्टव्यं ब्यंतरसूत्रे नागकुमारसूत्रवत् । ज्योति काश्याणं जंते ! अणंतराहारा तओ निव्वत्तणया तो कसूत्रमपि तथैव यस्तु विशेषस्तमुपदर्शयति । नवरं (जह
परियाइणता तो परिणामणता तओ परियारणता तओ शेण वि दिवसपुडुत्तस्स नक्कोसेण वि दिवसपुत्तस्सत्ति ) ज्योतिषका हि जघन्यतोऽपि पल्योपमाष्टमभागप्रमाणायुष
विनवण्या ?हंता गोयमा! ते चेव जाव परियारणता नो स्ततस्तेषां जघन्यपदेण्युत्कृष्टपदेपि दिवसपृथक्त्वेऽतिक्रांते चेवणं विनवणता एवं जाव चनसिंदिया नवरं वाउकातूय आहारार्थः समुत्पद्यते । पल्योपमासंख्ययभागायुषां च इया पंचिंदियतिरिक्खजोणिया माणुस्सा जहा परइया स्वरूपतएव दिवसपृथक्त्वातिक्रमे तूय आहारार्थस्समुत्पद्यते। धैमानिकसूत्रे-नवरं (आनोगनिवत्तिए जहन्नण दिवसपुहु
वाणमंतरजोसियवमाणिया जहा असुरकुमारा। तस्स इति) पतत्पल्योपमाद्यायुषामवसेयं । सक्कोसणं तेत्ती
टी। नैरयिका णमिति वाक्यालङ्कारे । भदन्त ! परमकसाप वाससहस्साणं ति । एतदनुत्तरसुराणामवसेयं । वह
ल्याणयोगिन् ! परमसुखयोगिन् ! वा अनन्तरमुपपातकोत्रयस्या यावन्ति सागरोपमाण स्थितिस्तस्यास्तावत्सु वर्ष
प्राप्तिसमयमेव आहारयन्तीत्यनन्तराहाराः । तता निव्वत्तसश्च स्थितिपरिमाणं परिभाव्य वैमानिकसूत्र सकलमपि
णया ति । ततोऽनन्तराहारग्रहणादारज्य क्रमेण शरीरस्थति स्वयं विज्ञेयमिति ॥ प्रज्ञा. पद.॥२७ ।।
निवर्तिता निष्यत्तिवति । तओ परियाणया इति । ततइश संयतशब्दे तदाहारः॥
रीरनिष्पोरारज्य पर्यादानं यथायोगमङ्गप्रत्यङ्गोमाहारादि नैरयिकाः किंवीचिद्रव्याण्यवीचिजव्याणि वाहारयति।। ना समन्ततः पुद्गलादानं । तओ परिणामणया इति । ततः
पुद्गलादानादनन्तरं तेषां पुद्गलानाम्परिणामनमिन्द्रियादिरूपणेरड्याणं ते ! किं वीचिंदबाई आहारेंति अवीचिं
तया परिणामत्यापारनं । ततो परियारण्या इति । तत इन्डिया दव्वाई आहारति ? गोयमा ! रइया वीचिदवाई पि दिरूपतया परिणमत्यापादनादूर्व परिचारणा यथायोग शब्दाआहारेंति अवीचिदन्याई पि आहारोंत । से केणटेणं दिविषयोपभोगः ततः पश्चात् विकुर्वणा वैक्रियाधिवशात्
विक्रिया नानारूपा पवमुक्ते जगवानाह-हंसा गोयमेत्यादि । नंते ! एवं बुच्चइ । ऐरइया वीची तं चेव आहारति !
हंतेत्यज्यनुकायां हंता गौतम ! नैरयिका अनंतराहारा श्या गोयमा जेणं णेरइया एकपदे सूणाईपि दव्वाइंश्राहारैति दि । तदेवं यथा नैरयिकाणामनंतराहारादिवक्तव्यतोक्ता तथा तेयं परश्या वीचिदव्वाई आहारैति जेणं णरझ्या पनि असुरकुमारादीनामपि स्तनितकुमारपर्यवसानानां वक्तव्या पुषणाई दबाई आहारेति तेणं णेरइया अवीचिदम्बई
नवरं पूर्व विकुर्वणं पश्चात्परिचारणा ते हि विशिष्टशब्दाधुप
नोगवाञ्चायां पूर्वमिष्टं वैक्रियरूपं कुर्वन्ति पश्चात् शब्दााप आहारेंति से तेणटेणं गोयमा ! एवं बुच जाव आहा
भोगमित्येष नियमः । शेषास्तु शब्दाधुपभोगसंपत्ती सत्यां रेंति एवं जाव वेमणिया आहारेति ॥
हर्षवशाद्विशिष्टतरशब्दाघुपत्नोगवावगती ऽन्यतो वा कुतश्विटी.बीई दन्याईति ॥ वीचिर्विवक्षितद्रव्याणां तवषयवानां कारणाविकुर्वते । ततस्तेषां पूर्व प्रविचारणा पश्चाद्विकुछव परस्परेण पृथग्भावो "विचिर पृथग्जाव" इति वचनात् णेति पृथिवीकायविषये प्रश्नसूत्रे तथैव उत्तरसूत्रे तावक्तव्य तत्र वीचिप्रधानानि न्याणि वीचिव्याणि एकादिप्रदेश । यावत्परिचारणा तेषामपि स्पर्शोपनोगसंन्नवात् । नो चेवणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org