________________
( ५३३ ) अभिधानराजेन्द्रः ।
आहार
लोमाहारः । पक्किप्यतेऽर्थान्मुखे इति प्रक्केपः स चासावाहारश्च प्रकेपाहारः तत्र यः खल्वोघतो वर्षादिषु पुत्रमप्रवेशो मूत्रादिगम्यस्स सोमाहारः । कावलिकमुखप्रक्पाहारः । तत्र यान्पुसान् लोमाहारतया गृहाति तान्सर्व्वानपरिशेषानाहारयन्ति तेषां तथा २ स्वभाषत्वात् । यान्पुलान्प्रक्के पाहारतया गृएदंति तेषामसंख्येयतमं नागमाहारयन्ति । अनेकानि पुनर्भागसहस्राणि बहवो ऽसंख्येया जागा इति अस्पृश्य मानानामनास्वाद्यमानानां बिध्वंसमागच्छंति । किमुक्तं प्रवति । बहूनि sorrinter अस्पृष्ान्येषाऽनास्वादितान्येव विध्वंसमायान्ति नवरं यथायोगं केचिदतिस्थौल्यतः केचिदतिसौदम्यतः इति । प्रज्ञी० । पद ॥ २८ ॥
सम्प्रत्यस्पृश्यमानानामनास्वाद्यमानाञ्च परस्परमल्पबहुत्वभिधित्सुराह ॥
एए सिणं ते! पोग्गलाएं अणासाइज्जमाणाणं फा साइज्यमाणा य करे कयरेहिंतो अप्पा वा ? गोयमा ! सव्वत्यो वा पोग्गला अणासाइजमाए। अफासाइज्ज माणा पोरगा अनंतगुला ||
( पप सिणं भंते ! इत्यादि ) शह एकैकस्मिन्स्पर्शयोग्ये भागे अनन्ततमो नाग आस्वाद्यो नवति ततो येनास्वाद्यमानाः पुमास्ते स्तोका पवाsस्पृश्यमानपुप्रलापे क्या तेषामनन्ननागवर्तित्वात् । अस्पृश्यमानास्तु पुत्रला अनन्तगुणाः ॥
बेइंदियाणं ते जे पोरगले आहारत्ताए पु० ! गोयमा ! जिनिंदिय फासिंदियबेमायत्ताए तसिं ज्जो प० एवं जव चरिंदिया नवरं गाई च णं नागसहस्सा इं अणुग्घाइज्जमाणाई फासा इज्जमालाई विस मागच्छति ॥
० ॥ ( जिजिदि फासिंदिय बेमायत्ताप इति । ) विमाsaraft प्राग्वद्भावनीया । एवं जाव चरिदिया । एवं द्वीन्द्रि योक्तप्रकारेण । सूत्रं तावद्वक्तव्यं यावच्चतुरिन्द्रियाश्चतुरिन्द्रिय गतं सूत्रं प्रायः समानवक्तव्यत्वात् । वस्तु विशेषस्ल उपदर्श्यते नवरमित्यादि यान्पुङ्गवान्प्रकेपाहारतया गृहंति तेषां पुतलानामेकम संख्येयतमं नागमाहारयन्ति । अनेकानि पुनर्भागसहस्राणि संख्यातीता असंख्येयनागा इत्यर्थः । अनाघ्रायमाणानि अस्पृश्यमानानि अनास्वाद्यमानानि विभ्यं - समागच्छन्ति तानि च यथायोगमतिस्थौल्यतोऽतिसौदम्यतच वेदितव्यानि । श्रत्रैवास्पबहुत्वमाह ।
एते सिणं जंते पोग्गलाणं श्रणुग्घाइज्जमाणाणं अणासाइज्जमाणाएं फासाइज्जमाणाणं य कयरे कयरेहिं तो अप्पा वा ? गोयमा ! सव्वत्यो वा पोग्गला अणु ग्याज्जमाणा णामाइज्जमाणा प्रांतगुणा फासा इज्जमाणा प्रणतगुणा तेइंदियाणं जंते ! जे पोग्गले पुच्छा गोयमा ! घादिय जिजिदिन फासिंदिय वे माय तार तेसिं जुज्जो जो परिणमंति । चरिंदियाणं चक्खिादय जिजिदिय घाणिदिय फासिंदिय बेमायत्ताए तेसिं जुज्जो जुज्जो परिणमंति सेसं जहा तेइंदियाणं पंचिदियतिरिक्खजोणिया जहा तेइंदिया नवरं तत्थणं
Jain Education International
आहार
जैसे जोग निव्वात्त से जहनेणं अंतो दुत्तस्स न कोसेणं बडत्तस्स आहारडे समुप्पज्जइ । पंचिंदियति रिक्खजोणियाणं जंते ! जे पोग्गलाणं पुच्छा, गोयमा ! सोइंदिय चक्खिदिय घाणिदिय निदिय फासिंदिय मायत्ताज्जो मुज्जो परिणमति । मणूसा एवं चैव नवरं जोगनिव्वात्तिए जहन्नं अंतोमुदुत्तस्स नको०
मस्स आहारडे समुप्पज्जइ । वाणमंतरा जहा नागकुमारा एवं जोइसिया वि नवरं भोगनिव्वत्तिए जहां दिवसप उक्कोसेण वि दिवसपहुत्तस्स आहारट्ठे समुपज्जइ । एवं वेमाणिया वि नवरं जोगनिव्वति ए जहणं दिवसप नक्को० तेतीसाए घासस हस्ताणं आहारट्ठे समुप्पज्जइ । सेसं जहा असुरकुमा राणं जाव तेसिं भुज्जो जुज्जो परिणमति सोहम्मे आजोगनिव्वत्तिए जहणं दिवसप० उकोसेणं दोएहं वाससहस्साणं आहार समुपज्ज | ईसाणे पुच्छा गोयमा ! जहनं दिवसपु० सा तिरेगस्स नकोसेणं सातिरेगाणं दोएहं वास सहस्सा। सणंदकुमाराणं पुच्छा गोयमा ! जहभेणं दोएहं वाससहस्साणं नक्कोसेणं सत्तएहं वाससहस्साणं । माहिंदे पुच्छा गोयमा ! जहभेणं दोएहं वाससहस्ताणं सा तिरेगाणं नकोसेणं सत्तएवं वास सहस्ताणं सातिरेगाणं । finale पुच्छा । गोयमा ! जहणं सत्तएहं वाससहस्साणं उक्कोसेणं दसहं बाससहस्साणं । अंतर पुच्छा । गोयमा ! जहां दसहं वाससहस्ताणं उक्कोसेणं चोदसएदं वाससहस्साणं । महासुकेणं पुच्छा । गोयमा ! जहएहं चोदसहं वाससहस्साणं नकोसेणं सत्तदसएहं वास सहस्सां । सहस्सारे पुच्छा गोयमा ! जहां संतदसएहं वाससहस्साणं नक्कोसेणं अडारसरहं वाससहस्साणं आणणं पुच्छा गोयमा ! जहां अट्ठारसएहं वाससह साणं नकोसे एगूवी साए वाससहस्साणं । पापएण पुच्छा गोयमा ! जहन्नं एगूणवीसाए बाससहस्साणं उकोसेणं बसाए वाससहस्साणं । आारणेणं पुच्छा । गोयमा ! जहन्नेणं वीसाए वाससहस्ताणं उक्कोसेणं एकवीसाए वाससहस्साणं । अच्चुएणं । पुच्छा ! गोयमा ! जहणं एकवीसाए वाससहस्साणं । नक्कोसेणं बावीसाए वास सहस्ताणं | हेट्टिम 2 गेविज्जगाणं पुच्छा गोयमा ! जहणं बावीसाए वाससहस्साणं उक्कोसेणं तेवीसार वाससहस्साणं । एवं सव्वत्थ सहस्साणि जाणियवाणि । हे हिममज्मिाणं पुच्छा, गोयमा ! जहां तेवी साए उको चवीसाए हे डिमजवरिमाणं पुच्छा गोयमा ! जहन्नं चवीसाए उक्कोसेणं पणवीसा । मज्जिमहेडिमापुच्छा । जहनं पणवीसाए उक्कोसेणं बब्बीसाए ।
ர்
For Private Personal Use Only
www.jainelibrary.org