________________
आहार अभिधानराजेन्द्रः ।
आहार ताई आई व आहारंति मज्के आहारंति पजवसाणे (अगणिपुरा) इत्यत्र आहारयन्ति नो अनानुपूर्व्या कलमआहारंति? गोयमा! आईपिआहारतिमकेवि आहा
धस्तिय॑ग्वा यथासनं नातिक्रम्याहारयन्तीति नावनीयानि ।
भदन्त!आनुपूर्व्या आहारयन्ति तानि किं (तिदिसिति)। तिम्रो रंतिपजवसाणे विआ जाई नंते ! आई पि आहारंति
दिशः समाहतास्त्रिदिक तस्मिन् व्यवस्थितान्याहारयन्ति चमके वि आहारंति पज्जवसाणेवि आहारंति ताईते ! तुर्दिशि पचदिशि पदिशि वा श्ह लोकनिष्कुटपर्यन्ते जघन्यकिं सवितए आहारंति अविसए आहारति ? गोयमा! पदे त्रिदिभ्यवस्थितमेकदिगव्यवस्थितं वा अतखिदिश सविसए आहारंति नो अविसए आहारंति । जाइते
आरज्यप्रमः कृतः । भगवानाह । गौतम ! नियमात् पदिशि
व्यवस्थितान्याहारयन्ति । नैरयिका हि त्रसनाड्यां मध्ये व्यव सविसए आहारंति ताई किं आणुपुबिए आहारंति ।
स्थितास्तत्र चावश्यं षादिक्संनव शत। (ोसन्नकारणं परअणाणपुब्बिए । गो! आणुपुन्धि आहारंति नो अ. चेत्यादि) प्रोसनशब्दो बाहुल्यवाची । यथा ओसनं देवापाणुपुन्धि आहारेंति । जाई ते ! आपुचि पाहा
सायं वेयणं वेयंतीत्यत्र । तत ओसन्नकारणं बाहुल्यकारणं
प्रतीत्य किंतद्वाहुल्यकारणामति चेदुच्यते । अशुभानुभाव रति ताई कि तिदिसि आहारंति । चनदिसिं आहारंति
एव । तथापि प्रायो मिथ्यादृष्टयः कृष्णादीन्याहारयन्ति न तु पंचदिसि आहारति उद्दिसि आहारंति ?
नविष्यत्तीर्थकरादयः । तत भोसनेत्युक्तं । वर्णतः कासनी अस्य व्याख्या । श्हात्मप्रदेशैः संस्पर्शनेनात्मनः प्रदेशा
सादि । गन्धतो पुरनिगन्धादि । रसतस्तिक्तकटुकानि । स्पवगाढारक्षेत्रादहिरपि सम्भवति ततः प्रश्नयति । (जाईनंते!
र्शतः कर्कशगुरुशीतरुक्कादिश्त्यादि तेषामाहार्यमाणानां पुकश्त्यादि) यानि भदन्त ! स्पृष्ठान्याहारयति तानि कि अघ
नानां पुराणान् अग्रेतनान वर्णगुणान् गन्धगुणान् स्पर्शगुणान् गाढानि प्रात्मप्रदेशैः सह एककेत्रावस्थायीनि उत अनवगा
(विपरिणामश्त्ता परिपीसश्त्तापरिसामरत्तापरिविकंसश्त्ता) ढानि आत्मप्रदेशाचगाढकेत्राद्वहिरवस्थितानि । भगवानाह।
पतानि चत्वापि पदान्येकार्थिकानि विनाशार्थप्रतिपाद गोतम! अवगाढान्याहारयति नानवगाढानि । नत अवगाढा- कानि नाना देशजविनेयानुग्रहार्थमुपास्तानि विनाश्य किमिनि आत्मप्रदेशावगाढकेने किमनन्तरावगाढानि । किमुक्त भव ति माह । अन्यानपूर्वन्विर्णगुणान् रसगुणान् स्पर्शगुणाति। ययात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि वैरात्मप्रदेशैस्ता गुत्पाद्य प्रात्मशरीरकेत्रावगाहान् पुशलान् ( सव्वप्पणयाए) न्येवाहारयति उत, परम्परावगाढान एकहयाद्यात्मप्रवेशा सर्वात्मना सवरेवात्मप्रदेशैराहारमाहाररूपानाहारयन्ति । व्यवहितानि । जगवानाह । गौतम ! अनन्तरावगाढानिआहा
प्रज्ञा. पद २० । जी. प्र. १ । भ. श. ६०४। रयंति नो परम्परावगाढाने । यानि नदन्त ! अनन्तगधगाडा नेरइया णं ते ! जे पोग्गमा अत्तमायाए अाहरंति न्याहारयति तानि किमणूनि स्तोकान्याहारयन्ति न्त यादरा ते कि आयसरीरखेत्तोगाढे पोग्गले अत्तमाए आहारंति णि प्रजूतप्रदशोपचितानि । नगवानाह । अणून्यप्याहारयन्ति बादराएयप्याहारयन्ति । हाणुत्ववादरत्वे तेषामेवाहारयो
अणंतरखेत्तोगाढेपोग्गले अत्तमायाए प्राहरंति परं पर म्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेकया वेदितव्ये शति ।
खेत्तोगादे पोग्गले अत्तमायाए आहरंति? गोयमा प्राययानि नदन्त ! अणून्यप्याहारयन्ति तानि भदन्त ! किमूर्ध्व सरीरंखेत्तोगाढे पोग्गले अत्तमाया एआहारंति नो अणंमुखप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा । इह कवाध- तरखेत्तोगाढे पोग्गले अत्तमायाए आहारति नो परंपर स्तिर्यकत्वं यावति केत्रे नैरयिको ऽवगाढस्तावत्येव केत्रे तदपेशया परिभावनीयं । भगवानाह । कर्वमप्याहारयन्ति छ
खत्तोगाढे जहा नेरइया तहा जावे वेमाणियाणं दंमओ। प्रदेशावगाढान्यप्याहारयंति एवमधोऽपितियंगपि । यानि
टी० नरेश्याणमित्यादि । (मत्तमापत्ति ) । प्रात्मना आदाय नदन्त ! ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्यगप्या
गृहीत्वेत्यर्थः । जीवाधिकारादेषेदमाह । (भायसरीरे खत्तोहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्य
गादेत्ति) स्वशरीरकेत्रे अपस्थितानत्यिर्थः। (भणंतरखेत्तो वसाने आहारयन्ति । अयमत्राभिप्रायो नैरयिका हनन्तप्रा
गाप्ति)। आत्मशरीराषगादक्केत्रापेक्या यदनन्तरं केत्रतत्रादेशिकानि द्रव्याण्यन्तर्महः कालं यावउपभोगोचितानि
वगाढानीत्यर्थः ( परंपरबत्तोगाढेत्ति) आत्मकेत्रानन्तरक्वेत्रा
द्यत्परं केलं तत्रावगादानीत्यर्थः ) ॥ न. श. ६ । उ ०१० । गृएहन्ति ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहू तप्रमाणस्यादौ प्रथमसमये आहारयन्ति जत मध्ये मध्येषु
नेरइयाणं ते सव्वश्रो आहारति सचो परिणासमयेषु आहोस्वित्पर्यवसाने पर्यवसानसमये ? जगवा- मंति सव्वो ऊससन्ति सबओ नीससंति अजिक्खणं नाह । गौतम ! आदावपि मध्येऽपि पर्यवसाने ऽप्याहा रयन्ति । किमुक्तं भवति । उपनोगोचितस्य कालस्यान्तर्मु
आहारंति निक्रवणंश्परिणामन्ति आनिक्खणं उसस हूर्तप्रमाणस्यादिमभ्यावसानेषु समयेषु आहारयन्ति उत
ति अनिक्खणं नीससति आहच आहारंति पाहच्च परिअविषयाणि स्वोचिताहारयोग्यान्याहारयन्ति । नगवानाह। णामति अाहच्च ऊससंति आहच्च नीससंति । हंता गोयगौतम! स्वविषयानाहारयन्ति नो अविषयान् । यानि भद- मा! रइया सबओ आहारंति एवं चेव जाव आहच म्त ! स्वविषयानाहारयन्ति तानि भदन्त ! किमानुपूर्ध्या
नीससंति ऐरइयाणं नंते ! जे पोग्गले आहारत्ताए आहारयन्ति अनानुपूर्व्या?। प्रानुपूर्वी नाम यथासनं । तद्वि परीता अनानुपूर्वी । भगवानाह । गौतम ! आनुपूर्व्या सूत्रे
गएहति तेणं पोग्गलाणं सेयासंसि कतिजागं आहारति द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथा आचाराङ्गे- ।
कानागं आसायंति? गोयमा! असंखेज्ज जागं पाहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org