________________
ग्राहार अन्निधानराजेन्द्रः।
आहार रति अपंतनागं आस्साएंति णेरझ्याणं जंते ! जे पोग्ग माहारयन्ति उत नो सर्वान् सर्वैकदेशनृतान् । जगवानाह । ने आहारत्ताए गिएहंति ते किं सम्बे आहारंति नो
तान्सानविशेषेणाहारयन्ति नज्जितशेषाणामेव केवसानासव्ये आहारंति गोयमा ! ते सव्वे अपरिसेसिएश्रा
माहारपरिणामयोग्यानां गृहीतः स्यात् (नेरश्याणमित्यादि)
नैरयिका णमिति पूर्ववत् । यान्पुमलानाहारतया गृहन्ति ते हारति ॥
पुत्राणमिति पूर्ववदेव । नरयिकाणां कीदृक्तया फि स्वरू(नेरश्या णं भंते इत्यादि) प्रश्नसूत्र सुगम । (नेरझ्याणं
पतया भूयः परिणमन्ते । भगवानाह । गौतम! श्रोग्रेन्द्रिमंते! जे पोम्गलाश्त्यादि ) नैरयिका णमिति पूर्ववत् नद यतया यावत्करणाच्चकुरिम्ध्यितया घ्राणेम्ब्रियतया जिहेन्त ! यान् पुझबानाहारतया गृएहन्ति नैरयिकास्तेषां गृही नियतयति परिग्रहः । स्पर्शनेन्जियतया इन्द्रियरूपतयापि तानां पुतानां (सेकाउंसि) एष्यत्काले ग्रहणकामोत्तरका परिणममाणाः शुन्नरूपाः कित्येकांताशुभरूपाः । यत आह । सग्रहणकालमित्यर्थः ( कश्नागं ति ) कतिथं नागमाहार- (अणिद्वत्ताए इत्यादि ) श्ष्टा मनसा च्गविषयी कृता यथा यन्ति आहारतयोपर्नुजते । तथा । कतिनाग कतिथं नागमा "शोभनमिदं जातं यदित्यमिमे परिणता इति" । तद्विपरीता माहार्यमाणपुलानामास्वादं गृएहति । न हि सर्वे पुला अनिष्टास्तद्भावस्तत्ता तया श्ह किंचित्परमार्थतः श्रुतमपि पाहायमाणान्यास्वादमायान्ति इति पृथक प्रश्नः । नगवा- केषाश्चिदनिष्टं भवति । यया मक्किाणां चन्दनकर्पूगदिस्तत नाह । गौतम! असंख्येयं नागमाहारयन्ति । अन्ये तु गवादि.
आह (अकंतत्ताप )कांता कमनीयाः अकांता अत्यंताशुनपृयमवृहप्रासग्रहण श्व परिसटंति। आहार्यमाणानांच पु
घोपेतत्वात् अत एवाऽप्रियतया न प्रिया अप्रिया दर्शनापात सानामनन्तनागमास्वादयन्ति । शेषास्त्वनास्वादिता एव
काटेऽपि तत्प्रियबुडिमात्मन्युत्पादयंतीति भावः। तद्भावोऽप्रिय शरीरपरिणाममापद्यन्ते इति ॥
ता तया (असुजत्साए इति) न शुभा अशुभा अशुभगन्धरणरइया णं नंते जे पोग्गने आहारत्ताए गएहति ते णं
सस्पर्शात्मकत्वात् तद्भावस्तत्ता तया ( अमानत्ताए शत)
न मनोझा अमनोझा विपाककाले दुःखजनकतया न मन तेसिं पोग्गमा कोसत्ताए जुज्जो नुज्जो परिणमंति?
प्रहादहेतव इति भावः । तद्भावस्तत्ता तया (अमणामत्ताए) गोयमा ! सो दियत्ताए जाव फार्सिदियत्ताए अणि- भोज्यतया मन आप्नुवंतीति मन आपा प्राकृतत्वात्पकाहत्ताए अकंतत्ताए अप्पियत्ताए अमणुनाए अमणाम- रस्य मकारत्वे मणाम इति सूत्रनिर्देशः । न मन आपा अमन ताए अणिच्चियत्ताए अजिज्जियत्ताए अहत्ताए नो नक्कू
आपा न जातुचिदपि भोज्यतया जंतूनमनोज्ञान् कुर्वन्तीति
नावः । तद्भावस्तत्ता तया अत एव । (अणिचियत्ताए शति) त्ताए दुकखात्तए नो सुहत्ताए एतेसिं जुज्जो तुजो परि
अनीप्सिततया भोज्यतया स्वादितुमिष्टा ईप्सिता न ईप्सिता मंति असुरकुमाराणं ते! आहारही?हंता ! आहा- अनीप्सितास्तद्भावस्तत्ता तया । (अभिज्जियत्ताए ।) अनि रही । एवं जहा रश्याणं तहा असुरकुमाराणं विना- भ्यानमभिभ्या भभिलाष इत्यर्थः। अभिभ्या साता येष्विति
आभभ्यितास्तारकादिदर्शनादितच् प्रत्ययः । तनावस्तत्ता णियध्वम् जाव तेसिं नुज्जो ३ परिणमन्ति । तत्य णं
तया । किमुक्तं प्रवति । ये गृहीताहारतया पुला न ते तृप्तिजेसे आजोगनिव्वत्तिए सेणं जहणं चनत्यजत्तस्स
हेतवोऽनुवन्निति न पुनरनियषणीयत्वेन परिणमन्ते तथा । नक्कोसेणं सातिरेगस्स वाससहस्सस्स आहारढे समुप्प- (अहत्ताए ति) अधस्तया गुरुपरिणामतयेति भावः। नो जा श्रोसन्नकारणं पमुच्च बन्नओ हालिहसुकिदाई ऊर्ध्वतया सघुपरिणामतया अत एव दुःखतया गुरुपरिणाम गंधो सुन्निगंधाई रसओ अविसमदुराई फासो
परिणतत्वात् न सुखतया अधुपरिणामपरिणतत्यानावात् । ते मउलयणिधुएहाई तेसिं पोराणं वन्नगुणे जाव फासिं
पुत्रास्तेषां नैरयिकाणां तूयः परिणमन्ते एतान्येष आहारा
र्थिन इत्यादीनि सप्त धाराण । असुरकुमारादिषु भवनपतिषु दियत्ताए जाव मणामत्ताए पच्चियत्ताए निकियत्ताए
चिचिंतयिषुरिदमाह ( जहा नेरश्याणमित्यादि) यथा नैरउदृत्ताए नो अहसाए सुहत्ताए नो दुहत्ताए तेसिं थिकाणां तथा असुरकुमाराणामपि भणितव्यं । यावत् तेसि तुज्जो परिणमंति सेसं नहा रश्याणं एवं जाव तुज्जो २ परिणमन्तीति पय॑न्तपदं । तत्र नैरयिकसुत्रस्य थणियकुमाराणं । नवरं आनोगनिव्वत्तिए नकोसेणं दिव विशपमुपदर्शयति (तत्य णं जेसे इत्यादि) एवं चोपदर्शित
सूत्रन मन्दमतीनां यथास्थितं प्रतीतिमागच्छति ततस्तदनुमसपटुत्तस्स आहारहे समुप्पज्जइ ॥
हाय सूत्रमुपदय॑ते (असुरकुमाराणं भंते ! आहारट्ठी 'हंता नैरयिका णमिति पूर्ववत् यान्युफलानाहारतया गृएहति- आहारट्टी असुरकुमाराणं भंते ! केवश् कालस्स आहारट्टे इह प्रहणं विशिष्टमवसेयं । ततो ये उज्झितशेषाः केवना समुप्पज्ज।) मत्र सप्तम्यर्य षष्ठी कियति कासेऽतिक्रान्ते सति हारपरिणामयोम्या पवावतिष्ठन्ते ते ऽत्राहारतया गृह्यमाणाः भूय आहारार्थः समुत्पद्यत इत्यर्थः। (असुरकुमाराणं दुबिहे पृथा कष्टज्याः । अन्यथा निर्वचनसूत्रमपेक्ष्य पूर्वापरविरोध- आहारे पन्नत्ते । तंजहा। आभोगनिव्यत्तिए अणाभोगनिव्धप्रसङ्गो नच भगवचने विरोधसम्भावनाण्यस्ति तत श्व- त्तिए य तत्थ णं जेसे अणाभोगनिव्यत्तिए सेणं अणुसमयम मेव व्याख्यान सम्यक । अत एवंविधपूर्वापरे विरोधाशङ्का- बिरहिए थाहारट्टे समुप्पज्जा। तत्थणं जेसे भानोगनिव्य व्युवासार्थे पूर्वसूरिभिः कामिकसूत्रस्यानुयोगः कृतः उक्तश्च । सिए सेणं जहनेण चनत्यनत्तस्स नकोसेणं सारेगस्स"जं जह सुत्ते भाणयं तहेव तं जा वियानणा नत्थि । किं पाससहस्सस्स आहारट्टे समुप्पज्ज।)अत्र तु चमत्थभत्तकामियाजोगो विट्ठो विटिप्पहाणोहिं" ॥ १ तान किंसा - | स्सेति सप्तम्यर्य षष्ठी । चतुर्थभक्त श्रागमिकीय संका एकस्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org