________________
(५२९) आहार अभिधानराजेन्दः।
पाहार चुक्कस्खलितन्यायेन कयश्चिदिरहे भावेऽपि लोके तदगणनया तेसिं पोराणा वनगुणे गंधगुणे रसगुणे फासगुणे विपरिअनुसमयमिति व्यवहारः प्रवर्तते । ततोऽपान्तराले बिरहा
णामइत्ता परिपीलदत्ता परिसामइत्ता परिविकंसइत्ता भावप्रतिपादनार्थमित्युक्तं । अनुसमयविरहितोऽनाभोगनिर्वर्तित आहारार्थः समुत्पद्यमान ओज आहारादिना प्रकारेणा
अन्ने अपुल्वे वनगुणे गंधगुणे फासगुणे उप्पामेत्ता बसेयः। (तत्थणमित्यादि )तत्राभोगानाभोगनिवार्तेतयोर्मध्ये
आयसरीरखित्तोगाढे पोग्गझे सव्वप्पणायाए आहारमा योऽसावनानोगनिवर्तित आहारायः सोऽसंख्येयसामायिको
हारेइ ।। ऽसंख्ययैः समयनिवर्तितम् । यथासंख्येयसमयनिवर्तित टी गैातमभ्यतो द्रव्यस्वरूपपर्या लोचनायो अनन्तप्रादेशितत् जघन्यपदेऽप्यन्तर्मुहुर्तिकम्नवात । न हीनमत आन्तर्मुह- कानि द्रव्याणि । अन्यथा ग्रहणासंभवात् न हि संख्यातप्रदेर्तिक आहारार्थः समुत्पद्यते । किमुक्तं भवति । अन्तर्मुहुर्तकाझं
शात्मका असंण्यातप्रदेशात्मका वा स्कंधा जीवस्य ग्रहणयो यावत्प्रवर्तते न परतो नैरयिकाणां हि योऽसावाहारयामीत्य
भ्या जवन्ति । केत्रतोऽसंस्येयप्रदेशावगाढानि । कासतोऽन्यत भिशापः स परिगृहीताहारद्रव्यपरिणामेन यजनितमतितीव
रस्थितिकानि जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टतरं पुःखं तावादन्तर्मुहूर्तानिवर्तते । तत प्रान्तर्मुहूर्तिको
स्थितिकानि चेति भावार्थः । स्थितिरिति चाहारयोग्यरकंधनैरयिकाणामाहाराचः (नेरश्याणमित्यादि) नैरयिकाणामात परिणामत्वेनावस्थानमवसेयं । नावतो वर्णवंति गंधवंति पूर्ववत् किंखरमाहारयन्ति भगवान्च्यादिभेदतस्तमाहा. रसवंति स्पर्शवंति च । प्रतिपरमाएवेकैकवर्णगंधरसहिस्परयन्तोति निरूपयितुकाम प्राह (गोयमेत्यादि)।
नावात् । (जाइंभावओ वनमंताएं) इत्यादि प्रश्नसूत्रं सुगमं किमाहारमाहारयन्ति ॥
जगवानाह । (गोयमा ! गणमग्गणं पमुश्चेत्यादि ) तिष्ठति रक्ष्या णं ते ! किमाहारमाहारेंति ? गोयगा! विशेषा अस्मिन्निति स्थानं सामान्यमेकवएर्ण विवरण त्रिदवो अणंतपदेसियाई खत्तओ असंखेज्जपदेसोगाढा
वर्णमित्यादिरूपं तस्य मार्गणमन्वेषणं तत्प्रतीत्य सामान्य
चिन्तामाश्रित्येति भावार्थः । एकवर्णान्यपि हिवर्णान्यपि इं कानो अनतरकासाहतियाई जावतो वनमंताई
इत्यादि सुगमं । नवरं तेषामनन्तप्रादेशिकानां स्कन्धानामेकगंधमताई रसमंताई कासमंताई जाइं नावओ वनमंताई वर्णत्वं विवर्णत्वमित्यादि व्यवहारनयमतापेक्कया । निश्चय आहारंति ताई कि एगवन्नाई आहारंति जाव किं पंच
नयमतापेकया तु अनन्तप्रादेशकस्कंधीयानपि पञ्चवर्ण एव बनाई आहारंति ! गोयमा गणमग्गणं पमुच्च एगवन्नाई
प्रतिपत्तव्यः । (विहाणमम्गणं पमुछेत्यादि )॥ विव्यक्तमि
तरव्यवच्छिन्नं धानं पोषणं स्वरूपस्य यत्तद्विधानं विशेषः पि आहारति । जाव पंचवन्नाई पि आहारंति विहाण
कृष्णो नील इत्यादिविशेष इति यावत्तस्य मार्गणं तत्प्रतीत्य मग्गणं पमुच कासवनाई पि आहारंति जाव मुकिवाई स्यक्त्वा सवणान्यप्याहारयंतीत्यादि सुगम । घरमेतदपि पि आहारांत । जाई वन ओ कालवनाई आहारंति ताई
व्यवहारतः प्रतिपत्तव्यं । निश्चयतः पुनरवश्य तानि पञ्चव
णान्येव ॥ जाई वन्नो कानवन्ना पीत्यादि ॥ किं एगगुणकामाई आहारंति जाव दसगुणकालाई प्रा.
सुगम । यावदनन्तगुणसुकियाई पि आहारंति । एवं गंधरसहारंति संखिज असं खिज्ज अणंतगुणकामाई आहारंति। स्पर्शविषयाणि सूत्राएयपि नावनीयानि (जाई भंते ! अनगोयमा ! एगगुणकालाई पि आहारंति जाव अणंत
न्तगुणबुखाई इत्यादि ) यानि भदन्त ! अनन्तगुणरुवाणि
उपत्रकणमेतत् । एवं गुणकामादीन्यप्याहारयन्तीति तानि गुणकालाई पि आहारति एवं जाव मुकिवाई। एवं गंध
च भदन्त ! किं स्पृष्टान्यात्मप्रदेशस्पर्शविषयाण्याहारयन्ति तो वि रसतो वि । जाइं जावओ फासमंताई ताई नो उतास्पृष्टानि । जगवानाह । स्पृष्टानि नो अस्पृष्टानि (जहा एगफासाइं आहारंति नो दुफासाइं आहारति । नो भासुद्देसए जाव नियमा । गईसित्ति) अतकर्व यया नायो
द्देशके प्राकसूत्रमनिहितं तयात्रापि दृष्टव्यं । तत्र तावत् यावतिफासाइं आहारंति चउफासाई पि आहारंति । जाव
नियमाः (नहिसिंति ) पदं तश्चैवं । अहफासाई पि आहारंति । विहाणमगाणं पमुच्च कक्ख
जाई पुट्ठाईआहरंति ताईते! किं प्रोगाढाई आहामाई पि आहारंति जाव बुक्रवाई पि आहारांति । जाई
रंति गोयमा ! ओगाढाई आहारंति णो अपणोगाढाई फासओ कक्खमाई आहारंति ताई कि एगगुणकाखमा
आहारंति । जाइं नंते ओगाढाई आहारंति ताई किं इं आहारंति । जाव अणंतगुणकक्खमाई आहारति गो
अणंतरोगाढाई आहारंति परंपरोगाढाई आहारंति गो० यमा! एगगुणककमाई पि आहारंति जाव अपंतगुणकक्क
अणतरोगाढाई आहारंति नो परंपरोगाढाई आहारंति माई पि आहारंति एवं अहविहफासा जाणियब्बा। जाव
जाई अणंतरोवगाढाई आहारंति ताई जंते! किं अणूई अणंतगुणयुक्रवाई पि आहारंति। जानते! अंणतगुणा
आहारंति बादराई आहारंति ? गोयमा! अणुं पि आहाक्खाई आहारति ताई किं पुछाई आहारति अपुटाई!
रति बायरापि आहारंति । जाइं नंते ! अणूवि आहागोयमा ! पुढाई आहारंति नो अपुट्ठाई आहारंति जहा रंति बायराई पि आहारंति ताई किं उर्छ आहारंति आहे जामुद्देसर जाव नियमा गदिसिं आहारंति ओसन्न का- आहारंति तिरियं आहारंति गोयया! उलंपि आहारंति रणं पसुच्च वनओ कामनीमाई गंधओ दुब्जिगंधाई रस अहे वि आहारेंति तिरियं पि आहारंति जाई नंते ! ओ तित्तरसकमुयाइं फासओ कक्खमंगरुयसीतयुक्खाई। उपि आहारंति अहे पि आहारति तिरियं पि आहरंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org