________________
( ५२८ ) अभिधानराजडः |
आहार
नारकानाहारतो निरुपयन्नाह नेरस्याणमित्यादि । व्य केवलं अंगारोपमा पकासहादत्यारोपमः स्थिरतरदा त्यातः शीतवेदनोत्पादकत्वादिमतोऽत्यन्तश तोऽत्यंतशीतवेदनोत्पादकत्वात् अधोऽध इति क्रम शर्त ॥ स्था० वा० ४।
तिरिक्खजोगिया पर आहारे पं. नं. कंकोनमे चिसोवमे पाणमसोमे पुचसोवमे । मथुस्साणं पठ विहे आहारे पं.स. असणे नाव साश्मे देवाणं पठविहे आहारे पै.सं. सामंते गंधमंते रसमंते फासते ।। तिरिक्खजोणियाण मित्यादि । व्यक्तशवरं कंकः पक्तिविशेष स्तस्पाहारेणोपमा पत्र स मध्यमपरोपाको मध यथा हि संकल्प रोऽपि स्वरूपेणाहारा सुखदयासुखपरिणामश्च प्रपात पर्ष पस्तिरस्यां सुखसुखपरिणामश्च स कङ्कोपम इति । तथा बिले प्रवेशषम्यं बिसमेवतेनोपमा यंत्र स तथा । बिले हि धनन्धरसास्वादं ऊटिति यथा किंचितविशति एवं यस्तेषां गमविले प्रविशति स तथेोच्यते। पाणो मातस्तन्मांसमपूरयत्वेन शुगुप्या दुःखाचं स्यादेषं यस्तेषां दुःखाइरस पाणमांसोपमः । पुत्रमांसन्तु स्नेहपरतया दुम्मादपतरं स्यादेवं वो ज्याद स पुत्रोपमः क्रमेण येते मात देत वर्णचानित्यादी प्रशंसायामविज्ञायने या मतुरिति । स्या ग० ॥ ४ ॥ टी० ॥ आहारमधिकृत्य वक्तव्यार्थाः । सचिचादारही केली किंवा सितो व । कतिनागं सब्बे खलु परिणामे चैव बोधव्वे ॥ १ ॥ एगिदियसरीरादि लोमाहारे तहेवमणजक्खी । एतेसिंत पदाणं विचारणा होई कायव्या ॥ २ ॥ प्रथमोऽधिकारस्स वित्तपदोपसहितस्य चैवं ( मैरश्याणं भंते! कि साहारा बिशाद्वारा) इत्यादि १तीय आहारार्धन इति २ तृतीयः । (केवश्यन्ति ) कियता. कालेन आहारार्थः समुत्पादितुर्थः किमाहारमाहारयन्तीति पदोषतिः ४ पंचमः सर्वतशत पदोप तिरस] - श्यानं सम्यतो परिणामन्तीत्यादि । ५ । येय शब्दसमुच्चये (भाति गृहीतानां पुखानां कतिनागमाहारयन्तीत्येवमादि षष्ठोऽधिकारः ६ तष्ठा ( सव्यं इति चान्पुताना हारतथा गुरहन्ति तान्किं सम्यगपरियो या आदारयन्ते तत सभ्यनित्येवमुपलक्षितः सप्तमोऽधिकारः ७ तथा अष्टमोऽधिकारः परिणामः परिणामरूपो बोरू
स चैवं ( रश्याणं भंते! जे पोम्ाले आहारसाप गिरइंति ते तेर्सि पुम्गला की सत्ताप ओ १ परिणामन्तीत्यादि - ) रूफ नवमोऽधिकारः एकेन्द्रियादीनि शरीराणि सर्व(मेरश्याणं ते! कि पर्मिदियसरीरा चाहारेति जाव पचिदियशरीराई आहारैति ) इत्यादि ए दशमोऽधिकारो सोमाहारो लोमाहारवतव्यतारूपः । १० । ऐकादशो मनोजवििवक्तव्यतारूपः । ११ । एपसि तु इत्यादि । एतेषां सामान्यतोऽनन्तरमुद्दिष्टानां पदानामर्थाधिकाराणां विभावना विस्तरतः प्रकाशना नाम भवति कर्तव्या । सुत्रकारवचनमेतत्प्रतिज्ञातमेव निहयितुकामो यथोद्देशनिश इति न्यायाप्रथमाधिकारं विज्ञावयति । प्रज्ञा० पद० २८ । भ० श०१ उ १ ॥
Jain Education International
आहार
सविताहाराः ॥
नेरइयाणं जंते ! किं सचिताहारा अचिताहारा मीसाहारा ? गोपमा ! नो सचिताहारा अविचाद्वारा नो मी साहारा एवं असुरकुमारा जाय बेमाविया । उरासिय सरीरा जान मयूसा सचिचाद्वारा वि अपिसाहारा वि सहारा ॥
नैरयिका भवन्त ! किं सविताद्वारा सचितमाहारयन्तीति सचिताहाराः एवमचित्ताहारा मिश्राहारा इत्यादि भावनीयं भगवानाह (गोयमेत्यादि) रह वैकियशशरीरिणो बैकिय शरीरपरिपोषयोग्यात् पुत्रमानाहारयन्ति ते वा संप्रबंति न जीवपरिगृहीता इत्यचित्ताहारा नापि मिश्राहारा चमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो यता वैमानिकाय देदितव्याः । मोदारिकशरीरि णः पुनरीरिक शरीरपरिपोषयम्यान्मारयन्ति च पृथिवीकायिकादिपरिणामपरिणता इति ।
सचिताहारा मिदारा अपि घटते तयाचाद (उपक्षियसरी जाय मासा इत्यादि श्रदारिकशरीरिणः पृथिवीकायिकेभ्यः प्रारभ्य यावन्मनुष्याः । किमुक्तम्नवति पृथिव्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याच पते प्रत्येकं सविताद्वारा अपि अचित्ताहारा पि मिश्राहारा अपि वकन्याः ॥ उक्तः प्रथमोऽधिकारः ॥ सम्प्रति द्वितीयानष्टपर्य्यन्तान्सप्ताधिकारान् चतुर्विशतिदएककक्रमेण युगपदनिधिसुः प्रथमतो नैरचिकाणामभिदधाति । नेरइयाणं ते! आदारी? हंना आहारडी शेरयाणं जंते ! केवइकालस्स आहारडे समुप्पज्जइ ? गोयमा ! रइयां विहारे पाते । तं० आनोगनिवत्तिएय अणाजोगनिव्वत्तिए य । तत्य णं जे से प्रणाजोगनिया से असमर्थ अविरहिए आहार समु प्पच । तस्य णं जे से आनोगनिव्यचिए से णं असंखेजसमध्य अंतोचिए आहार समुप्पन्न ॥
( रयानमित्यादि) नैरयिका णमिति वाक्यालङ्कारे मदत ! चार्थिनो रविका इति यदि बादारार्थिनस्ततो भगवाना (ते) तुमतीमा रार्थिनां नैरधिका इति यदि महारानिस्तो प्रदन्त! नैरा काणमिति पुर्ण्यवत् (केवर फारसी या । कियता कालेन श्रहारार्थ आहारलक्षणं प्रयोजनं आहाराभिलाष इति यावत्समुत्पद्यते - नगवानाह ( गोयमेत्यादि) नैरयिकाणां द्विविधो द्विप्रकार आहारस्तद्यथा । भामोगनियर्तित आहारयामीति पूर्वनिम्मपित इति यावत् । सद्विपरीतोऽनाभोगनिवर्तितः । आहारयामीति विशाम स्तरेण यो निष्पाद्यते प्रादाते प्ररतरसूत्राद्यभिगीत पुरुला या हारवत्सोऽनाभोगनिर्वर्तित शते भावः । ( तत्थणमित्यादि ) तत्रानोगानाभोगनिर्वर्तितयोर्मध्ये योऽनाजोगनिय र्तितः आहारः ( सेणमिति ) पूर्व्ववत् अनुसमयं प्रतिसम २ समर्थ २ इत्यर्थः । इत्यदीर्घकालोपनोगस्याहारस्यैक वारमपि ग्रहणे तावतं कालमनु समयम्नषति । तत बाजयपर्यन्तं सातत्यग्रहणप्रतिपादनार्थमाह । श्रविरहित आहारा र्थस्समुत्पद्यते । अथवा सततप्रवृत्ते आहारार्थेऽपांतराले
For Private & Personal Use Only
www.jainelibrary.org