________________
आहारजमाण
स्था० वा. ४ दश० अ. २ । आहरितमाण-विमान-त्रि खाद्यमाने
( ११८ ) अनिधानराजेन्द्रः |
गा
हारे अभ्यवन्हियमाणे, स्था० वा. १० । आहारतया जीवेन गृह्यमाणे, स्था० ग. ३ । आहरित - ग्राहम् - अध्य० अदनं कर्तुमित्यर्थे । तं । हरिसिय-प्रति-त्रि० भत्सिते, आ० म. प्र० । आहरण-प्रदानन० संशब्दने, पंचा० १ वृ. ( श्रग्गिकुमाराहवर्ण ध्रुवं एगं हं वेति ) । पंचा० । आपणी-आयर्वणी-स्त्री० [स्वाभिधानायां कारि एयां विद्यायाम्, सुत्र० श्रु. १ अ. २ । माहाकांचा
हायाम कांकेरादादिसंघादिसंख
चकमहसि हविझुंपाः । ४ । इति कांकेरादादेशः । आहार | कांति । प्रा० ।
आहार - आधार - पु० अधिकरणे, विशे० आ. चू. अ. १ अनु० । दोए गजरवाणं आहारे पं.तं. मात्र दियतिरिक्खजोणियाणं पे ॥
टी० [पयोरेव गर्नस्थयोराहारोऽन्येषां गर्भस्थेवाभाया. दिति । स्था० ग. २ । स चतुर्भेदस्तद्यथा वैषयिको व्यापक श्रपश्लेषिकः सामीप्यकश्च आ. म. हि. यया । आहारोआहेवं च होइ दन् तब जाना य
व्यं आधारो भवति पर्यायाणाम् विशे० आश्रये, हा० अ. २. आम्ने, संचा० आधेयस्यैव सर्वशोकानामुपकारित्वात् (का० अ. १) आधार श्वाधार श्राश्रय इति यावत् । सम्यकृत्वे, यथा धरातलमन्तरेण निरालंबं जगदिदं न तिष्ठति एवं धर्म जगदपि सम्यकूत्वल कुणाधारव्यतिरेकेण नावतिष्ठत इति या भावनीयम् । प्रव. घ० । श्रधारणादाधारः । आकाशे, भ० श. २ उ. २ ।
आहार पु० - आहरणमाहारः । ग्रहणे, क-प्र० ] भोजने, प्रश्न० अव्यवहरणे प्रव० ।
आहारनिकेपः । नाम पद रखे जावे य होंति बोपव्यो । सोख हारे निक्खेवो होइ पंचविहो । नाम उपनेत्यादिनामस्थापना पूज्य क्षेत्रभावरूप पंचत्रकारो नवति निकेप आहारपदाश्रय इति । तत्र नामस्थापनेअनादृत्य इस्याहारं प्रतिपादयितुमाह ।
दब्बे साचादी खते नगरस्म जाओ हो । जावाहारो तिविहो ओए लोमे य पक्रखेवे ||
दवे इत्यादि) इन्याद्वारे विमाने सवितादियदारयषि धो नवति। तद्यथा सचित्तोऽचित्तो मिश्रश्च तत्रापि सचित्तः पद्विधः पृथिवीकायादिकः । तत्र सचित्तस्य पृथिवीकायस्य लकणादिरूपापन्नस्याहारो प्रष्टव्यः तथाप्कायादेरपीति एवं मि श्रचिनयोज्यः नरमनिकायमचितं प्रायशो मनुष्या आ दारयति नास्पत्वादिति । केशादार रम आहारः क्रियते उत्पद्यते व्याख्यायते । यदि वा नगरस्य यो देशो धान्यथनादिनोपनोम्यास केषाद्वारः तद्यथा । मपुरावा समा सन्न देशः परिभोग्यो मथुराहारो माठरकाहारः खेमाहार इत्या दिभाषादारचयं कुर्यादयाकृपर्यायोपपत्रं वस्तु दाहार
Jain Education International
आहार
यति स नावाहार शर्त तत्रापि प्रायश आहारस्य जिव्हेन्द्रियविपयत्याणिककककवायाणमधुररसार तथा चोक्तं "राईभत्ते नावओ तित्ते वा जाव मधुरेत्यादि" अन्यदपि प्रसंगेन गृह्यते । तद्यथा । खरविशदमभ्यवहार्य भक्ष्यं तत्रापि पुष्पढ्य ओदनः प्रशस्यते न शीतः । उदकं तु शीतमेव तथा चोक्तं शैत्यम प्रधानो गुणः । एवं तावदन्यवहा यमाश्रित्य भावाद्वारा प्रतिपादितः । सांप्रतमाहारकमाधित्य जाहार निद्रा भाषादारविकारो नयति । श्राहारकस्य जंतोस्त्रिभिः प्रकारैरा हारोपादानादिति । प्रकारानाह ( आहेत ) तैजसेन शरीरेण तत्सहचरितेन च कर्मणा कार्मणेनायां घायामप्याहारयति यावदपरमौदरिकं शरीरं न निष्पद्यते । तथा चोतं "तपण कम्मरणं आहारे अनंतरं जीवो | तेण परं मिस्सेणं जाव शरीरस्स निप्पत्ती ॥ तथा। ओहारा जीवा सव्वे आहारगा अपऊत्ता । बोमाहारस्तु शरीरप
रावचा ओमनिरादारो सोमाहारस्तथाप्रपेण कनादेराहार प्रकेपाहारः स च वेदनीयोदयेन चतुर्भिः स्थानराहारसाचा तथा गणे आहारसन्ना समुप्पज्जश् तं जहा प्रोमोध्याए बुडावेय णिज्जस्स कम्मस्स उदपणं मई एतमहोबओ गेणंति ॥ सांगतमेतेषां त्रयाणामप्येकचैव गाथया व्याख्यानं कर्तुमाह । सरीरेणोपाहारो तयायफासेण झोमआहारो | पकखेवाहारी पुण कावलित होइ नायथ्यो । सरीरेणेत्यादि ॥ तैजसेन कार्मणेन च शरीरेण दारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽयोजाहार इति केचिद् व्याचते । दरिकादिशरीरपर्याप्तापर्यासोपा नापान जापानः पर्याप्तिनिरपर्याप्तः शरीरेणाहार जा हार इति गृह्यते तदुत्तरकालं त्वचा स्पर्शेप्रियेण श्राहारः स सोमादार इति । हेपाहारस्तानि प्यादित प्रतिकान्यो भयति के ओजाहाराः के सोमादाराः के प्रपाद्वारा पुनरप्येषामेव स्वामिधिशेषेण विशेषमाथि
भया
ओयाहारा जीवा सच्चे अपना मुणेयव्या । पज्जतगा य लोमे पक्खेवे होइ नायव्वा ॥ ४ ॥ ओयाहार इत्यादि । यः प्रागुक्तः शरीरेणौजसाहारस्तेनाहारेणा हारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः । सर्वाजिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः । तत्र प्रथम पूर्वशरीररित्या विद्वेषाविप्रदेश बोल्यान कार्मणेन शरीरेण तप्तग्रहपतितपावन्त प्रदेशस्थानात्पुरु खाना राजमपि यावदपर्याप्तावस्था लादोज आहार इति पर्याप्तकारियादिभिः पतिभिः पर्याव केचिन्मतेन शरीरपर्याप्तायादेवं तेलोमाहारा भवंति तत्र स्पप्रियेणोष्मादिना तप्तच्छायया शीतवायुनोदकेन प्रीयते प्राणी गर्नस्थोपि पर्याप्युत्तरका सोमाटार
तिमपाहारे तु भजनीया देवपाहा नान्या सोमादारता तु वाय्वादिस्पतिस श्रीमाहारश्चक्षुष्मतामन पथमवत तोऽसौ प्रतिसमयवर्ती प्रायशः प्रकेपाहारस्तुपलभ्यते प्रायः स च नियतकाशीयः । तद्यथा । देवकुरूत्तरकुरुप्रभवा अष्टमभक्ताहाराः संख्येयधर्षायुषामनियतकालीयः प्रकेपाहार इति ॥ सांप्रतं प्रपादार स्वामिविभागेन दर्शयितुमाह ॥
For Private & Personal Use Only
www.jainelibrary.org