________________
ग्राहार अभिधानराजेन्धः ।
पाहार एगिदियदेवाणं नेरझ्याणं च नत्यि पक्खेवो।
पंचमसमयोत्पत्तौ बज्यते नान्यत्रेति।नवस्थकेवलिनस्तु समु
रातेमथे तत्करणोपसंहारावसरे तृतीयपंचमसमयीही लो सेसाणं पक्खेवो संसारत्याण जीवाणं ॥
कपूरणाच्चतुर्थसमयेन सहितात्रयः समया भयंतीति । (एगिदिय इत्यादि) पकमेव स्पशैभियं येषांभवति ते एकेन्द्रि
पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कासमनाहारकत्वं याः पृथिवीकायादयस्तेषां देवनारकाणांच नास्ति प्रकपस्ते हि
दर्शयितुमाह ॥ पर्याप्त्युत्तरकालं स्पर्शेड़ियणवाहारयंतीति कृत्वा बोमाहाराः तत्र देवानां मनसा परिकल्पिताः शुभाः पुत्राः सर्वेणेव
अंतो मुहुत्तमचं सेझेसीए नवे अणाहारा । कायेन परिणमंति नारकाणां त्वगुना इति । शेषास्त्वौदारि- सादीयमनिहणं पुण सिद्धायणाहारगा होति ।। कशरीराद्वीन्ज्यिादयस्तियङ्मनुष्यास्तेषां प्रक्वेपाहार इति । (अंतोमुत्तमित्यादि) शलेश्यवस्थाया आरज्य सर्वथानाहातेषां संसारस्थितानां कायस्थितरवाभावात्प्रवेपमंतरेण काव- रकः सिझावस्थाप्राप्तावनंतमपि कालं यावदिति पूर्व तु काव त्रिक आहारो जिन्हेंज्यिसनावादिति अन्ये त्वाचार्या अन्यथा विकाख्यव्यतिरेकेण प्रतिसमयमनाहारकः कावलिकेन तु व्याचकते तत्र यो जिव्हेंजियेण स्यूबशरीरे प्रक्तिप्यते स प्रक कादाचित्क इति । सूत्र. श्रु.२ अ. ३॥ सयोगिकेवली अना पाहारः यस्तु घाणदर्शनश्रवणरुपवज्यते धातुजावन परि- हारक इति वदतां दिगम्बराणां तस्याऽऽहारकरवसाधनेम णमति स ओजाहारः। य पुनः स्पशेन्धियेणैवोपक्षज्यते धातु- प्रतिकेपः कृतः । सुत्र। सम्म० । तदेवं संसारस्या जीवा भावेन प्रयाति स स्रोमाहार शत। सूत्र श्रु.२१३प्रवद्वा२०५ विग्रहगती जघन्यनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेव सांप्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह । बीच समुद्घातावस्थाः समयत्रयमनाहारकः शश्यवस्था एकं च दोवसमए तिन्निवसमए मुहत्तमचं वा ।
यांत्यतर्मुहूर्त सिद्धास्टुसादिकमपर्यत कालमनाहारका ति सादीयमनिहणं पुण काममणाहारगा जीवा ।।
स्थितं ॥ पक्कं चेत्यादि । तत्र “विग्गहगश्मावन्ना केवक्षिणोसमोहया अ
सांप्रतं प्रथमाहारग्रहण येन शरीरेण करोति तदर्शयति ॥ योगीया। सिकाय अणाहारासेसााहरगाजीवा" आस्था से
जोएण कम्मएणं आहारेई अणंतरं जीवा । शतोयऽमर्थः उत्पत्तिकाले विग्रहगतौ चक्रगतिमापन्नाः केव
तेण परं मीसेणं जीवशरीरस्स पज्जत्ती ॥ बिनो लोकपरणकाले समुहतावस्थिता अयोगिनःशैलेश्यत्र- जोएणेत्यादि । ज्योतिस्तेजस्तदेव तत्र वा भवं तैजसं कार्मस्थाः सिद्धाश्चानाहारकाः शेषास्तु जीवाहारकाः श्त्यवगंतव्यं णेन वाहारयात । तैजसकामण हि शरीरे आसंसारभावनि तत्रभवाद्भवांतरं यदासमवेण्या याति तदानाहारको न लज्यते ताज्यामेवोत्पत्तिदेशे गता जीधा प्रथममाहारं कुर्वति ततः यदापि विश्रेण्यामकेन वक्रेणोत्पद्यते तदापि प्रथमसमय पूर्व- परमादारिकमिश्रेण वैक्रियमिश्रणेन वा यावच्चरीरं निष्पद्यते शरीरस्थेनाहारितहितीये त्ववक्रसमये समाश्रितशरीरस्थेन
ताबदाहारयति । शरीरनिष्पत्तौ त्यौदारिकेण वैक्रियेण वाऽऽहा तिवक्रष्ये तु त्रिसमयोत्पत्तीमध्यसमयेनाहारक शति।इतरयो | रयंतीति स्थित । सूत्र० श्रु०२ अ० ३ श्रा०। स्त्वाहारक शत वक्रत्रयेतु चतुःसमयोत्पत्तिके मध्यवर्तिनोःस. केवलिनां प्रच्चन्नावाहारनिर्हारो ॥ स०॥ मययोरनाहारकश्चतुःसमयोत्पत्तिश्चैव नवति । प्रसनामया ब- पृथ्वीकायिकादीनामाहारनिरूपणम्-कथं किंवा ते भाह हिरुपरिटादधोधस्ताहापर्युत्पद्यमानो दिशो विदिशि विदि- रन्ति ।। शो वा दिशि यदोत्पद्यते तदा बज्यते । तत्रकन समयेन त्र- सुयं मे आनसते णं जगवया एवमक्खायं इह खलु सनामी प्रवेशो हितीयेनोपर्यधो वा गमनं तृतीयेन च बहिर्नि:
आहारपरिमाणामयणे तस्स णं अयमढे इह खबु सरणं चतुर्थेन तु विदिक्षुत्पत्तिदेशप्राप्तिरिति। पंचमसमयस्तु वसनाड्या बहिरेव विदिशो विदिगुत्पत्ती बज्यते । तत्र च मध्य
पाईणं वा सव्वत्तो सव्वावंति च णं लोगसि चत्तारि वीधर्तिषु आनाहारक श्त्यवगंतव्यं ।आद्यतसमययोस्वाहारक यकाया एवमाहिति । तं जहा अग्गवीया मूलवीया पोइति । केवलिसमुद्घातपि कार्मणशरीरवर्तित्वानृतीयचतुर्थपं रवीया खंधवीया ते सिं च णं अहाविएणं अहावगासे चमसमयेष्वनाहारको अष्टव्यः शेषेषु वौदरिकतन्मिथवर्तित्वा
णं हे गतिया सत्ता पुढवी जोणिया पुढविसंनवा पुढवीवुदाहारक शत (मुहुत्तमऊंचत्ति) अंतर्मुहूत गृह्यते । तच केवल्ली
क्कमये तजोणिया तस्सनवा तदुवकमा कम्मोवगा स्वायुषः कये सर्वयोगनिरोधे सति -हस्वपंचाक्वरोकिरणमा अकालम यावदनाहारक इत्येवमवगंतव्यं सिरुजीवास्तु शैले
कम्मणियाणेणं तत्थ वृक्कमा णाणाविहजोणियासु पुढासु श्यवस्थाया आदिसमयादारज्यानंतमपि कामनाहारका रुक्रवत्ताए विउटुंति ते जीवा तेसिं णाणाविहजोणियाणं इति । सांप्रतमेतदेव स्वामिविशेषविशेषिततरमाह। एकं च दोव समए केवसिपरिवज्जिया अणाहारा।
पुढवीणं सिणेहमाहारेंति ॥१॥
॥टी०॥ सुधर्मस्वामी जंबूस्वामिनमुद्दिश्येदमाह। तद्यथा श्रुपंचमि दोणि लोए य पुरिए तिन्नि समयाओ।
तंमयाऽऽयुष्मता तु भगवतेदमाख्यातं । तद्यथा । आहारपरिएकंचेत्यादि । केवनपरिवर्जिताः संसारस्था जीवा एकंद्वी झेदमध्ययनं तस्य चायमर्थः । प्राच्यादिषु दिक्षु सर्वत इत्यूवा अनाहारका भवंति तेचहिविग्रह त्रिविग्रहोत्पत्ती त्रिचतुः र्वाधो विदिदा च (सवावंतित्ति) सर्वस्मिन्नपि लोके केत्रे सामयिकायां द्रष्टव्यः चतुर्विग्रहपंचसमयोत्पत्तिस्तु स्वल्प- प्रज्ञापकभावदिगाधारजूतेऽस्मिन् चत्वारो बीजकाया बीजमेसत्वाश्रितेपि न साकादुपात्ता । तथा चान्यत्राप्यभिहित ए. व कायर्या येषां ते तथा बीजं वक्ष्यमाणं चत्वारो बोजप्रकारा कं ही वानाहारकः। वाशब्दात् त्रीन् वा आनुपूर्व्या अत्युदन समृत्यत्तिनेदा नवति तद्यथा अग्रे बीजं येषामुत्पद्यते तेतलता उत्कृष्तो विग्रहगो चतुरः समयानागमेऽभिहिताः तेच ।। निसहकारादयः शाल्यायो था। यदिवाप्राएयेवोत्पत्ती
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org