________________
( ५१७ ) अभिधानराजेन्द्रः |
आसेवण
-
।
आहरण आहरण-१० व्यवस्थापने, माया० । स्वीकरणे आचा० । मानयने, -सूत्र० शु० २ अ० २ । आचा० आदाने, ग्रहणे, सूत्र० १० १ ० ८ । उदाहरण –२० उदाद्दियते प्राबल्येन मेनाशीन्तिको इत्युदाहरणम् ० साम्यसाधनान्ययप्रदर्शनेते आ. म. प्र. । विशे० !
सेवा सेवन न० सम्यसेचने, सततसेचने पौनःपुन्ये, आरत-आनयतु वि० धानयति द च वाच० । सम्यकूपालने । मैथुनक्रियायाम्, । ६० । सेवणा-सेवा-स्त्री० प्रतिसवायाम्, पंचा. । संयमस्य विपरीताचरणे - ध० अधि० ३ । प्रव. । अभ्यासे, प्रा० चू० यथावस्थितसूत्रानुष्ठाने । सूत्र० ५० १ भ० १४ । सेवणाकुसील - प्रासेवनाकुशील पु० संयमस्य विपरीताराधनया कुशीले, प्रव० । स्वरूपमस्य कुसीलशब्दे ॥ सेवणासिक्ला- प्रासेवनाशिक्षा. श्री० सौधिक दराधा ssख्या च तथा पदविभागयुक् । सामाचारी त्रिधेत्त्युक्ता तस्याः सम्यक् प्रपाननम्" इत्युक्तलक्षणे शिक्षानेदे-ध. अधि. ३ । सेवियावित त्रि०सहरकरणात् (हा० आचा० पंचा० ) प्रतिसेविते सम्यक सेविते, पीना पुन्येन सेविते च नावे. कः प्रासेवनायाम्, । वाच. । अश्वपून पु० श्विनमा जो० ( सोचमा वासा ने मजिणिदस्स) । आ. म. प्र० । आसोत्य- अश्वत्थ - पुची विशेषे प्र० ।
हरणं दुवि चहहिं होइ इक्मेकं तु । अभिविधिना हियते प्रतीती नीयते
ततोऽर्थोऽनेने त्याहरणं यत्र समुदित एव दाष्टौतिकोऽर्थ उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्यैवेति । द० अ० १ स्था० । पद्मने । संजा आचाए ।
हरणे च
आसो
॥
आयाति प्र
ग्रहच्च - आहत्य - अव्य० सहसा इत्यस्य ( आचा० ) कदाचिदित्यस्य वार्थे ज० नि. चू. ४ व्य । आचा० । उत्त० श्राहत्य अव्य० ढौकित्वा आचा० । रुपेत्य । श्राचा० ॥
व्यवस्थाप्य । सुत्र ० २ ० १ । सूत्र । परित्राज्य । परिभागीकृत्यश्त्यस्य वार्थे, आचा० " आइपुदिजमाणं झुंजमाणे " सबसे हाय दीयमाने स्वस्थानात्साम्यर्यमनिमुखानमानीय
दशा. 1
श्रहच्चा - हत्या-त्री० आहनने, प्रहारे । नि० । आदर आहन मेहसिकायां वृ० ॥ ग्राहहु - आहृत्य-श्रव्य व्यवस्थाप्य अपाहृत्य वेत्यर्थे । सूत्र० अहिमं प्राहुट्ट देखियं । सूत्र० श्रु० २ ० १ । आहरु - आवृत - त्रि० प्रत्यादौमः ८ । १ । ६ । इति तस्य कः ० समय नीयते तदा ष० ०१ २०५ आनीते, भाव० श्राचा० दर्श० । प्राहणके- वृ० उ. २ । श्रहतं द्विधा स्वप्रामाहृतं परनामाहृतं । सप्रत्यवायमप्रत्यवायं चेत्याद्यन्याहृतशब्दे । जीत० नि. चू० व्य० । आहरिया प्रहतिका श्री० प्राण ००२। प्राहत्तहिय - याथात्म्य - न० यथातथान्नावो याथातथ्यम् धर्ममार्गसमवसरणाख्याभ्ययने तत्रोक्तार्थे तत्त्वे सत्तानुगतसम्य कृत्वे चारित्रे, व सूत्र० यथावस्थितेऽर्थे। सूत्र० श्रु०१ अ० १ परमार्थेन परमार्थचतायां सम्यग्ज्ञानादिके सूत्र० श्रु १ अ० १३ प्रतिपादक त्रयोदशे कृताभ्ययने सम०२३ स. आम्मई आदम्प-प्राम्य-पा. हम्म गती. आापूर्वः ।
आहम्मति - प्रा० । अहम्मत् श्रहन्यमान- वि० वाद्यमानेषु पणचादिषु आम्म ताणं पणवाणं परिहाणं । प्रा० ।
आप आत ०ि अननुषये स्था० प्रेरिते-आ० रा० आवश्य कर्त्तव्ये - गमनागमनादी प्रय चूर्णिते प्रति०। आहूत ० पति-प्रति० ।
श्राख्यात - न. आख्यानकप्रतिबळे - प्रज्ञा० । जी० स्था० ॥ श्र० म. प्र० । प्र० ।
Jain Education International
आहारण दोस
उपाए उवणाकम्मे पकुप्पचविणासी सांप्रतमुदाहरणमत्रिधातुकाम आइ ॥ पछड़ा समु प्रहरने होर अपराध उपाय उपाय । तह य पशुपाविणासमेव पदमं चविगप्पे ॥ ५४ ॥ व्या० तुक बदादरणं भवति श्रय तु दाहरणे विचार्यमाणे भेदो भवति । तद्यथा । अपायः उपायः स्थापना
तथा च प्रायुत्पन्नविनाशमेवेति स्वरूपमेव प्रपंचेन दतो निपुंक्तिकार एव वयति ० ० १ अपायादीनां व्याख्या न्यत्र स्वस्वस्थाने । प्रहरतदेश-प्रहरणतदेश- ५० तस्य देशदेशः ख चापचारादाहरणं चेति प्राकृतत्यादादरणशब्दस्य पूर्वनिपाते। भारतदेशः हाताने दारिपाचे स्योपनयनं क्रियते ततदेशे उदाहरणमिति यथा चन्द्रश्यमुखमस्या इति । इह हि चन्द्रे सौम्यगोपनयननानिष्टेन नयननासावर्जितत्वं कलंकादिना । स्था० वा. ४ श्राहरणतसे चव्विदे पनते तंजाः असहि उबालभे पुच्ाणिस्सावयणे । श्रनुशास्त्यादीनां व्याख्या स्वस्थाने । ब्राहरणतदोस- आहरणतदोष पु० तथा तस्यैवाहरण देश स्यैवाहरणस्य संबन्धी साक्षात्प्रसंगसंपन्नो वा दोषस्तदोषः स चासौ धर्मे धर्मिण उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोषः । अथवा तस्याऽऽहरणस्य दोषो यसिंस्तत्तथा । दुर्हेतुभेदे, स्था० वा. ४ छह साध्य साधन के
"
नाम दोषो यचासत्यादिवचनरूपं तद्दोपाहरणं यथा सर्वग्राहमसत्यं परिहरामि गुरुमस्तक नवदिति । यासाभ्यासादपि दोषान्तरमुपनयति सतिदे यथा सत्यं धर्ममिति किमुनयोऽपि वरं कृपशतापापी वरं वापीशतात् ऋतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशतारमिति " १ वचनादिति धन पुष्मत्प्रतृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिरादिति श्राहरणतद्दोषतेति यथा वा बुद्धिमता केनापि कृतमिदं जगत्सन्निवेशविशेषवत्वात् घटवत् स बेश्वर इति अनेन हि स किमान काल्योपस्परः सिभ्यतीति ईश्वर स विवक्ति शर्त स्था० । ४ वा. तद्यथा ।
आहरणतहांसे पनि पचते । तं जहा । अथम्यते पहिलोमे आतोवणीए रोबणीए ।
For Private & Personal Use Only
www.jainelibrary.org