________________
प्रासाविसत्त अभिधानराजेन्द्रः।
पासेय नयो मनुष्या वेवाश्चासहस्रारात् । पते हि तपश्चरणानुष्ठा- आसुरा-दी-आसुरी-स्त्री० असुरा भवनपतिदेवविशेषास्तेषामतोऽन्यतो वा गुणत आशीविषवृश्चिकलुजंगादिसाभ्यां क्रियां मियमासुरी येम्वनुष्ठानेषु वर्तमानोऽसुरत्वं जनयति तैरात्मनो कुवैति । शापप्रदानादिना पर व्यापादयंतीति नावः । देवा- वासने वृ. उप. स्था। स्वपर्याप्तावस्वायां तच्छक्तिमंतोऽवसातव्याः। ते हि पूर्व म
चनहिं गणेहिं जीवा आसुरत्ताए कम्मं पकरेति तंजहा नुष्य नवे समुपार्जिताशीविषयब्धयः सहस्रारांतदेवेष्वजिनवोत्पमा अपर्याप्तावस्थायां प्राग्नविकाशीविषयाधिसंस्का
कोवसीयाए पाहुमसीलयाए संमत्ततवोकम्मेणं निरादाशीविषसन्धिमंतो व्यवड़ियंते। ततः परं तु पर्याप्तावस्या
मित्ताजीवयाए । स्या. ग. यां संस्कारस्यापि निवृत्तिरित न तव्यपदेशनाजः । यद्यपि व्या० चाहिं गणेहिमित्यादि कंठ्यं नवरं असुरेषु भव आच नाम पर्याप्ता आप देवाः शापादिना परं व्यापादयति । सुर असुरविशेषस्तजाव आसुरत्वं तस्मै आसुरत्वाय तदर्थ तथापि न अग्धिव्यपदेशो भवप्रत्ययतस्तथा रूपसामर्थ्यस्य मित्यर्थः अथवा असुरतायै असुरताया वा कर्म तवायुष्कादि सर्वसाधारणत्वात् गुणप्रत्ययो हि सामर्थ्यविशेषो सब्धिरिति प्रकुर्वन्ति कर्तुमारभन्ते तद्यया क्रोधनशीलतया कोपस्वभावप्रसिकिः ।। आ. म. प्र.१ अ.। विशे० प्रव. हा० १३॥ त्वेन प्राभृत शीतया काहनसंबंधतया संसक्ततपःकर्मणा जंबधीपे मन्दरस्य पश्चिमे शीतोदाया महानद्या दक्विणे वक आहारोपधिशय्यादि प्रतिबजावतपश्चरणेन निमित्ता जीधस्कारपर्वतविशेष, स्था०४10। ग. । (दो आसीविसा) नतया त्रैकालिकामालाभादिविषयनिमित्तोपात्ताहाराद्युपस्था०२०।
जीवनेनेति । स्था.४ ग.। आसीविमत्त-पाशीविषत्व-नशापानुग्रहसामये-स्था.५वा.। अथासुरीमाह । आसीविसनावणा-आशीविषनावना-स्त्रीपाशीविषत्वं पूर्वो- अवकविग्गहो वि य संसत्ततवोनिमित्तमाएमी। तस्वरूपं जाव्यतेप्रतिपाद्यते यासु ग्रन्थपरुतिषु ता आशीवि- निकिवनिराणुकंपो आसुरियं जावणं कुणइ ।। पजावना अंगवाह्यकालिकधुतनेदे। पा० आशीविषभावनायां अनुवाविग्रहसंसक्ततया निमित्तादेशी निप्पो निरनुकंपपिटिकायामाशीविषत्वसम्घेर्यथा समाचरणैराशीविषतया- स्सन्नासुरी नावनां करोतीति नियुक्तिसमासार्थः । वृ... कर्म बध्यते व्य० १ उ. सा च चतुर्दशवर्षपर्यायस्य दीयते प्रवधा पं० वा आसुर्यपि सदा विग्रहशीसत्व १ संसक्तपं००२चा.॥
तपः निमित्तकथन ३ निष्कृपता ४ निरनुकम्पता ५ भेदेन आसीविसमाधि-आशीविपलब्धि-स्त्री० (तपश्चरणमाहा- पंचविधा उक्तंच सविमाहेत्यादि १ असुराणामियमासुरी म्यादू, गुणादितरतोपि वा ॥ प्राशीविषसमर्थाः स्युनिग्रहे
सूत्र । रौघाणां रुद्रकर्मकारिणां भावदिशि, उत्त। ऽनुग्रहेऽपि च ॥ १॥ ग० अधिः । इत्युक्तस्वरूपे निग्रहाऽनुग्र- आमुरि-अमुरि-पु० सांख्याचार्यकपिलप्रथमशिष्ये, यदाह प्राहसामर्थ्य. ग. अ. आ० चू०१
सुरिः विविक्त दकपरिणती भागोऽस्य कथ्यते । स्या० । आ० आसीस-आशिष-स्त्री प्रा. शास क्वि-श्रापूर्वकत्वात् अत | म.प्र. आ. चू.। इत्वम् गोणादित्वादन्यस्यात्वम् । इष्टार्थाविष्करणे प्रार्थने, आसुरिय-श्रामरिक-पु० असुराणां चामकोपेन चरन्तीति च । वाचा
आसुरिकाः। प्राक्संयतभवे कृतचएम कोपेषु, असुरत्नोत्पश्राम-आशु-अव्य. शीघ्र,-वि० । नि० श्राव. | सूत्रविप्रे नेषु । आतु। सूत्र० १७.४ अ. ॥ स्व:पकाने-प्राव.।
आसुर्य-न० असुरभावे, प्रश्न । प्रामुक्कार-आशुकार-पु० करण कारः आचित्तीकरणं गृह्यते आसुरुत्त-प्रामुरुस-त्रि० श्राशु शीघ्रं रुतः कोपोदयाधिमूढो पाशु शीघ्र कार पाशुकारः ।मारणे, । तडेतुत्वादहिविषाव
रुप सुप विमोहने शत वचनात् भ. श. ७ न.ए। शीघ्र कोसूचिकादौ, आव० मरणावसरे, च । आतु०॥
पविमूढबुडी. भ० । श. ६०.१ । स्फुरितकोपनिंग । हा.।
अ. .। आसुकारोवगय-प्रागुकारोपगत-त्रि प्राशुकारेण शूलादिनो
प्रामुक्त-त्रि. प्रासुरमसुरसत्ककोपेन दारुणत्वात परतः कासगत आशुकारोपगतः। शूलादिना मृते । व्य. ४ उ.।
नक्तं भणितं यस्य स आसुरोक्तः । असुरसदृशकोपेन दीर्घ आसुग-आशुग-पु० आशु-गम्-ड-बायौ, सूर्ये याणे । बाच.
शब्दकारिणि, नि। आसुपा-पाशुप्रज्ञ-पु० आशु शीघ्र कार्याकार्येषु प्रवृत्तिनिवृ
आशुरुष्ट-त्रि.आशु शीघ्र रुष्टः क्रोधेन विमोहितो यासःनि०कोत्तिरूपा प्रज्ञा मतिर्यस्य स आप्रज्ञः उत्त० विप्रप्रझे। सूत्रः
पेन विमोहिते, विपा. अ-ए वि० । कुपिते विपा० । क्रुद्ध१श्रु. १५ अ. पटुबुखी। सदसदविवेकविको ।सूत्र.२ श्रु.१
झा अ१६ अ. निरावरणत्वात् आव० सर्वत्र सदोपयोगादच्छमस्थे०
आसाण-आशनि-नव्येनाशूनः सन् आ समन्ताच्यूनीभवति सूत्र १.६ अ.। मनसाऽपर्यानोच्यैव पदार्थपरिधिसिविधा
बनवानुपजायते तदाशूनीत्युच्यते। घृतपानादी आहारविशेष यके सूत्र १ श्रु. ६ अ. । केवबज्ञानिनि उत्पन्नदिव्याने
रसायनक्रियायां, च सूत्र० १६ । आमूणिमपिखराग (णेआमुणीकासव आसुपने) सूत्र.१ श्रु. ६ अ.॥
च गिद्धवजायकम्मगं-सूत्र। आसुयर-आशुचर-त्रि शीघ्रसंचरणशीने-विशेः।
आसूणिय-आशुनित.-त्रि०ईपरदनीकृते-प्रश्न। श्रामुर-आसुर-० असुरकुमारभावे, उत्त० । असुरभावनाज- | आसेय-आसेक-१०।ा सिन्न-घन-जलादिना वृक्वादेरीष नितेऽनुष्ठाने, । स्था. पणबन्धेन कन्याप्रदाने - विवाहभदे-ध० । सेचने,आ सम्यक सिच्यते येन. । करणे स्युट आसेचनसाश्रासुरता-प्रासुरता-स्त्री प्रासुरभावे. स्था।
धने पात्रे, पाच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org